@I ##BLANK## @II ##THE CATUHSATAKA OF ARYADEVA @III [DD] ACARYA ARYADEVA THE AUTHOR OF THE CATUHSATAKA @IV Visva-Bharati Series No. 2 THE CATUHSATAKA OF ARYADEVA SANSKRIT AND TIBETAN TEXTS WITH COPIOUS EXTRACTS FROM THE COMMENTARY OF CANDRAKIRTTI Reconstructed and Edited By VIDHUSHEKHARA BHATTACHARYA PART II [DD] VISVA-BHARATI BOOK-SHOP 210, CORNWALLIS STREET, CALCUTTA @V VISVA-BHARATI BOOK-SHOP 210, Cornwallis Street, Calcutta April, 1931 PRICE Rs. 8/- Printed at the Cotton Press, 37/1 Beniatola Lane, Calcutta & Published by Kishorimohan Santra Visva-Bharati Book-Shop 210, Cornwallis Street, Calcutta @VI TO RABINDRANATH TAGORE @VII BLANK @VIII [DD] ACARYA CANDRAKIRTTI, THE COMMENTATOR @IX SURYAKIRTTI, THE TIBETAN TRANSLATOR OF TIBET @X PREFACE The most important work of Aryadeva (c. 200-225 A.D.) is the Catuhsataka comprising, as the name itself shows, four hundred karikas or verses in sixteen chapters (prakaranas) each of them containing twentyfive. It has two commentaries, one by Candrakirtti and the other by Dharmapala. But neither the original nor the commentaries in their entirety are now available in the Sanskrit text. The complete work with Candra- kirtti’s commentary is, however, found in the Tibetan version (Tanjur, Mdo, Tsh, 1; and Y, 2; Cordier, II, pp. 296, 304), both of them being jointly translated by Suksmajnana of India and Suryakirtti (Ni ma grags) of Tibet. In Chinese we have only the last eight chapters (IX-XVI) of the book. It is called there Satasastra vaipulya (Kwan pai lun pan; Nanjio, No. 1189). There is also the commentary by Dharmapala extending like the original only from Chapter IX to XVI (Nanjio, No. 1198). Whether Dharmapala wrote his commentary also on the first eight chapters is not known; but it appears from Candrakirtti’s observation which we shall presently see in the preliminary Introduction, that he did not do so. The last eight chapters of the work with Dharmapala’s commentary were translated into Chinese by Hiuen-tsang himself (650 A. D.). In 1914 Mahamahopadhyaya Haraprasad Shastri published some fragments of the Catuhsataka mixed with Candra- kirtti’s commentary in the Memoirs of the Asiatic Society of Bengal, Vol. III, No. 8, pp. 449-514. In 1923 Dr. P. L. Vaidya in his Etudessur Aryadeva et son Catuhsataka published the last nine chapters (VIII-XVI) of the work. Here he first gave the karikas in the Tibetan version adding the Sanskrit original where available; but where it was not available, he reconstructed the karikas in Sanskrit from the Tibetan version. And then he translated all the karikas into French. Then in 1925 Prof. G. Tucci in Rivista degli @XI Studi Orientali, Vol. X, pp. 521 ff gave an Italian tran- slation of the last eight chapters of the work from its Chinese translation. After having perused Dr. Vaidya’s work I felt that it was marred by many inaccuracies. I wrote a long review pointing them out and modifying or reconstructing the karikas again in my own light. I believe that where the original is not available we can get it back to a considerable extent only by such friendly discussion. I apologize to Dr. Vaidya for my quoting and criti- cizing his restorations. I have derived much help from his work and accepted his restoration in a few cases. The review referred to above took the shape of a separate volume. Now, when copious extracts from Candrakirtti’s com- mentary were added, or in many cases, specially towards the end, the commentary was given in full being reconstructed from the Tibetan version, where the original Sanskrit was not found, it was finally decided to issue it in its present form. As regards the arrangement of the matters some change will be noticed after the first few pages. It is due to the fact that the original plan underwent some modification when the printing was far advanced. The present volume is, in fact, the second part of the original work. Logically and traditionally the first part should have contained the first eight chapters and the second the last eight chapters. But as Dr. Vaidya in his volume referred to gave the last nine chapters instead of eight, and as one of my objects for writing this book was to discuss his restorations I simply followed him in including the eight chapter also. The remaining first seven chapters are given in the first part which will be published as soon as possible. In editing the Tibetan portion of the volume I have used the ‘Black’ or the Narthang edition of the Xylographs of both the original and its commentary, while Dr. Vaidya has utilized for his text the ‘Red’ or the Peking edition of the Xylograph only of the text, and not also of the commentary. My Xylo- @XII graphs are of the Visvabharati Library. In many cases these are very illegible and in this connection I am very thankful to our Dge rgan, Mr. Bsod nams dnos grub (Punyasiddhi), who helped me in reading them. My thanks are due to the Librarian, India Office, for his kindly lending to our Visva- bharati the Xylograph of the commentary. Though it is of the same Narthang edition it is far better owing to the better quality of papers used therein. I have specially used it in the last two chapters. I am very grateful to my esteemed friend and colleague, Mr. Nandalal Basu, the Director of our Kala-bhavana, for his kindly reproducing the portraits of Aryadeva, Candrakirtti, and Suryakirtti, as found in the Xylo- graphs, the first and the third being in Tsh and the second in H of Mdo of the Tanjur. I offer my hearty thanks also to my pupil, Mr. Prabhubhai Bhikhubhai Patel, for the help I have derived from him and specially for preparing the indexes. I content myself for the present with a short and preliminary Introduction reserving detailed discussion for the next volume, i. e. the first part containing the first seven chapters. Vidyabhavana, Visvabharati, January, 1931. VIDHUSHEKHARA BHATTACHARYA. @XIII BLANK @XIV ABBREVIATIONS AK=Abhidharmakosa, Tibetan Text (BB), or its French Translation by Louis de la Vallee Poussin. AKV=Abhidharmakosavyakhya (BB). BB=Bibliotheca Buddhica Series. BI=Bibliotheca Indica Series. BCP=Bodhicaryavatarapanjika (BI). CS=Catuhsataka of Aryadeva. CSV=Catuhsasakavrtti of Candrakirtti. DSn=Dhammasangani (Pali Text Society). HPS=Mahamahopadhyaya Haraprasad Shastri, or the Catuhsataka (or Catuhsatika) edited by him in the Memoirs of the Asiatic Society of Bengal, Vol. III, No. 8, pp. 449-514. KP=Kasyapaparivarta ed. by Baron A. Von Stael-Holstein, Commercial Press, 1926. LA=Lankavatara ed. by Bunyiu Nanjio, Kyto, 1923. MA=Madhyamakavatara, Tib. version, ed. Louis de la Vallee Poussin (BB). MK=Mulamadhyamakakarika (BB). MKa=Mandukyakarika. MV=Madhyamakavrtti, Prasannapada of Candrakirtti (BB). MVt or MVp=Mahavyutpatti (BB or other editions). NS=Nyayasutra. NK=Nyayakandali on the Prasastapada- bhasya (Vizianagaram Sanskrit Series). PA=Pramananayatattvalankara of Srivadideva Suri, Yasovijaya Jaina Granthamala, No. 22, Vira era 2437. @XVI SS=Subhasitasangraha ed. C. Bendall. Tib.=Tibetan. V=Dr. P. L. Vaidya. VT=Vibhavini Tika on the Abhidha- mmatthasangaha Pakarana (Pali) of Anuruddha, published by P. D. Fernando and G. Simon Andris de Silva, Colombo, 1898. Vx=The Xylograph of the Visvabharati Library. Vxx=The Xylographs of the Visvabharati Library. X=Xylograph. a, b, c, and d respectively stand for the four successive padas of a sloka. An asterisk (*) before a karika implies that it is original and found in HPS or elsewhere and not reconstructed. Similarly the words between two asterisks in a karika are of the original text and not reconstructed. @XVI CONTENTS Page Preface … v Introduction … xiii Text … 1-298 Chapter VIII, Preparation of a Disciple … 1 Chapter IX, Refutation of Things regarded as Eternal … 31 Chapter X, Refutation of Atman … 69 Chapter XI, Refutation of Time … 102 Chapter XII, Refutation of Wrong Views … 136 Chapter XIII, Refutation of the Organs of Senses and their Objects … 167 Chapter XIV, Refutation of the Adherence to the Extremes … 199 Chapter XV, Refutation of the Compound Things … 232 Chapter XVI, Discussion between the Teacher and the Disciple … 262 Additions and Corrections … 299 Indexes … 301-308 Sanskrit Karikas … 301 Tibetan Karikas … 304 Bhagavad-vakyas … 307 Sanskrit Karikas cited in the Commentary … 307 Tibetan Karikas cited in the Commentary … 307 Verses cited in Notes … 307 Passages cited in Notes … 308 Sutras, Sastras, and Acaryas … 308 @XVII BLANK @XVIII INTRODUCTION The following account with regard to Aryadeva and his Catuhsataka is found in the introductory part of its com- mentary by Candrakirtti (about 600-650 A.D.), I. 1. The Sanskrit portion being lost or not available we read in its Tibetan version : Aryadeva was born in the island of Simhala and was a son of the king of the land. After having become the crown prince he renounced the world, came to the South, and becoming a disciple of Nagarjuna followed his doctrine. Therefore, the truth of his Catuhsatakasastra is not different from that of the Madhyamakasastra (of Nagarjuna). The assertion that there is difference between their doctrines simply shows one’s rashness. For, it is a false imagination.{1 ##slob dpon hphags pa lha ni sing lahi glin du hkruns sig ste mthar rgyl tshab por nas de nid du rab tu byun z'in || de nas lho phyogs kyi brgyud ltar hons te slob dpon klu agrub kyi ne gnas nid du gyur cin || dehi lugs kyi rjes su hjig par gyur pa de nid kyi phyir na bstan bcos bz'i brgya pa hdihi de kho na nid gan yin pa de ni dbu mahi bstan bcos las bsad pahi de kho na nid las mtshan nid tha dad pa can ma yin no || gan z'ig mtshan nid so sor byas nas smra bar byed pa dehi gz`un lugs so sor smra ba sin tu bab col yin te | dehi chos nid la log par rtog pahi phyir ro || =Acarya Aryadevah Simhaladvipe jatah Simhalarajaputro yuvarajo bhutvante tatraiva pravrajitah | tato daksinadikparamparayagatya Acarya-Nagarjunasyantevasi tannayanu- varty eva babhuveti Catuhsatakasastrasya sya yat tattvam tan Madhya- makasastr oktat tattvan na vilaksanam | yas tu prthaglaksanam krtva kathayati tasya prthaksamayakathanam atisahasam | taddharmasya mithyakalpitatvat |##} The following observation of Candrakirtti also occurs just a few lines before the sentence referred to above: As Acarya Aryadeva desired to accept the discipleship of Acarya Nagarjuna there is no difference between their views.{2 ##gan gi phyir na slob dpon hphags pa lha hdi ni slob dpon klu sgrub slob mar gnan bar hdod gyur pa dehi phyir hdihi de nid lugs las lugs gz`an min =Yasmad ayam Acarya Aryadeva Acarya-Nagarjunasya sisyatvam svikartum aka- mayata tasmat tan matam asya matan nanyat |##} In giving the brief account of the subjects dealt with in the Catuhsataka Candrakirtti says that in the first four chapters things occurring in ordinary life (hjig rten pahi dnos po=laukikam vastu) are explained; for, it is in this way that one can gradually understand the highest truth (don dam=paramartha). He explains it thus : [Chapter I.] The five skandhas, such as rupa, etc., are originated depending on the cause and the effect (rgyu dan rkyen=hetu – pratyaya). Those which have origination (skye ba= @XIX utpada, jati) are not eternal (mi rtag pa=anitya). [Chapter II.] Those which are not eternal generate one’s pain and therefore are causing misery (sdug bsnal=duhkha). And as such they always cause affliction and consequently are impure (mi gtsan = asuci). [Chapter III.] And those which are impure are to be given up and consequently cannot be regarded as ‘These are I,’ or ‘These are mine’ (bdag=atman, and bdag gi=atmiya), they are neither ‘I’, nor ‘mine’ (bdag med pa=anatman). [Chapter IV.] Yet owing to illusion (phyin ci log=viparyasa) these worldly things (hjig rten pahi dnos po) appear otherwise, i. e. eternal (nitya), causing happiness (sukha), pure (suci), and ‘I’ and ‘mine’ (atman and atmiya). This wrong view is to be avoided, and it cannot be done without observing practices (carya) of a Bodhisattva, an aspirant to bodhi ‘supreme knowledge.’ So in Chapter V the Bodhisattvacarya is dealt with. Klesas or impurities interrupt the Bodhisattvacaryas, therefore they are examined in Chapter VI. And as the objects of senses (yul=visaya) are the cause of origination (skye ba=utpatti), staying (gnas pa=sthiti), and growth (hphel ba=vrddhi) of klesas those objects are discussed in Chapter VII. Chapter VIII deals with the purification of the mind of the disciple before he is thought fit to listen to the explanation of the truth of things. The remaining eight Chapters, IX-XVI, discuss that the things around us have not what can be regarded as their own characteristics or nature (ran bz`in med pa nid=nihsvabhavatva). The names of the Chapters{1 ##See Le Museon, 1900, pp. 237-238.##} as given below will also show the subjects dealt with in them : I. Showing the means for abandoning the adherence to the view that things are eternal.{2 ##rtag par hdzin pa span bahi, thabs bstan pa=nityagrahaprahanopayasandarsanam. But CSV as in HPS has nityaviparyasaprahanopaya ^(rtag par phyin ci log span bahi tha bs^), ‘showing the means for abandoning the illusion of veiwing the things as eternal.’##} II. Showing the means for abandoning the adherence to the notion that things cause happiness.{3 ##bde bar hdzin pa span bahi thahs bstan pa=sukhagrahaprahanopaya^. CSV sukha- viparyasa^ (bde bar phyin ci log^) ‘illusion of happiness.’##} @XX III. Showing the means for abandoning the adherence to the notion that things are pure.{1 ##gtsan bar hdzin pa span bahi thabs bstan pa=sucigrahaprahanopaya^. CSV sucivi- paryasa^ (gtsan bar phyin ci log^) 'the illusion of purity.’##} IV. Showing the means for abandoning the notion of ‘I' (ahankara). {2 ##bdag tu hdzin pa span bahi thabs bstan pa=atmagraha. or ahankara-prahanopaya^. CSV adds ‘bhavana- (sgom) ‘contem plation’ after upaya (thabs). But in the Skt. text, HPS, p. 466, there is ahankaraviparyasaprahanopayam ‘the means for abandoning the illusion of ahankara.’##} V. Showing the practices of a Bodhisattva.{3 ##byan chub sems dpah spyod pa bstan pa^=Bodhisattvacarya^.##} VI. Showing the means for abandoning passions or impuri- ties.{4 ##non mons span bahi thabs^=klesaprahanopaya^.##} VII. Showing the means for abandoning the adherence to the enjoyments desired in the life of a man.{5 ##mi nid kyis hdod pa lons spyod la z`en pa span bahi thabs^=manusesta sambhoga bhini- vesaprahanopaya^. CSV reads –abhista- (mnon par hdod pahi) for –ista- and adds –visaya- (yul gyi) before –sambhoga-.##} VIII. The preparation of a disciple.{6 ##slob ma spyod pa=sisyacarya. CSV –paricarya (yons su spyod); but in HPS, p. 480, it has parikarmika-prakaranam ‘the chapter dealing with preparation.’##} IX. Showing the contemplation of the refutation of things regarded as eternal.{7 ##dnos po rtag pa dgag pa bsgom pa bstan=nityarthapratisedhabhavanasandarsana.##} X. Showing the contemplation of the refutation of atman.{8 ##bdag dgag pa bsgom pa^=atmapratisedha bhavana^.##} XI. Showing the contemplation of the refutation of time.{9 ##dus dgag pa bsgom pa^=kalapratisedhabhavana^.##} XII. Showing the contemplation of the refutation of (wrong) views.{10 ##lta ba dgag pa bsgom pa^=drstipratisedhabhavana^.##} XIII. Showing the contemplation of the refutation of the senses and their objects.{11 ##dban po dan don dgag pa bsgom pa^=indriyarthapratisedhabhavana^.##} XIV. Showing the contemplation of the refutation of the adherence to the extremes.{12 ##mthar hdzin pa dgag pa bsgom pa^=antagrahapratisedhabhavana^.##} XV. Showing the contemplation of the refutation of the compound things.{13 ##hdus byas kyi don dgag pa bgom pa^=samskrtarthapratisedhabhavana^.##} XVI. Showing the contemplation of the discussion between the teacher and the pupil.{14 ##slob dpon dan slob ma rnam par gtan la dbab sgom pa^=gurusisyaviniscayabhavana^.##} @XXI We have already seen in the Preface that Dharmapala com- mented upon the last eight chapters of the CS. He was one of the ancient Upadhyayas (snon gyi mkhan po) mentioned in the Mahavyutpatti, 177, 9, and seems to have been the teacher of Silabhadra, who received Hiuen-tsang at Nalanda (656 A.D.). Silabhadra was then very old. Dharmapala must have died before the arrival of the Chinese pilgrim at that place; and it appears from the observation given below of Candrakirtti that they were contemporaries; or it may be that the former was a little earlier than the latter. Candrakirtti quotes him not only here in his commentary on the CS, but also in his Madhya makavatara (Tibetan version), p. 407. I think, Poussin is not right when he calls him (p. 426) Dharmaraksita. It is due to his wrong translation of Chos skyon which in Sanskrit is Dharma- pala and not Dharma-raksita. (Cf. Hjig rten skyon=Lokapala.) As regards Dharmapala’s commentary which is only on the last eight chapters some light is thrown by Candrakirtti. He says (I. 1) : This Catuhsataka sastra is divided by the present (da lta) poet, venerable Dharmapala into two parts in accordance with the arrangement (found in the book) : one consisting of (two) hundred (of karikas) teaching dharma (chos bstan pa brgya pa=dharmasasanasataka), and the other consisting of (two) hundred (of karikas) regarding disputations (tshod pa brgya pa = vigrahasataka). But now I take this Catuhsataka sastra as one unit. For, in this way the former arrangement is maintained, and at the same time those who require benefit are benefited, as all the subject matters intended to be discussed in the sastra being taken the objects of one’s own self as well as of others are fully attained.{1 ##de hdi da ltahi snan nag (X dnags) mkhan gyis rnam gnis byas | bstan bcos bz`i brgya pa de ni da ltahi snan nag (X dnags) mkhan btsun pa chos skyon gis ji ltar dgod pa phye nas rnam pa gnis su byas te | gcig ni chos bstan pa brgya pa nid duho | gzan ni stsod pa brgya pa nid duho || da ni bdag gis geig tu de ranm dbye bar bya | da ni bstan bcos bz`i brgya pa de gcig tu byas nas bdag gis rnam par dbye bar byaho || de ltar byas dan bkod pa sna ma yan yons su bskyans par hgyur la | des phan gdags par bya ba rnams phan btags par yan hgyur te | bstan bcos kyi don brjod par hdod pa mthah dag blans pas ran dan gz‘an gyi don yan dag par hgrub pahi phyir ro || =tad idam vartamanena kavina dvidha krtam | tac Catuhsataka sastram vartamanena kavina bhadanta-Dharmapalena yathasannivesam vibhajya dvidha krtam ekam dharmasasanasatakam anyat tu vigrahasatakam | maya tv idanim ekabhagam eva kriyate | tac Catuhsatakasastram mayedanim ekam krtva vibhajyate | evm krte purvo ‘pi vinyasah pariraksito bhaved upakaryas copakrta bhaveyuh vivaksiata- sakalasastrarthagrahanat svapararthayoh samyaksiddheh |##} @XXII In the commentary of Candrakirtti there is a marked difference between the first and second parts, i. e. between the first eight and the last eight chapters; for, while in the former there are a number of drstantas (dpe rnams) ‘examples’ or ‘maxims,’{1 ##These have been collected and translated into English in a small volume. It will be published as soon as possible.##} each of the karikas containing at least one of them, there is none of them in the latter. On this point the following occurs in the commentary (I. 1): ‘In each of the karikas in the (first) eight chapters the drstantas used by Acarya Dharmadasa are read and explained with it (karikas).’{2 ##hdir rab tu byed pa brgyad kyi tshig lehur byas pa dag re re la slob dpon chos kyi hbans kyis sbyar bahi dpe rnams hdon pa de dag dan lhan cig rnam par bsad par byaho || =ihastanam prakarananam ekaikasu karikasu Acarya dharmadasena prayukta drstantah pathitas tabhih saha vyakhyayante.##} Thus the drstantas found in the commentary are of Acarya Dharmadasa, and not of Candrakirtti himself. We have no sufficient materials for deciding as to who this Dharmadasa was. There were two Dharmadasas,{3 ##There is another Dharmadasa, the author of a tika on the Karpuramanjari. But his name in this connection is out of question.##} a grammarian quoted by Rayamukuta, and the author of Vidagdhamu- khamandana. We know hardly anything of the former, while as regards the latter it is clear from his own work that he was a Buddhist (saugata).{4 ##He says at the end of his book (IV. 75) : krtis tu Dharmadasasya saugatasya tapasvinah | vidagdhanam mukham bhojapravikasakari mata || He begins his work glorifying the speech of the Buddha : siddhausadhani bhavaduhkhamahagadanam punyatmanam paramakarnarasayanani | praksalanaikasalinani manomalanam Sauddhodaneh pravacanani ciram jayanti || See also IV. 18.##} Our Dharmadasa referred to by Candrakirtti seems to have been also a Buddhist, as the latter calls him an Acarya. Therefore, Dharmadasa, the author of Vidagdhamukhamandana, may possibly be identical with our Dharmadasa. @XXIII Whether Dharmadasa wrote a commentary, complete or partial, on the CS cannot definitely be said. His drstantas quoted by Candrakirtti might have been written by the former some- where else.## @001 śiṡyacaryā 176 =yo mahatā rāgabandhanena bandhanasamarpitatvādātmano’nyasya ca rāgaprahāṇaṃ na sambhāvyata ityāśaṅkate tamāha-| @002 nareṡu pratikūleṡu ciraṃ sneho na tiṡṭhati | evaṃ sarvatra doṡajñe ciraṃ rāgo na tiṡṭhati ||1|| =evaṃ yathā viruddheṡu nareṡu snehaściraṃ na tiṡṭhati tathā yogino’pi bāhyāntarabhāvānāṃ doṡadarśanāt kathaṃ sarvasmād virāgo na sambhāvyate ||1|| 177 itaśca tatprahāṇaṃ{1 ##HPS ad. na.##} sambhāvyate rāgavastvabhāvāt{2 ##Tib. hdod chags kyi gz‘l med pahi phyir ro; HPS ragavatsvabhavatvat.##} | yathā ca tadvastu nāsti{3 ##Tib. dehi gz’l ji ltar med pa. HPS om. it.##} tathā pratipādayannāha- | tatraiva rajyate kaścit kaścittatraiva duṡyati | kaścinmuhyati tatraiva tasmāt kāmo nirarthaka: ||2|| rañjanīyavastvāyattodayo{4 ##Tib om. udaya.##} hi rāga: | tacca rañjanīyaṃ vastu @003 svarūpāsiddham | tathā hi {1 ##Tib. de ltar; HPS om. it.##} | yadeva hyekasya rañjanīyaṃ tadevāparasya dveṡaṇīyaṃ mohanīyaṃ{2 ##HPS om. it. Tib. rmons pa dan bar ma byas par. But it is a defective reading. Should we read : rmons par bya ba ?##} vopalabhyate | yadi ca rañjanīyaṃ vastu svarūpata: syāt sarvadā sarvasya ca tathaiva syāt | na tveṡa niyamo drṡṭa: | tathā hi yatraiko rajyati tatrevāparo duṡyati tatraivāparo muhyati | tasmād viṡaya{3 ##Tib om. visaya.##}kāma: svarūpāsiddhatvācchūnya: | na caivaṃ rañjanīyavastuśūnyatābhāvanātatparasya yogino rāgapahāṇaṃ na sambhāvyata iti{4 ##The two nagations are omitted in Tib. After iti HPS ad. vidyata eva ragaprahanam.##} ||2|| parivrāṭkāmukaśunāmekasyāṃ pramadātanau | kuṇapa: kāminī bhakṡya iti tisro vikalpanā: || 178 evaṃ{5 ##Tib. om.##} nāsti rāgādīnāmālambanasya svarūpasiddhi: | evaṃ tāvadālambanāsiddhyā rāgādyasiddhiṃ pratipādya hetvasiddhyāpi pratipādayitukāma{6 ##Tib. pratipadayitum (bstan pahi phyir).##} āha | vinā kalpanayāstitvaṃ rāgādīnāṃ na vidyate | bhūtārtha: kalpanā ceti ko grahīṡyati buddhimān ||3|| viṡayeṡvayoniśa: kalpanā rāgādisiddhikāraṇam{7 ##Tib. ragadiklesakaranam hi visayesv ayonisah kalpana (hdod chags la sogs pa non mons pahi rgyu ni yul rnams la tshul bz‘in ma yin pahi rtog pa ste).##} | tataśca yeṡāṃ satyāmeva kalpanāyāmastitvam asatyāṃ ca kalpanāyāṃ nāstitvaṃ{8 ##HPS om...asatyam^ nastitvam which is supplied from Tib. (trog pa med par yod pa nid med pa).##} dhruvaṃ teṡāṃ @004 rajjukuṇḍalake pari{1 ##Tib. om. pari-.##}kalpitasarpavat svarūpāsiddhiravasīyate | yastu svarūpasiddhiṃ rāgādīnāmabhyupaiti niyataṃ tena kalpanāpekṡyajanmatvaṃ svarūpasiddhiviruddhaṃ nābhyupetavyam | yadi hyasau bhūto’rtha: kimarthaṃ tadarthaṃ kalpanāpekṡyate | kathamasau bhūtārtha: | i{2 ##Tib. om. iti.##}tyevaṃ sopapattikāgamabhāsāvabhāsitacittasantānatvān na vidvāṃsa: svarūpasiddhasya kalpanājanitatvamaṅgīkurvanti | jaḍ+āstu kathañcid viparyyāsāt pravartante ||3|| 179 atrāha | vidyata eva rāgādīnāṃ svabhāvo bandhanatvāt | tathā hi | strī puruṡaviṡyeṇa rāgeṇa puruṡeṇa saha baddhvā nātikrāmati{3 ##Tib. mi mnah la; it does not literally means atikramati.##} puruṡam | puruṡaśca strīviṡayeṇa rāgeṇa striyā saha baddho na pari{4 ##Tib. om. pari-.##}tyajati | striyamiti | ucyate- kasyacit kenacit sārdhaṃ bandho nāma na vidyate | pareṇa saha bandhasya viprayogo na yujyate ||4|| yathaiva{5 ##In X de ltar (evam, tatha). According to Skt, it must be read ji ltar (yatha)…##}hi rāga: kalpanāpekṡyajanmatvāt svabhāvāsiddhastadvat strīpuruṡayorapi svarūpāsiddhatvāt kasyacidarthasya kenacidarthena saha nāsti svarūpato bandha iti na bandhakāraṇatvād rāga: svarūpata: sidhyati | athāvapyavadhūyetthaṃ vicāraṃ pareṇa saha parasya bandha: pari{6## Tib. om. pari-.##}kalpyate evamapi pareṇa saha bandhasya viprayogo na yujyate | @005 viprayogo vimokṡo vimuktirityanarthāntaram |{1 ##HPS nas this sentence after the next one : yadi hi^ eva syat.##} yadi hi svarūpasya pareṇa{2 ##Tib. ran bz‘in gyi gz‘an gyis; HPS parasya svarupato.##} bandhakāraṇatvaṃ syāt tadā svarūpasyānyathābhāvāsambhavān muktyabhāva eva{3 ##Tib. om. it.##}syāt | asti ca mukti{4 ##Tib. vimukti^ (rnam par grol ba).##} riti nāsti bandhanakāraṇatvaṃ rāgasya{5 ##Tib. hdod chags la; HPS parasya.##} | asati ca{6 ##Tib. yan; HPS om. it.##} bandhanakāraṇe kuto bandha iti svabhāvaśūnyā eva rāgādaya: svabhāvaśūnyatādarśanāt prahīyanta iti śakyamāsthātum ||4|| 180 yadyevaṃ vicārāt kleśā nivartante tat kimityajitakleśā: prāyo drśyante | gambhīradharmādhimuktivirahāt | tathā hi- | asmin dharme‘lpapuṇyasya sandeho’pi na jāyate | bhava: sandehamātreṇa jāyate jarjarīkrta: ||5|| anādisaṃsārābhyastaviparyāsa{7 ##HPS..sandarsano.##} darśano hyavidvān pratibimbopameṡu padārtheṡvidaṃsatyābhiniviṡṭa: svabhāva{8 ##Tib. om. svabhava.##}śūnyatopadeśaṃ prapātamiva manyate | śūnyatādhimukti{9 ##Tib. ston pa nid kyi lhag par mos pahi; HPS sunyavimukti.^##}hetukuśalamūla{10 ##Tib. tsa ba; HPS om. .mula.##} virahitacittasantānatvāt tathāvidhasya sattvasyā{11 ##Tib. sems can la; HPS matasya for sattvasya.##}- smin viparītaviniścayavinirmukte{12 ##Tib. phyin ci log tu nes pa las ma gtogs pa; HPS om. it here. See note 1, next page.##} śūnyatādharme kimevaṃ naivamiti sandeho’pi na @006 jāyate{1 ##After this HPS ad. anyatra viparitaniscayat.##} | tataśca muktihetuviparyastatvāt kuto’sya mokṡa:{2 ##After mokṡa- Tib. ad. darsanam (lta).##} | yadi tvayaṃ kenāpi{3 ##Tib. ad. ekena (gcig gis).##} hetunā śūnyatādharme {4 ##Tib. yan dag par; HPS om. samyag.##}samyagupadiśyamāne saṃśayamutpapādayet kimayaṃ dharma evaṃ{5 ##Tib. om. it.##} naivamiti niyatamasyānenāpi sandehamātreṇa jarjara{6 ##Tib. lit. jirna (dens pa).##} eva saṃsāro{7 ##Tib. lit. bhavah (srid pa).##} jāyate |^ sandehakāle’pi jarjara evāsya saṃsāro{7 ##Tib. lit. bhavah (srid pa).##} lakṡyate tadbhedā{8 ##bheda=unmulana, vinasana (hjoms pa).##}nukūlāvasthāvasthitatvāt ||5|| 181 api ca{9 ##Tib. yan; HPS om. it.##} yo’yaṃ svabhāvaśūnyatālakṡaṇo dharmo yasmin sandeho’pi bhavasya jarjaratvāya saṃvartate{10 ##For jarja^ te Tib. jarjaratvahetur bhavati (hrul po nid kyi rgyur hgyur ba).##} tasya bhagavatā prathamakṡāntikṡaṇamupādāya yāvan mokṡastāvadaparihānirvrddhiścopavarṇitā | na tvevaṃ laukikānāṃ dharmāṇāṃ | te hi vipākakṡayādapi kṡīyante pratyayavaikalyādapi na pravartante | na hi prajñā- pāramitānadhiṡṭhitā dānādaya: samarthā jātyandhā iva sarvajñatānagaramanu{11 ##Tib. does not support anu-.##} prāptamityu- vāca śāstā | tadevam- | ā mokṡād yasya dharmasya vrddhimevoktavān muni: | tatra bhaktirna yasyāsti suvyaktaṃ buddhimān na sa: ||6|| @007 yo hyatyantopakāriṇi dharme vrddhiprakarṡavati notpādayati bhaktiṃ sa{1 ##Tib. ad. mudhah (rmons pa) and om. jadah before prakatayati in the sentence.##} kṡema{2 ##Tib. tyakta. (dor bahi) for kshema; we may, however, read dge for dor in Tib.##}sthāne bhayadarśitvān{3 ##Tib. ad. tasmat (dehi) reading here: hjigs par lta ba dehi phyir which lit. means tsmad bhayadarsanat. By reading nid for dehi we may get bhayadarsitvat as found in Skt.##} mūḍh+atā{4 ##Tib. jadatam (blun po nid du).##}mevātmano jaḍ+a: prakaṭayati | taditya mūḍh+atā mā bhūnmameti{5 ##Tib. om. mama, and reads : blun por hgyur du hon bas. Here hon bas does not seem to give any suitable sense and, I think, we may read med pas for it. Accordingly it would be in Skt. jadata ma bhud iti taking blun po for blun po nid.##} vidvadbhi: svabhāvaśūnyatādarśane bhaktirāstheyā ||6|| 182 kiṃ punarime padārthā aśūnyā{6 ##Tib. mi ston; HPS sunya.##} eva vairāgyārthaṃ śūnyavada drśyante atha prakrtyaiva{7 ##Tib. puts eva (kho) after sunya.##} śūnyā iti vyapadiśyante | ucyate- | nāśūnyaṃ śūnyavaddrṡṭaṃ nirvāṇaṃ me bhavatviti | mithyādrṡṭerna nirvāṇaṃ varṇayanti tathāgatā: ||7|| anyathāvasthitasya vastuno yadanyathā{8 ##Tib. ad. pari-(yons su) before darsanam.##} darśanaṃ tanmithyādarśanam | yadi ca svabhāvāśūnyā:{9 ##HPS sunyah for a sunyah; Tib mi ston.##} santa: padārthā: svabhāvaśūnyā iti drśyeraṃstadā mithyā- darśanādeva nirvāṇādhigama:{9 ##HPS sunyah for a sunyah; Tib mi ston.##} syāt | na ca mithyādrṡṭe: pudgalasya nirvāṇādhi- gamaṃ buddhā bhagavanto vyavasthāpayanti | samyagdrṡṭipura:sareṇaiva{10 ##Tib. snon du btan ba for purahsara.##} yathā nirvāṇaprāpti- vyavasthāpanāt | tataśca māyāvat pratītyasamutpannatvāt svabhāvaśūnyā eva santo bhāvā: śūnyā: svabhāvenetyadhigamyante ||7|| @008 183 nanu paramārthatvāt{1 ##Before par^ HPS ad. svabhava-.##} svabhāvaśūnyataiva kevala{2 ##Tib. ad : eka (cig).##}mupadeṡṭavyeti | naitadevam | naiva hi laukikaṃ pravrttyātmakaṃ paramārthāt{3 ##HPS paramartham for ^rthat. Tib. dan po hjig rten pahi don dam pas hjug pahi bdag nid can-purvam (lit. prathamam) laukikena paramarthena pravrttyatmakam.##} pūrvamanupadiśya{4 ##Tib. ne bar ma bstan pa; HPS sadupadisya.##} śakyaṃ svabhāvaśūnyatālakṡaṇaṃ{5 ##HPS. ^laksanatattva^.##} tattvamādarśayitumiti | tasmāt{6 ##HPS om. it; Tib. dehi phyir.##} tattvāvatārasopāna- @009 bhūtatvāt{1 ##Tib. tattvamrtavataradhikarabhutatvat (de kho na nid kyi bdud rtsi la hjug pahi skabs su gyur pa nid kyi phyir na).##} pravrttyupadeśo’pi kartavya: | sarvasaṅgaparityāgena nirvāṇa{2 ##Tib. mya nan las hdas pahi; HPS nivrttisu^.##} sukhāvāpti- hetu:{3 ##Tib. rgyu; HPS nimittam for –hetuh.##} svabhāvaśūnyatopadeśo’pi kartavya:{4 ##Tib. repeats it once more; bya dgos par bya dgos so.##} | tadatra tāthāgate pravacane- | laukikī deśanā yatra pravrttistatra varṇyate | paramārthakathā yatra nivrttistatra varṇyate ||8|| yatra saṃsārapravrttikramo’vidyāsaṃskārādinā krameṇāhetvekahetu- viṡamahetuvināśārthaṃ svasāmānyalakṡaṇa satyatva{5 ##For Tib. lit. –satyabhava- (bden pahi dnos por). HPS Sajnavaka^ for Satyatvaka^.##} kalpanayā deśyate jñātavyaṃ viduṡā pravrttrikramastatra varṇyata iti | yatra tu pratītyasamutpādasya svabhāvānutpādena{6 ##Tib. ^ma skyes pas; HPS ^padasvabhava^.##} svabhāvaśūnyatopadiśyate tatra saṃsārapravrttarnivrttirvarṇyate ||8|| 184 yadyevaṃ paramārthakathāyāṃ na kiñcidasti śūnyatvāt sarvaṃbhāvānāṃ tadā sarvābhāva: prasajyate | sarvābhāvācca na kiñcit kartavyaṃ syāt karttrkarma- kriyā{7 ##Tib. ad. –karya- (bya ba).##} dīnāṃ sarvathābhāvāt | abhāvācca kriyā{8 ##Tib. lit. karya. (bya ba) for kriya-.##} dīnāṃ na syāt mokṡa iti sarvamevāyuktamiti | ucyate - | @010 kiṃ kariṡyāmyasat sarvamiti te jāyate bhayam | vidyate yadi kartavyaṃ nāyaṃ dharmo nivartaka: ||9|| yata eva hi sarvamasadata evāyaṃ paramārthadharma: pravrttinivarttako yujyate | tat kimiti nivrttyarthī kriyādyadhiṡṭhānasarvābhāvaṃ{1 ##Tib. bya ba la sogs pahi rten yod pa thams cad med pa; HPS. sarvabhavam kriya- dyanadhisthanam.##} na samīhate | athā{2 ##Tib. tatra (de la). After atha HPS hi nama.##} trāpi pravrttāviva kartavyaṃ syāt tadā kriyāphalasyāpi padārthasya{3 ##Tib. dnos po; HPS pararthasya.##} pravrtte: saiva pravrttiriti kathamayaṃ dharmo nirvāṇavāhaka:{4 ##Tib. hdren par hyed par hgyur; HPS ^navahakah.##} syāt ||9|| 185 {5 ##HPS ad. yatas tu.##}nivartake dharme na kiñcit karmāsti tasmācchūnyapakṡa: śreyāniti{6 ##Tib. mchog tu bkrabs; lit. it means ‘exquisite choice.’##} yastu śūnyatāmārge rajyati viparītasvabhāve ca pakṡe{7 ##HPS viparite ca svabhavapakse.##} duṡyati tamupālabhate-| svapakṡe vidyate rāga: parapakṡastu te’priya: | na gamiṡyasi nirvāṇaṃ na śivaṃ dvandvacāriṇa: ||10|| dvividho hi pakṡa: samāsata: svapakṡa: parapakṡaśca | tatra yadi svapakṡe te rāgo{8 ##Tib. ad. abhinivesah (mnon par z‘en).##}’sti svabhāvaśūnyatā{9 ##Tib. ran bz‘in ston pa nid kyi phyog; HPS sunyapaksah.##}pakṡa: śreyāniti parapakṡaśca te mithyeti krtvāpriyo{10 ##For mi^ krtva Tib. anyah samyag na bhavatiti jnatva (gz‘an yan dag pa ma yin no snam du rig nas).##} na gamiṡyasi nirvāṇam | na hyanunaya{11 ##HPS atra for anunava.(Tib. ries su chags pa).##} pratighahatasya dvandvacāriṇo @011 nirvāṇamasti | sarvatra hi santa{1 ##Tib. dam pa rnams kyis; HPS om. it.##} udāsīnā: saṅgacchedādanapāyasukhaikarasaṃ śivamāpnu vanti ||10|| 186 atrāha | yadyapi nirvāṇaṃ paramasukhaṃ sakalopadravarahitatvāt tathāpi tadaśakyaṃ prāptuṃ tatprāsyu pāyācaraṇasyā{2 ##Tib. thabs la spyod pa; HPS ^payasyati^.##}tiduṡkaratvāt | bhavastvayatra- sādhyatvād yasmāt{3 ##Tib. om.##} sukhena{4 ##Tib. susidhyati or sukhena sidhyati (sgrub pa sla).##} prāpyate tasmāt tatrāsmākaṃ{5 ##Tib. bdag cag; HPS only tatra.##} {6 ##HPS. ad. here na.##}pravrttiriti | ucyate | viparītamavadhāritam | yasmāt{7 ##Tib. tatha hi (hdi ltar).##}- | akurvāṇasya nirvāṇaṃ kurvāṇasya punarbhava: | niścintena sukhaṃ prāptuṃ nirvāṇaṃ tena netara: ||11|| {8 ##Tib. ad. yssmat (gan gi phyir).##}sarvāsu {9 ##Tib. bya ba thams cad la; HPS ad. kusaladhi- (read kusaladi-) before kriyasu.##}kriyāsu nirastavyāpāreṇa niścintena nirvāṇamavāpyate{10 ##Tib. om.##} | tasmāt sukhaṃ prāptuṃ nirvāṇam | kuśalākuśalādi{11 ##Tib. om. –adi-.##} pravrttisādhyatvāt tu nirvā- ṇāditara: punarbhavo na sukhena prāpyate | na viduṡo’prayatnalabhyaṃ nirvāṇamavadhūya yuktaṃ vividhavyāpāraparikhedalabhyaṃ punarbhavamarthayitum ||11|| 187 yadi khalvakurvāṇasya nirvāṇaṃ{12 ##HPS ad. tat.##} kimarthaṃ tvayātra śāstre anityā- @012 dyarthapratipādanaṃ kriyata iti{1 ##HPS om.##} | ucyate{2 ##Tib. bsad par bya ste; HPS om.##} | saṃsāraraktaṃ{3 ##Tib. hkhor ba la chags pahi; HPS ^rabhuktam.##} jagat | saṃsārādudvejanārtham{4 ##Tib. samsararaktam jagat samsarard udvejaniyam iti (hkhor ba la chogs pahi hgro ba hkhor ba la skyo bar bya bahi phyir ro).##} | tathā hi- | udvego yasya nāstīha bhaktistasya kuta: śive | nirgamaśca bhavādasmāt svagrhādiva duṡkara: ||12|| saṃsārādudvignacetasa{5 ##Tib. plural number (sems skyo ba rnams); HPS singular.##}stanni:saraṇāya{6 ##HPS nihsaranaya.##} nirvāṇaṃ bhajante | yasya tu nāstyudvega: sa kimiti tadarthayeta{7 ##Tib. gner ba bya; HPS arthayate.##} | {8 ##HPS ad. tad.##}udvegābhāvādeva ca bhavān nirgantu{9 ##Tib. samsaran nihsartum (hkhor ba las nes par hbyun ba).##} malpa- buddhayo notsahante | iha{10 ##Tib. hdi (read hdir).##} yathā svagrhamalpasāramapi vyāsaṅgaparicchedasya duṡkaratvān na tyaktuṃ pāryate tādrśametat ||12|| 188 viṡayasukhasambhogasulabhāni{11 ##Tib. ^sambhoganubhavani (lons spyod rmyon ba).##} grhāṇi tyaktumāḍhyānāṃ mā bhūt {12 ##HPS ad. tat, but not supported by Tib.##}sāmarthyaṃ {13 ##Tib. ad. aranye or vihare (dgon par).##}nirvāṇaṃ{14 ##Tib. ad. prāpyam (thob par bya bar).##} ca gantum{15 ##The word for it could not be read in the X being obscure.##} | yeṡāṃ tu vyādhidāridryādīnāṃ du:khahetūnāṃ pratividhānā{15 ##The word for it could not be read in the X being obscure.##} | sambhavasteṡāṃ yukta eva saṃsārānandaparityāga: | tathā hi- | @013 du:khābhibhūtā drśyante kecid maraṇakāṅkṡiṇa: | te tadā kevalaṃ mohānna gacchanti paraṃ padam ||13|| vyādhidāridryeṡṭaviprayogadu:khāturā:{1 ##Tib. nad dan dbul ba dan sdug pa dan bral ba la sogs pahi sdug bsnal gyis gzar te. HPS vyadhiviprayogaduhkhanvitah.##} kecidātmasnehamapāsyā- taṭā{2 ##Tib. wrongly tatad (nos nas for gyan sa nas).##} dātmānasutsrjanti agnyudakapraveśādīnyapi{3 ##Tib. me dan chur hjug pa la sogs pa dag kyan byed do | HPS om it.##} kurvanti | tathaiva yadi saṃsāraṃ du:khato nirdhāryā{4 ##Tib. nes par byas nas; HPS nivarya.##}tmasnehamatyanta{5 ##Tib. gtan du; HPS atyantaya.##} muddhareyuradūre nirvrtisukhasya varteran | viparyāsita- darśanā{6 ##Before vipa^ Tib ad. asad (yod pa ma yin) and after ^ darsanas ad. viparyastah (phyin ci log rnams).##}stu mahā{7 ##Tib. che ba; HPS om. it.##}mohāt tathā na pravartante yena{8 ##Tib. gan gis; HPS ye.##} nirvāṇamāsādayanti{9 ##Tib. sgrub par hgur; HPS nasa^.##} ||13|| 189 yadyevaṃ sarvabhava{10 ##Tib. srid; HPS sarvapari^.##}parityāgenā jarāmaraṇaṃ padaṃ{11 ##Tib. rga si med pahi go hphans; HPS ^tyagena nirvana^.##}nirvāṇamevaika{12 ##Tib. gcig bu; HPS ^mevartha^.##}- marthanīyam | tatprāptaye bhāvanā{13 ##In X read sgom for sdom.##} kathaivāstu | {14 ##HPS tat ki^.##}kimarthaṃ bhagavatā dānaśīlakathe api vihite iti | ucyate | trividho{15 ##Tib. vividho (rnam pa sna tshogs).##} hi sattvadhāturhīnamadhyamottamabhedāt | tadbhedācca{16 ##Tib. dehi dbye ba las; HPS ^dartham, bhaga^.##} @014 bhagavato [{1 ##Tib. thabs chen po can gyi thugs rje chen pohi^ bsam pa dan bag nal mkhyen pahi chos^; HPS bhagavato desanavaicitryam.##}mahopāyavato mahākāruṇikasya^ āśayapramādaśayanajñasya dharma{1 ##Tib. thabs chen po can gyi thugs rje chen pohi^ bsam pa dan bag nal mkhyen pahi chos^; HPS bhagavato desanavaicitryam.##}]- deśanāvaicitryam | {2 ##Tib. de la bcom ldan hdas des. HPS om. it.##}tatra tena bhagavatā{2 ##Tib. de la bcom ldan hdas des; HPS om. it.##}-] @015 @016 nikrṡṭasyocyate dānaṃ madhya sya śīlamucyate | uttamasyocyate śāntistannityamuttamaṃ kuru ||15|| =hīnasya pudgalasya dānameva na śīlaṃ bhāvanā ca | tayordvayorabhājanatvāt | madhyamasya śīlamevoktaṃ na dānaṃ na ca bhāvanā | dānasya niṡṭhitatvād bhāvanāsā- marthyābhāvācca | uttamasya bhāvanaiva nokte dānaśīle tayorniṡṭhitatvāt | tatra dānena mahāsambhoga: | śīlena devanarajāti: |{2 ##See CS, XII. II (=286): silena gamyate svargah.##} bhāvanayā kleśa- nirīdhato niruddhatvānnirvāṇamiti na sarvasya nirvāṇamucyate | tasmāt svayamuttamo bhaveti nirvāṇāyābhiratiṃ kuru ||14|| 190 =uttamabhūtatvāt prathamatarameva nirvāṇakathā na kāryā | @017 vāraṇaṃ prāgapuṇyasya madhye vāraṇamātmana: | sarvasya vāraṇaṃ paścāda yo jānīte sa buddhimān ||15|| =śāsane’smin krameṇa sarvaṃ saṃskrtaṃ vārayitavyam | tatreha tāvat sarvasyāpuṇyapakṡasya vāraṇaṃ prathamaṃ kartavyaṃ drṡṭādrṡṭanānādoṡaśataheturiti | suprahāṇaṃ prathamaṃ vārayitavyam | pāpavāraṇena skandhadhātvāyataneṡvātmā pañcavidho{3 ##rupa-vedana-samjna-samskara-vijnana-svarupah ?##}’pi na sambhāvyata iti viṃśatyaṃśātmadrṡṭi{4 ##See MVt 208. 1 rupamatma svamivat. 2 rupavan atma alankaravat. 3 atmiyam rupam bhrtyavat 4 rupa atma bhajanavat. 5 vedanatma. 6 vedanavan atma. 7 atmiya vedana. vedanayam atma. 9 samjnatma. 10 samjnavan atma. 11 atmiya samjna. 12 samjnayam atma. 13 samskara atma. 14 samskaravan atma. 15 atmiyah samskarah. 16 sam- skaresv atma. 17 vijnanam atma. 18 vjnanavan atma. 19 atmiyam vijnanam. 20 vijnana atma.##}stryājyā | paścādātmasnehasamyagupadeśena skandhadhātvāyatanasneho’pi parityājya iti sarvavastu vāraṇīyam | @018 tadevaṃ buddhimato’syānādānāt parinirvāṇam | evaṃ kramadvārā yastatsarva- vāraṇopāyaṃ jānāti sa buddhaśāsanavicakṡaṇa ityucyate ||15|| 191 =api ca | kathaṃ punarvinaivādānaṃ prāpsyata iti | sarveṡāṃ bhāvānāṃ ni:svabhāvatvadarśanāt | yadi bhāvā anantā: kathaṃ sa viṡayī tān draṡṭuṃ śaknuyādekamapi dharmamaparijānannaprajahad | du:khenāpyantakaraṇaṃ na sambhāvyate | evameva bhagavataikakṡaṇayā prajñayā yadīṡaj jñātavyaṃ draṡṭavyaṃ pratyakṡīkartavyaṃ ca tat sarvaṃ pratyakṡamuktamityabhyasyate | tasmādevaṃ draṡṭavyamiti | ucyate- | @019 bhāvasyaikasya yo draṡṭā draṡṭā sarvasya sa smrta: | ekasya śūnyatā yaiva saiva sarvasya śūnyatā ||16|| =rūpasya yā svabhāvaśūnyatā saiva vedanādiskandhānāṃ svabhāvaśūnyatā | evaṃ cakṡurāyatanasya yā svabhāvaśūnyatā saiva dvādaśānāmāyatanānāmapi | evaṃ cakṡurdhātoryā svabhāvaśūnyatā saivāṡṭādaśānāṃ dhātūnāmapi | evaṃ bhāvaviṡaya- kālādhārāṇāṃ (?) nānāvidheṡvanantaprakāreṡu prathamasyaikasya yā svabhāvaśūnyatā saiva sarveṡāṃ bhāvānāṃ svabhāvaśūnyatā ||16|| je egaṃ jāṇai se savvaṃ jāṇai | je savvaṃ jāṇai se egaṃ jāṇai || eko bhāva: sarvathā yena drṡṭa: sarve bhāvā: sarvathā tena drṡṭā: | sarve bhāvā: sarvathā yena drṡṭā eko bhāva: sarvathā tena drṡṭa: || @020 =atrāha | yadi sarve dharmā: śūnyā iti heyā: | bhikṡavastaddarśanena krta ādara: | krtvā cādaraṃ krtasya puṇyasya vipākata: kāmena du:khaṃ vyasanamiṡṭaṃ ca prthaganubhūyata iti kimityuktam | nedaṃ viruddham | kuta:- | ucyate svargakāmebhyo dharme rāgastathāgatai: | tasyaiva mokṡakāmebhyo nindānyatra kimucyate ||17|| @021 =dharme rāgo hi tadupāyasvarūpa ityavaśyaṃ kartavya: | puṇyāni kartuṃ yogyāni | akrtapuṇyasya du:kham | krtapuṇyasyāsmiṃ^lloke paratra cānanda: | iti buddhena bhagavatā kāmino durgatigamanena bhayaṃ bhayabhāvanā’samarthebhya uktam | na mokṡakāmebhya: | teṡāṃ dharmakāma: saṃsārakārābandhanameva | yato dharmaparyāyo nauvat | sarvajñairdharmā: heyā: | adharmakāṇāṃ kimuktamiti kathitamiti | vimukti- sukhakāmasya kaścidapi rāgo na jñāyate | tadvi niravaśeṡarāgacchedanena prāpya- miti | ajitasūtravat |^ tatastatparivāramadhye’jito nāma bhikṡurbhaviṡyati | sa emama-(?) patiścaturdvīpeśvaraścakravatīṃ śaṅkho bhaveyamiti praṇidhānāya samarpita: | sa bhagavataivaṃ du:khaṃ vārayitavyamiti pravrājya tvaṃ du:khameva kāmayase jaḍ+a: puruṡo’sīti nindita: | tad deśayitvā bhagavāṃstasya kṡaṇamātrasyāpi bhavasyābhi- siddhiṃ na prāśaṃsat | tat kimiti | bhikṡūṇāṃ bhavābhisiddhirdu:kham |^ saivaṃ ninditā ||17|| @022 193 =atrāha | yadi śūnyatayā nirastena rāgeṇa du:khollāso nivartate tadā samastadu:khasamupacchedahetutvenaikaṃ tattvamupadeṡṭavyam | tannaivam | bhājanaviśeṡa- syāpekṡaṇāt | tathā hi | abhājanasya śāsanācchūnyatā hyāhāradoṡasya pānabho janādivadanarthaheturbhavati | so’nadhikādhimokṡeṇa bhagavata: śūnyatāṃ tyajed śūnyatārthaṃ sarvābhāvārthaṃ viparyāsena parīkṡya viparyastadarśanena durgatiṃ vā gacchet | tasmāt- | śūnyatā puṇyakāmena vaktavyā naiva sarvadā | auṡadhaṃ yuktamasthāne garalaṃ nanu jāyate ||18|| @023 =iha krpālunā puṇyakāmānāṃ sattvānāmanugrahecchayā prathamaṃ sattvāna- paripācyāpakvakuśalamūlebhya: śūnyatā na vaktavyā | nirarthakatvāt ||18|| upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye | paya:pānaṃ bhujaṅgānāṃ kevalaṃ viṡavardhanam || 194 =tasmāt sattvānāṃ cittasantānakarma kartumucitamiti prathamatarameva laukikā bhāvā yathāvasthitā vaktavyā: | tatra te vicakṡaṇā: śūnyatāyāṃ sukhena pravartanta iti | tata eva | ādau dānādikathayā cittasyotpapādya sādhutām | dharmasya bhāvanā’gandhavastrarañjanavat krtā || @024 ityuktam | etadarthapratipādanāyopamāmāha- | nānyayā bhāṡayā mleccha: śakyo grāhayituṃ yathā | na laukikamrte loka: śakyo grāhayituṃ tathā ||19|| =yathā mleccho’nyāṃ bhāṡāṃ na jānātīti svabhāṡayaivopadeṡṭavya evaṃ loko’pi laukikabhāvavyavasthādvārā tattvaṃ praveṡṭuṃ śaknoti | jaha ṇa vi sakkamaṇajjo aṇajjabhāsaṃ viṇā du gāheduṃ | taha vohāreṇa viṇā paramatthuvadesaṇamasakkaṃ || bāladārakavat || yathā bāladārako nānyayā bhāṡayā śakyate bodhayituṃ tathā prthagjano loka: ||19|| 195 ata eva lokāvatāro{2 ##Tib. –grahana- (bzun ba) for –avatara- (hjug pa).##} pāyatvāt sadasadādideśanānāṃ bhagavatā- | sadasat sadasacceti nobhayaṃ ceti kathyate | nanu vyādhivaśāt sarvamauṡadhaṃ nāma jāyate ||20|| @025 sarvābhāvadarśanamalakṡālanāya bhagavatā vineyebhya:{1 ##Tib. bcom ldan hdas kyis gdul bya rnams la; HPS ^ksalanaya sad iti.##} saditi kathitam | sarva{2 ##Tib. thams cad; HPS om. it.##}bhāvābhiniveśaprahāṇāyāsaditi{3 ##Tib. hgah z'ig tu med do=kincin nastiti.##} kathitam | ubhayākāra- darśanatyāgāya sadasadityāveditam | sarvākāraprapañcocchedāya nobhayamiti prakāśitam | api ca tvameva tāvad vicāraya | nanu vyādhivaśāt sarvamauṡadhaṃ nāma jāyate | vyādhaya: pratividhātavyā: | teṡāṃ ca nidānabhedādanekamauṡadham | naikameva sarvatropayujyate{4 ##For –yujyate Tib. ma kho ba ni (?).##} | tādrśametat ||20|| @026 196 āsāṃ ca sadasadādideśanānā{1 ##Read la for las in Tib.##} madhyātmacintā{2 ##HPS ^cinta pravr^ which is not supported by Tib.##}pravrttatvād yaiṡā nobhayadeśanā sā{3 ##Tib. de; HPS esa.##} paramārthadeśanā | tasmiṃśca paramārthe{4 ##Tib. tasyam ca paramarthadesanayam (don dam pahi bstan pa de yan).##}- | samyag drṡṭe paraṃ sthānaṃ kiñciddrṡṭe śubhā gati: | tasmādadhyātmacintāyāṃ kāryā nityaṃ matirbudhai: ||21|| paramārthajñānena khalu samyagdrṡṭe paramārthe{5 ##Tib. ad. tasmin (de nid).##} prāpyate paraṃ sthānaṃ nirvāṇam | kiñcid īṡad{6 ##HPS isat kincit.##} drṡṭe śubhā devamanuṡyagatirbhavati | yasmācca sampūrṇe{7 ##HPS sampurnajnana^.##} jñānadarśane nirvāṇaṃ prāpyate asamāpte ca śubhā gatistasmādadhyātmacintāyāṃ viduṡā nityameva buddhi: kartavyeti ||21|| 197 evamasyādhyātmacintāyāṃ niyataṃ phalaṃ nirvāṇaṃ prāpyate | atha kutaścit pratyayavaikalyāt- | iha yadyapi tattvajño nirvāṇaṃ nādhigacchati | prāpnotyayatnato’vaśyaṃ punarjanmani karmavat ||22|| @027 yadyapīha janmani tattvadarśanābhiyukto virāgāvasānaṃ{1 ##Cf. MVt. 267.2.##} na labhate paramārthajñānaniṡyandā{2 ##Tib. siddheh (grub pa las) for–nisyandat.##}daprayatnādvaśyameva punarjanmani sa nirvāṇaṃ prāpnoti karmavat | yathā nāmeha{3 ##Tib. mohakrtasya (gti mug gis byas pahi) for nameha kr^.##} krtasya niyataṃ{4 ##Tib. nes par; HPS niyatsya.##} karmaṇa: phalaṃ yadyapyasmin janmani nāsti{5 ##Here Tib. ad. niruddhad bijad anantaram ankurapatrapuspaphaladivat (sa bon hgags ma thag tu myu gu dan lo ma dan me tog dan hbras bu la sogs pa ltar).##} tasya tvavaśyamevānyajanmani phalaṃ bhavati ||22|| 198 yadyevaṃ tattvajñānamasti kimarthaṃ{6 ##Tib. simply kim (cihi phyir).##} muktā na drśyante | drśyanta eva{7 ##Not supported by Tib.##} ca{7 ##Not supported by Tib.##} kecit | api khalu- | sarvakāryeṡu niṡpattiścintyamānā sudurlabhā | na ca nāstīha nirvāṇaṃ yuktā muktāśca durlabhā: ||23|| na ca kevalaṃ nirvāṇameva durlabham{8 ##Tib. mya nan las hdas pa kho na dkon pa; HPS^ kevalam viraga eva durlabhadarsanah.##} | api khalu sarvārambhā @028 duravaseyaphalārambhā: | na ca cintaiva phalasādhikā | kiṃ tarhi |{1 ##Tib. hon kyan (kintu).##} hetupratyayasāmagrī samīhitaphalasādhikā | sā{2 ##Tib. de yan; HPS repeats : hetupratyayasamagri.##}pyatidurlabhā | tasmādiha cintayā{3 ##Tib. cintayam (bsam pa na).##} sarvakāryeṡu sudurlabhā niṡpatti: | tasmādiha sugata{4 ##Tib. bde bar gsegs pahi; HPS ^diha sasane.##}śāsane yadyapi nirvāṇaṃ samīhita{5 ##Tib. hhod pa; HPS ^nirvanam asti.##}masti tathāpi kalyāṇamitravirahād{6 ##For virahat (Tib. bral) HPS vaikalyat.##} yoniśo manaskārā{7 ##Tib. yid la byed pa med las; HPS vikalpabha^.##}bhāvācca yuktā: sudurlabhā: | {8 ##HPS ad. yasmat.##}tato muktā api durlabhā bhavanti | asmānna śakyaṃ muktādarśanāt tattvadarśa- nābhāva:{9 ##Tib. de kho na nid mthon ba med par; HPS^ sdarsanat tadabhavah.##} pratipattum ||23|| 199 kecid bālā hīnamātmānaṃ manyamānā notsahante buddhatvaṃ{10 ##Tib. sans rgyas nid la; HPS buddhatvaya.##} ghaṭayitum | yadi punarnyāyena ghaṭeran labheran buddhatvamavaśyam | kathaṃ punaretada- vasātuṃ śakyaṃ yadevaṃ cirakālapravrttasya kleśagaṇasya kṡayo’stīti | ucyate- | śrutvā śarīranairguṇyaṃ kṡaṇaṃ rāgo na tiṡṭhati | prāptastenaiva mārgeṇa sarvasyāpi nanu kṡaya: ||24|| yatheha cirakālaṃ mamatvābhirakṡitasya{11 ##X mnon par bcas; read sruns for bcas.##} śarīrasya vicitrairbhogai{12 ##Tib. ad. atmana (bdag gis).##}- rupalālitasyāpi vināśadharmiṇo{13 ##Tib. hjig pahi chos can du gyur; HPS viragadharmenakr^.##}’krtajñasya nairguṇyaṃ śrutvā paṇḍitasya tatkṡaṇaṃ rāgo na jāyate tathā tenaiva mārgeṇa vairāgyajanakena{14 ##Tib. hdod chags dan bral ba skyed par byed pa; HPS vairagyajanane.##} subhāvitena cirakālapravrttasyāpi @029 rāgasya sarvasyavā{1 ##Tib. api (kyan) for eva.##}tyantaśo nanu prāpta: | tataśca sarvasyaiva bāhyāsyādhyā- tmikasya ca vastuna: svabhāvaśūnyatayāsāratvadarśanān niravaśeṡarāgādi{2 ##-adiklesa- from Tib. la sogs pahi non mons pahi.; HPS^ ragabandhana^##}kleśa- bandhanacchedān mukti: ||24|| atrāha | anādikālapravrttasyāsya janmasantānasya kathamanto bhaviṡyatīti | ucyate- | 200 yathā bījasya drṡṭo'nto na cādistasya vidyate | tathā kāraṇavaikalyājjanmano’pi na sambhava: ||25|| || yogācāre catu:śatake śiṡyacaryāprakaraṇamaṡṭamam || yathā nāma cirakālapravrttasya{4 ##HPS ad. asya.##} hetuparamparayā pravartamānasya bījasantānasyānādimato’nto drṡṭo’gnidāhāt tathānādikālapravrttasya janma{5 ##Tib. skye ba; HPS om. it.##}- paramparayā hetuta: pravartamānasyā{6 ##Tib. om. it.##} nādimato’pi vijñānabījasya janmana:{7 ##Tib. sa bon gyi : HPS bijajanmanah.##} kāraṇavaika- @030 khyāt puna: {1 ##Tib. unnecessarily ad. yid (citta.)##}sambhavo nāsti | kleśāpekṡaṃ hi karma janmākṡeptuṃ paryāptam | kleśāśca{2 ##Tib. non mons pa dag kyan; HPS te ca klesah.##} jñānāgnidahane’bhāvamupagacchanti{3 ##Tib. ye ses kyi mes bsrag pa la dons po med par ne bar hgro ste | HPS jnanatejahspar- sad abhavam gatah##} | tadasamarthaṃ{4 ##Tib. dehi phyir^ mi nus; HPS tad ayam asamarthah karmasaha^.##} karma sahāyābhāvāj janmākṡeptum ||25|| @031 nityārthapratiṡedhabhāvanāsandarśanam 201 samatikrānta{1 ##Tib. anantaratikranta-(thal ma thag pahi); HPS samanukranta.##}prakaraṇajaladhi{2 ##Tib. rgya mtsho; HPS om. it.##}jalakṡobha{3 ##Tib. gyo bas; HPS om. it.##}kṡālita{4 ##HPS –praksa^ for –ksa^.##}cittasantānasya tattvāmrtadeśanāpātrasya śiṡyasyācāryo’ta: paramavaśiṡṭai: prakaraṇairyathāvasthita- padārthatattvādhigamāya{5 ##Tib. samastapadarthatattvayathavadadhigamaya (dnos po mthah dag gi de nid ji lta ba bz`in rtogs par bya bahi ched du).##} tattvaviniścayamārabdhukāma: saṃskrtasyodayavyayavattve- nā{6 ##Tib. ^hjig pa ldan pa nid kyis; HPS –vyayatvena^.##}sāratāmudbhāvayannāha- | sarvaṃ kāryārthamutpannaṃ tena nityaṃ na vidyate | tasmān munimrte nāsti yathā bhāvastathā gata: ||1|| kāryārthā hi pravrttirloke na svābhāvikī |^ saṃskrtasya ca bhūtabhautikacittacaittalakṡyalakṡaṇāderekasyaikasyodayābhāvād yathāsambhavaṃ{7 ##Tib. lit. yad yogyam (ci rigs).##} kalāpa- rūpasyaivotpāda: | tasya kalāpasya mitha: kāryakāraṇāvasthānād yasmin sati yadbhavati yadabhāve ca yanna bhavati tat tasya kāraṇam itarat kāryamiti | prthivī{8 ##In X for yin las med read yin la | sa med.##}mantareṇa bhūtatrayasyābhāvāt satyāṃ ca bhāvād bhavati kāryaprayojanā prthivyā utpatti{9 ##Tib skye ba; HPS samut^.##}rityevaṃ sarvameva saṃskrtaṃ yathāvat{10 ##Tib. ji lta ba bz'in du; HPS yathasvam.##} kāryārthamutpannam | yacca @032 kāryārthamutpannaṃ{1 ##Tib. om. yac ca karyartham utpannam and reads simply tasmat (dehi phyir).##} na tannityam | nityaśabdasya svabhāvasatyasāravastudravyaparyāyatvāt | tadabhāvena ni:svabhāvamasatyamasāramavastvadravyaṃ{2 ##Tib. ad. vancanatmakam balalokamohanam (slu bahi bdag nid can dan byis pahi hjig rten hdrid pa yin no ||).##} saṃskrta{3 ##Tib. hdus byas; This word is used in Tib. before nihsvabhava^; HPS wrongly asam- skrtam.##} miti gamyate{4 ##Tib. rtogs so; HPS ganyate.##} |^ ata eva tanmrṡā moṡadharmakaṃ yadetat saṃskrtamityuvāca śāstā |{5 ##See MV, p. 42.##} etacca{6 ##HPS ad. vacanam.##} vakṡyamāṇa- yuktyupetam | tanniścityācārya{7 ##Tib. om. aearya.##} āha- tasmān munimrte nāsti yathā bhāvastathā gata: || aśaikṡyakāyavāṅmanomaunayogān munirbuddho bhagavān | sa evānityaśūnya- topadeśena yathā bhāvānāṃ svabhāvastathā gato buddhastathāgata ityucyate nānyo viparītatattvopadeśena yathāsthitatattvārthānabhisambodhāt | yathā coktam- | atītā tathatā yadvat pratyutpannāpyanāgatā | sarvadharmāstathā drṡṭāstenokta: sa tathāgata: || iti ||1|| 202 atrāhureke | satyaṃ yat kāryārthamutpannaṃ na tan nityaṃ bhavatīti | ye tūbhayāṅgavikalā: padārthāstad yathākāśādayo mana:paryantā:{8 ##The reading paryantah could not be ascertained by companing our which is very indistinct here.##} | ye’pi caikāṅgavikalā padārthāstad yathā prthivyādiparamāṇavaste nityā bhaviṡyanti | teṡāñcāstittvanāstitvānavagamān nāviparītadarśī tathāgata iti | teṡāṃ matasyāyuktatāmudbhāvayannāha ācārya:- | @033 apratītyāsthitā nāsti kadācit kasyacit kvacit | na kadācit kvacit kaścid vidyate tena śāśvata: ||2|| apratītya samutpanno dharma: kaścin na vidyate || yathāsvaṃ{1 ##Tib. om. svam.##} hetupratyayotpannānāṃ sukhādīnāmastitvamupalabhya kathamayamarthāpatyā’pratītyasamutpannānāṃ nāstitvaṃ na pratipadyeta{2 ##Tib. rtogs; HPS pratipadyeta.##} | arhatyevāyaṃ sphuṭataraṃ gaganotpalādīnāmivāsattvaṃ pratipattum | taccenna pratipadyate niyatamasya taimirikasyeva samāropakrtaṃ darśanavaikrtamabhi{3 ##Tib. mnon par hgyur ro; HPS upala^.##}lakṡyata ityata: apratītyāstitā nāsti | sa caiṡa nyāya: kālavastudeśabhedabhinne padārthe sarvatrāvyabhicārītyā{4 ##HPS om. iti.##}ha kadācit kasyacit kvacit{5 ##Tib. gan na; HPS om. it.##} | iti | yataścaivaṃ na kadācit kvacit kaścid vidyate tena śāśvata: || pūrvārddhena siddhasyaitannigamanam ||2|| 203 atha syāt | sukhādayastāvat pratītyasamutpannā: santi | teṡāṃ ca samavāyikāraṇamātmā | na cāsata: samavāyikāraṇatvaṃ nyāyyamityatastat- kāryopalambhādasti tāvadātmā | sa caiṡa nitya: | sada{6 ##Tib. yod la; HPS sada^.##}kāraṇatvāt | yadasti na cāsya kāraṇamupalabhyate tannityam | sati cātmani tajjātīyā api padārthā bhaviṡyantīti | atrocyate | syādevaṃ{7 ##Tib. de ltar hgyur ba z`ig go; HPS syus tajjatiyah padartha yady^.##} yadyātmaiva syāt | na tvasti |{8 ##Tib. om. it.##} kathaṃ krtvā{9 ##Tib. om. it.##} | evam{10 ##Tib. hdi ltar; HPS yasmat.##}- | @034 na vinā hetunā bhāvo hetumān nāsti śāśvata: | tenākāraṇata: siddhi: siddhirnetyāha tattvavit ||3|| bhāva: svabhāva ātmeti{1 ##After atma Tib. ad. nityo dhruvah (rtag pa dan brtan pa).##} paryāyā: | sa vinā hetunā na sambhavati | tathā hi | pareṇaivāsyākāraṇatvamabhyupetam |{2 ##Tib. ^syakaranavattve’bhyupete’kara^ (rgyu dan mi ldan pa nid du khas len par byed na rgyu med pa can^).##} yannirhetukaṃ tat{3 ##Tib. gan z'ig rgyu med pa de ni; HPS tac ca nirhetukam kha^.##} kharaviṡāṇavan nāstīti siddham | ākāśādibhiranaikāntikateti cet | na |{4 ##Tib. ma yin te; HPS om. it.##} teṡāmapi tadvadevāstitvasya niṡidhyamānatvāt | athaivaṃ{5 ##Tib. om. evam.##} doṡaparijihīrṡayābhyupetaviruddhamapi hetumattvamaṅgīkriyate evamapyasya hīyate nityatvam | yasmād hetumān nāsti śāśvata: | hetumattvāt sukhādivadanitya{6 ##Tib. mi rtag pa yin no; HPS ^nityavad ity abhi^.##} ityabhiprāya: | yata etadevaṃ tenākāraṇata: siddhi: siddhirnetyāha tattvavit || asyā deśanāyā yathopavarṇitopapattyanugamāda{7 ##For anugamad Tib. lit. anusambandhat (rjes su hbrel).##} viparītārthavit tathāgata eveti siddham ||3|| 204 atha syād ghaṭasukhāde: krtakasyārthasyānityatvamupalabhyārthāpattyā’krta- kasyātmādernityatvaṃ bhaviṡyatīti | etadapyayuktam | yasmāt{8 ##HPS ad. evam isyamane.##} krtakasya ghaṭasukhā- @035 derastitvamupalabhya {1 ##Tib. om. tat.##}tadviparyayeṇārthāpattyā’krtakasyātmādernāstitvamāpannamiti | tadeva pratipādayannāha- | anityaṃ krtakaṃ drṡṭvā śāśvato’krtako yadi | krtakasyāstitāṃ drṡṭvā nāsti tenāstu śāśvata: ||4|| na cāvidyamānasya nityatvaṃ yujyata{2 ##In X read rigs for rig.##} iti nāstyeva nityasya vastuno’stitvam | ākāśakusumavat ||{3 ##Tib. yod pa ma yin pa ni rtag pa nid du rig(s) pa ma yin pas dnos po rtag pa yod pa nid ma yin pa nid te | nam khahi me tog bz'in no || For navidya^ kusumavat HPS na ca- vidyamanasya nityatvam napi sad evanityam vastu.##} 4|| 205 atha syādākāśapratisaṃkhyānirodhāpratisaṃkhyānirodhānā{4 ##HPS first apratisankhyani^ then pratisankhyani,^ not supported by Tib. and other works.##}mabhi- @036 dharmaśāstrapari{1 ##Tib. om. pari-.##}paṭhitānāmakrtakānāṃ{2 ##HPS ad. satarn.##} nityatvāstitvenā{3 ##Tib. clearly nityatvenastitvena ca (rtag pa nid dan yod pa nid du).##}bhyupagamādakrtakasyāsattva- pratipādanamabhyupetena bādhyata iti | etadapi nāsti | yasmāt-| ākāśādīni kalpyante nityānīti prthagjanai: | laukikenāpi teṡvarthān na paśyanti vicakṡaṇā: ||5|| rūpābhāvamātra evākāśavyavahārān na kiñcanākāśaṃ nāma vasturūpamasti | rūpāntarābhāve{4 ##Tib. ^bhavena (med pas).##} tu rūpiṇāmutpattipratibandhābhāvāt sa eva rūpāntarābhāvo bhrśamasyānta: kāśante bhāvā ityākāśa{5 ##See AKV, 1.5; p. 15, 11. 19-20.##}mityākhyāta: | tadasyāvastusato’kiñcanasya nāmadheyamātropadeśavimūḍh+ai{6 ##HPS ad. abhidharmasastre vaibhasikair.##}ryadvastutvamāropitaṃ na tat pramāṇamiti na tenāsmākamabhyugamabādhācodanaṃ nyāyyam |{7 ##Tib. om. na tena^ nyayyam.##} tathā hi | padārtha- svabhāvāpaṇḍitā{8 ##Both HPS and Tib. ^svabhavapanditah.##} ākāśābhidhāne prayujyamāne laukikenāpi jñānenābhidheyaṃ nāma na kiñcit svarūpa{9 ##Tib. om. it.##}mupalabhante yathā prthivyādyabhidhāneṡu kāṭhinyādikam | kimuta padārthasvabhāvajñānāvasthitā:{10 ##Tib. dnos pohi ran bz’in mkhyen pa la gnas sin; HPS ^jnanavasthah.##} sarvaṃ bāhyaṃ cādhyātmikaṃ ca vastvanupalabha- mānāstasya svarūpamupalapsyanta iti | evamapratisaṃkhyānirodhapratisaṃkhyā- nirodhayorapi{11 ##Tib. evam anyasya nirodhadvyasyapi (de bz’in du hgog pa gz’an gnis la yan).##} vaktavyam ||5|| 206 atrāha | nityamevākāśaṃ vibhutvāt | yadanityaṃ na tad vibhu | @037 taddyathā ghaṭa iti | atrocyate | yadyajātasyāsattvapratipādanena{1 ##Tib. ^pratipadanartham (^bstan pahi don gyis).##} tadadhikaraṇa- sarvādheyāsambhavo’pyarthādupapāditastathāpi paramataprasiddhapadārtha svarūpaviśeṡāpākaraṇa- mukhena tanmatasyāyuktatāmudvibhāvayiṡurākāśasya vibhutvapratiṡedhena nityatā- mapākarttukāma āha-| pradeśini na sarvasmin pradeśo nāma vartate | tasmāt suvyaktamanyo'pi pradeśo'sti pradeśini ||6|| ākāśasya ye'vayavāste'sya pradeśā: | tai: pradeśyākāśam |{2 ##For pradesi Tib. avayavi (cha sas can); HPS pradesasya. For akasasya ye^ kasam Tib. akasam hy akasasya ye'vayavas tair avayavir avayavi (nam mkhah ni nam mkhahi cha sas gan dag yin pa de dag gis cha sas can du hgyur la).##} tasmin yo'nya{3 ##Tib. ghata-(bum pa) for anya-.##}saṃyogī pradeśa: sa tadatirasaṃyogini pradeśe vartate | yadi hi vartate tadā{4 ##Tib. dehi ched du (X dan)=tan nimittam; according to Skt. it would have been dehi htshe.##} tenā{5 ##Tib. om. tena.##} bhinnadeśasyā{6 ##Tib. ^desad (yul tha mi dad pahi phyir).##}pi {7 ##In Tib. api after ghatsya.##} ghaṭasya sarvagatatvaṃ syāt | na caitada- stītyayuktametat | api ca yadi sarvo’pi{8 ##Tib. phyogs thams cad kyan; HPS yadi pradeso’pi sarvatra^.##} pradeśa: sarvatra vartate so'pi vyāpitvāt{9 ##Tib. vyapipradesaivat (khyab pa yin pahi phyogs can bz`in du).##} pradeśivat pradeśābhidhānabhāg na syāt | pradeśābhāvācca pradeśino’pyabhāva: syāt | athaitaddoṡaparijihīrṡayā pradeśini sarvasmit pradeśo nāma na vartata ityabhimataṃ tadāvaśyaṃ suvyaktamanyo'pi pradeśo'sti pradeśinītyabhyupeyam | tataścāsarvagatapradeśavata ākāśasya pradeśino ghaṭādivad vibhutvamavahīyeta | na ca parasparavyatibhinna{10 ##Tib. phan tshun tha dad pahi phyogs^; HPS parasparavyati^.##} pradeśamātravyatirekeṇa pradeśo nāma kaścidupalabhyata iti kuto’syāsiddha{11 ##For -asiddha-Tib. -siddha-(grub pa).##} sattākasya nityatvamiti na nityamākāśam ||6|| @038 207 kālavādī tu manyate | kālakrtau jagatpravrttyupasaṃhārāvupalabhya kālasadbhāvo{1 ##Tib. -sambhavah (srid par) for –sadbhavah.##}’numīyate | tathā hi | satsvapi bījādiṡu{2 ##Tib. sa bon la sogs; HPS bijaksitisalilajvlanapavanakhyesu.##} pratyayeṡu na sarvadāṅkurāderudaya upalabhyate | atha kadācidevopalabhyate | tadavasthānavirodhi- kālasannidhāne ca nivartate | tadevam- | yasmin bhāve pravrttiśca nivrttiścopalabhyate | anyāyatto bhavatyeṡa kāryastena ca jāyate ||7|| sa tathānumita: kālo nāmāsti | tasya ca sato’pi kāraṇānupalambhā- nnityatvamiti | nanu caivaṃ sati nityatvāt kālasya tadāyattodayānāmaṅkurādīnāṃ sadaivātpāda: prāpnoti | atha sato’pi{3 ##HPS ad. na.##} kadācit kāryakriyāsūparata{4 ##For –uparata- (Tib. log, in the sense of ldog); HPS –upanata.##}vyāpāratā- syeti kalpyeta | evamapi saivāsyāsattvamāpādayiṡyati | atha sato’pi bījādivat kāryapravrttiyogyātmātiśayāsammukhībhāvān nāsti sarvadā kā{5 ##Reconstrued from Tib.; hbras bu yod pa ma yin no z’e na | de ltar na yan sa bon la sogs pa rnams ltar dehi run bahi bdag nid kyi khyad par de re hgah ba nid yin pahi phyir mi rtag par hgyur la | de yan cihi phyir thams cad kyi tshe mi hdod | ci ste rkyen gz’an la rag las pa de ni mi ne na thams cad kyi tshe yod pa ma yin no snam du sems na | de lta na yan rkyen yod na yod pahi phyir dan | med na med pahi phyir dan | byun nas kyan slar med pahi phyir nes par de ni gz'an gyi dban hgyur te | dehi hjug pa dan ldog pa gan la rag las pa de la rag las pahi phyir de gz`an la rag las par hgyur ro || dehi phyir myu gu la sogs pa ltar hbras bu nid las mi hdaho z'es bstan pahi phyir | des na hbras bur yan hgyur ro | z`es bya bar smros te | hbras bur gyur pa ni myu gu la sogs pa bz`in du mi rtag pa kho nar hgyur ro ||##}[ryamiti | evamapi @039 bījādivad tadyogyātmātiśaya: sa kadācideva bhavatīti na nitya: | so’pi kuta: sarvadā neṡyate | atha pratyayāntarāyattasya tasyāsannidhāne sarvadā na bhavatīti | evamapi pratyayasya bhāve bhāvādabhāve cābhāvād bhūtvā punarna bhavatīti nūnam anyāyatto bhavatyeṡa: | tasya pravrttirnivrttiśca yadāyattā tadāyattatvāt so’nyāyatto bhavati | tasmādaṅkurādivat kāryatvaṃ nātikrāmatīti pratipādayan tena kāryaśca jāyate || ityāha | kāryabhūtaścāṅkurādivadanitya eva] {5 ##Reconstrued from Tib.; hbras bu yod pa ma yin no z’e na | de ltar na yan sa bon la sogs pa rnams ltar dehi run bahi bdag nid kyi khyad par de re hgah ba nid yin pahi phyir mi rtag par hgyur la | de yan cihi phyir thams cad kyi tshe mi hdod | ci ste rkyen gz'an la rag las pa de ni mi ne na thams cad kyi tshe yod pa ma yin no snam du sems na | de lta na yan rkyen yod na yod pahi phyir dan | med na med pahi phyir dan | byun nas kyan slar med pahi phyir nes par de ni gz'an gyi dban hgyur te | dehi hjug pa dan ldog pa gan la rag las pa de la rag las pahi phyir de gz'an la rag las par hgyur ro || dehi phyir my gu la sogs pa ltar hbras bu nid las mi hdaho z'es bstan pahi phyir | des na hbras bur yan hgyur ro | z'es bya bar smros te | hbras bur gyur pa ni myu gu la sogs pa bz'in du mi rtag pa kho nar hgyur ro ||##} ||7|| 208 =anyacca | kālahetuvādinā jagatpravrttau kālasya hetubhāvakalpanāyāṃ paścāt tasya phalatvamevābhyupagamyeta | kathaṃ krtveti | yasmāt- | @040 vinā phalena yaddhetorhetubhāvo na vidyate | hetūnāṃ tena sarveṡāṃ phalabhāva: prasajyate ||8|| =kiñca | akriyasya hetutvaṃ na sambhavatītīha heturnāma na kaścit padārtha: khetarostīti phalārthodayasya hetutve na kathaṃ svasyaiva phalatvam | phalatve cāṅkurādivadasya nityatvadrṡṭi: kuto bhavet | tasmādevaṃ hetuphalavyavasthā- bhāvād dvayamapi svarūpeṇa na sidhyati | @041 atha phalaṃ nāma heturbhūtvā bhāva: | tathā hi bījasadbhāve’ṅkuro bhavati | na tvaṅkurasadbhāve bījam | tasmānna heto: phalatvamiti | etadapi na bhavati | yasmād yo bījākhyo bhāvastasyāṅkurotpatte: prāk parikalpanāyāmanyasya trtīyasya vikalpasyābhāvāhetubhūto vāhetubhūto vā kalpyeta | tatra tāvadagnyādivada- hetubhūtādasyotpattirna yujyate | hetureva ca phalaṃ jāyata iti pradarśyate | tena phalaṃ prāgutpatterna sambhavati | athotpatsyamānasya phalasya vināpyanvayaṃ kiñcit phalatvapratīti: | tadā sarvaṃ sarvasya phalaṃ bhavedityevamapīdaṃ na bhavati | tasmāda- hetutvaprāpte: hetu: phalotpāde na sthāpyate na ca karmasiddhirbhavati | tasmāhetūnāṃ sarveṡāṃ phalabhāva: prasajyate iti na khalu na labhyate ||8||{1 ##V says that this karika is cited in MA, p. 150. But the fact is not so. The karika quoted there from Bz'ibrgya pa (CS) runs thus : hbras bu med par rgyu yi ni | rgyu nid yod pa ma yin pa | de yi phyir na hbras bu kun | rgyu nid du ni thal bar hgyur || It may be translated thus : vina phalena yad dhetor hetubhavo na vidyate | phalanam tena sarvesam hetubhavah prasajyate || Poussin translates it (Le Muse'on, 1910, p. 557) : “En l’absence d’effeft la qualite' de cause de la cause n’existe pas; par consequent tout effet sera necessairement cause.” Is the karika found in our CS` changed by Candrakirtti in his MA ?##} 209 =yadi kālavādināṃ...kālo’sya vicitrasya jagata: kāraṇaṃ tadā tena niyataṃ pūrvāvasthāto nānārūpeṇa vikāreṇa kāryasyotpattāvupakāra: kartavya: | tathā hi loke - | @042 kāraṇaṃ vikrtiṃ gacchajjāyate’nyasya kāraṇam |*{1 ##The corresponding Tib. version as found there runs : rgyu ni rgyu ru hgyur ba na | gz`an gyi rgyu ru hgyur ba ste | But it does not give the sama sense as we have in the Tib. and Skt. versions. One may translate it thus : karanam karanam syac cej jayate’nyasya karanam | Evidently here in a in the Tib. text we should read rnam par for rygu ru.##} vikrtirjāyate yasya śāśvatamiti tanna hi ||9|| =bījamiti yan mūlakāraṇaṃ tat svayaṃ vikrtiṃ gacchadaṅkurasya kāraṇaṃ bhavati na pūrvāvasthāyā aparityāge | tathā hi | yadi vicitraṃ jagat kālakrtaṃ syāt tadā kālo’pi niyataṃ kāryotpādane pūrvvāṃ dūrasthā(?)mavasthāṃ tyajan vikrtāvastha: kāryotpādānurūpo bhavet | tasmād bījavadanitya evetyucyate– vikrtirjāyate yasya śāśvatamiti tanna hi ||9|| @043 210 =atha na bhavet{2 ##It is with reference to the preceding karika.##} tadāsya hetubhāvaparikalpanā kevalaṃ nirarthakameva kriyate | tadvetumattveneṡṭaṃ phalamapyahetukaṃ jāyata ityucyate - | śāśvataṃ kāraṇaṃ yasya bhāvo’bhūtvā sa jāyate | svayamevodbhavastasya kāraṇaṃ vinivartate ||10|| @044 =vikrtād bījājjāto’ṅkuro bījānyatvāsambhavād bījānuvidhāyitvāt sahānavasthānāccānya eva jāta iti na mantavyam | asadrśānāṃ ca sahāvasthitānāṃ hetutvāsambhavāt kālasya nityatvācca heto: phalādanyatvam | tasmādevāsadrśena sahāvasthānamapi bhavati | jāte’pi phale kālasyāvikārāt | tasmād yat phalaṃ kālājjātaṃ tadabhūtvā jāyate | hetupratyayāvanapekṡamāṇaṃ svayamevodbhavatītyartha: | hetupratyayāyatta udbhave vā phalamabhūtvodbhavatīti nedaṃ yujyate | tatra na sarvā- tmanābhūtvā bhāvo’bhāvāt | yasya sarvātmanā bhāvo na sambhavati tat kharaviṡāṇavad hetupratyayābhyāṃ janayituṃ na śakyate | tasmāddhetudharmātīto nityo bhāvo yasya heturiṡṭa: sa bhāvo’bhūtvā jāyate | eṡa nirhetuko jāyate | svayamevodbhavatītyartha: | evaṃ cāsya kiṃ nirarthayā hetutvakalpanayetyucyate- svayamevodbhavastasya kāraṇaṃ vinivartate || svayameva siddherasya jagato hetu: kāla iti niṡprayojanam | ato hetorhetutvamayuktam ||10|| 211 =itaścāyuktam | tathā hi -| @045 utpanna: śāśvatād bhāvāt kathamaśāśvato bhavet | vailakṡaṇyaṃ dvayorhetuphalayorjātu nekṡyate ||11|| =loke hyanityasyaiva bījasya phalamaṅkuro nāmānityo jāyata iti prasiddham | kutaścinnityāt kiñcidanityaṃ bhavatīti na bhavati cettasya nityasya kālasya phalamanityamiti tat kathaṃ sidhyet | yathā loke vailakṡaṇyaṃ dvayorhetuphalayorjātu nekṡyate ||11|| 212 @046 =tasmādevaṃ kālavādī niṡiddha: | paramāṇuvādī tu manyate nityānāṃ prthivyādiparamāṇūnāmadarśanenopadiṡṭaguṇavatsaṃsargidvyaṇukādikrameṇāvayavidravyāra- mbhakriyābhirvicitraṃ jagajjāyata iti | tanmatamapi na yujyata evetyudbhāvayannāha- | hetu: kaścana deśa: syād yasyāhetuśca kaścana | sa tena jāyate nānā nānā nityo na yujyate ||12|| @047 =sarvasyāvayavina: paramāṇumātratvaprāptiparijihīrṡaṃyā hetuvrtti yat pārimāṇḍalyaṃ tat phalavrtti na bhavatītyavaśyaṃ grāhyam | yasmādetadevaṃ tasmāt paramāṇuṡu sarvātmanā yogo nopapadyate | yadā paramāṇuṡu sarvātmanā yogo na bhavati tadā tasya yenāṃśena paramāṇo: paramāṇvantareṇa yoga: so’śo hetu: | yena na yoga: sa na hetu: | tathā sati yasya kaściddeśo hetu: kaściddeśo na hetu: sa nānāsvarūpatvānnānā | tasmāccitravadanitya iti pratipādayannāha nānā nityo na yujyate || iti ||12|| 213 =atha paramāṇuṡvavayavakaraṇāt pradeśasya pradeśenāyoga eva | sarvātmanā tu sarvasya yoga: syāt | tasmāt saṃyogalakṡaṇavattvamasti | pradeśavattvaṃ tu nāstīti | atrocyate - | haitoryat pārimāṇḍalyaṃ phale tannaiva vidyate | yoga: sarvātmanā tasmādaṇūṇāṃ nopapadyate ||13|| @048 =hetutvaṃ pārimāṇḍalyamapradeśatvaṃ ceti paramāṇudravyasya lakṡaṇam | yadi paramāṇu: sarvātmanā paramāṇvantareṇa yujyate na pradeśena tadā hetu: | paramāṇuvrtti yat pārimāṇḍalyaṃ tat phale dvyaṇukādāvapi prasajyate | tena sarveṡāmavayavināṃ paramāṇumātratvādatīndriyatvaṃ bhavati | na tu teṡāṃ paramāṇumātratvam | tena paramāṇūnāṃ sarvātmanā yogo nopapadyate ||13|| saṃyogaścāṇoraṇvantareṇa sarvātmanā vā syādekadeśena vā | sarvātmanā cedupacayānupapatteraṇumātratvaprasaṅgo drṡṭaviparyayaśca | ṡaṭkena yugapad yogāt paramāṇo: ṡaḍ+aṃśatā | teṡāmapyekadeśatve piṇḍa: syādaṇumātraka: || 214 =api ca yadā paramāṇvantareṇa sarvātmanā na yogastadā- | @049 aṇorekasya yat sthānaṃ tadanyasyāpi neṡyate | tad dvayorhetuphalayo: saṃsthānaṃ neṡyate samam ||14|| =tasmādevaṃ paramāṇūnāṃ paramāṇvantareṇa sarvātmanā’saṃyuktānāmavayavināṃ dravyāṇāṃ nātīndriyatvam | akṡobhyañca pradeśavattvaṃ paramāṇo: | pradeśavattvāccāsya nānātvam | tasmān na nitya iti sthitam ||14|| 215 =iha phaladravyārambhakāle doṡa iṡṭa: | phalārambhapūrvāvasthāyāṃ tu paramāṇūnāṃ niravayavatvād yathoktadoṡaprāptyabhāva iti | tasyāmapyavasthāyāṃ pūrvādipradeśāṃśo’yaṃ kārya: | tadā nūnam- | @050 yasya pūrva: pradeśo’sti pūrvoṃ’śastasya vidyate | aṇoryena pradeśo’sti tenāṇurnāṇurucyate ||15|| =tasmādasya pradeśavattvena ghaṭādivat paramāṇutvaṃ na bhavatītyucyate aṇoryena pradeśo’sti tenāṇurnāṇurucyate ||15|| 216 =paramāṇuścenniravayava: syāt tasya gatyabhāvena paramāṇvantareṇa saṃyogo na syāt | na ca syādavayavidravyārambha eva | tathā hi | gamanakāle dehyartham - | @051 grahaṇaṃ pūrvabhāgeṇa paścādbhāgena varjanam | tad dvayaṃ naiva yasyāsti sag antā’pi na jāyate ||16|| = gamanābhimukhadehyarthaṃ deśasya pūrva: pradeśa: pīḍyate paścāddeśasya paścātpradeśaśca tyajyate | tena ganturgantrtvamupaprekṡyate | anaṃśatvād yasya paramāṇoragrimeṇa paścimena cāvayavena grahaṇaṃ varjanaṃ ca nāsti san a gantā | tadabhāvāt kāryārambha eva na bhavatīti paramāṇuvastvastīti vaktuṃ na yujyate ||16|| = atrāha | yadi paramāṇorabhāvo nāyaṃ yogibhirupalabhyeta | upalabhyate tvayaṃ yogibhirdarśanena | tasmāt paramāṇurnitya: | ucyate- | 217 @052 ādirna vidyate yasya yasya madhyaṃ na vidyate | vidyate na ca yasyānta: so’vyakta: kena drśyate ||17|| =anavayavasya paramāṇornāgrāṃśī: na ca paścādaṃśa: | tasmādavyakta: | vyakta: spaṡṭo grāhyo drśya ityartha: | sa na bhavatītyavyakta: | drśyo na bhavati kenāpi draṡṭuṃ na śakyate | yogibhirapyupalabdhumayamayogya: | tasmāt paramāṇurna nitya: ||17||{2 ##See MK with MV, XI. 2; Mandukyakarika, IV.31; Bhagavatapurana, XI. 28.2; Yogavasistha, III. 11. 13; Acarangasutra, I.44 (PTS p. 20); Nyayopadesa,14.} 218 @053 = atrāha | paramāṇavo nityā eva | sthūlānāmudbhavasya bījasvabhāvānugamāt | yadi te na syurbījamantareṇa sthūlānāmudbhavo bhavet | tathā hi | kuta: prathame kalpe sthūlānāmudbhava: | pralayakāle hi sarvāṇyavayavidravyāṇi viśīryamāṇaśarīrāṇi | na sthūlānāṃ sambhava: | yadi tasyāmavasthāyāṃ sthūlavat paramāṇavo’pi na syustadā hetumantareṇa sthūlānāmudbhava: syāt | tasmādavayavidravyasya hetubhūtā: paramāṇava: santyeva | te ca nityā: | sato’hetumattvāt | tadapi na yujyate | kuta:- | @054 naṡṭa: phalena yaddhetustena heturna śāśvata: | yasmiṃśca vidyate hetu: phalaṃ tasminna vidyate ||18|| = paramāṇavaśced hetureva syuraṅkureṇa bījavat{1 ##According to Tib. lit. bijenankuravat.##} te dvyaṇukādibhiravayavidravyai- rvinaśyeyu: | tasmāt tasmin phale sahānavasthānāt paramāṇavo bījavan na nityā: |^ yadaivaṃ hetutvaṃ na sambhavati tadā paramāṇūnāṃ nityatvaparīkṡā nirartheti kiṃ [tai:] prayojanam | tasmāt paramāṇavo na nityā: ||18|| 219 = ito’pi paramāṇavo na nityā: | kuta:- | @055 saṃśleṡī śāśvato bhāvo na kasminnapi drśyate | śāśvatatvamaṇostena jātu buddhairna varṇyate ||19|| = iha paramāṇau paramāṇvantaraṃ sarvātmanā na vartata iti paramāṇo: saṃśleṡitve saṃśleṡiṇāṃ ghaṭānāmiva nityatvamapi na yujyate | tasmāt paramāṇorna nityatvam | yena na nityatvaṃ śāśvatatvamaṇostena jātu buddhairna varṇyate ||^ tasmād vaiśeṡikāṇāmiva saugatānāṃ darśane paramāṇudravyamiti nāsti | tasmāt tathāgatairapi paramāṇornityatvapratipādanaṃ na krtam | svayameva tathā’darśanāt |^ @056 evaṃ tasyotpattisthitinirodhā: krameṇa yaugapadyena ca na bhavantīti na vartante | utpattyādivirahe ca sattvamapi na yujyate | tasmāllaukikā bhāvā lokottaraparidarśanavicārāpraviṡṭā loke yathā bhavanti tathābhyupagantavyā: | yathā vijñānaṃ laukikaṃ tathā paramāṇurapīti nyāyā- vatāre’pi paramāṇu: prakāśayituṃ na śakyate | tajñā bhūnasya lokāgamavirodhena viruddhatvāt | evaṃ niṡiddha: paramāṇuvāda: ||^19|| 220 = [atra] kecit | buddhai: paramāṇūnāṃ nityatvaṃ noktam | idaṃ satyameva | yasya tu nityatvamuktaṃ tannityameva | yathā bhagavatā-asti bhikṡavastadajātama- bhūtamasaṃskrtam{1 ##See Udana, VIII. 3 : atthi bhikkhave ajatam abhutam asamkhatam.}-ityukte’saṃskrtadharmā nityā ityapyuktam |^ tasmān nirvāṇaṃ nāma tannityam | na ced du:khasatyasya samudayasatyasya ca pravrttikṡepe trtīyāryasatyasya śāsanamapi na bhavatīti bhavatyupadeśa: | tasmāt tadasti |{2 ##The main point is that there is nothing nitya `permanent.’ To estblish this truth para- manus which are regarded as eternal are refuted. Here the opponent says that when one admits nirvana which must be eternal one cannot hold that there is nothing eternal. The author gives his reply in the following karika.} atrocyate-| @057 upāyād bandhanād bandhyādanyo mokṡo bhaved yadi | na tasmājjāyate kiñcin mokṡa: sa iti nocyate ||20|| @058 English matter @059 =tatra bandhanaṃ samudayasatyam | bandhyasyāsvatantrīkaraṇena bandhanaṃ bhavatīti | bandhyaṃ du:khasatyam | kleśasya paratantratvāt | tannivartaka upāyo mārgasatyam | kleśanivartakatvāt | bandhanaṃ bandhyaṃ ca vinā bandhanakāryaṃ na sambhāvyata iti bandhyabandhanayorastitvaṃ tadastitvasya hetu: | tathā nivartyaṃ nivartakaṃ ca vinā nivrttirna bhavati | tatsattvān nivartyanivartakayo: sattvam | tatra nivartya: saṅkleśa: | nivartako mārga: | tamasi dīpavat | yathā satyatrayamidaṃ saṅkleśatannivartakamārgānumita(?) sattvamasti tathā kleśakṡayalakṡaṇo mokṡo nāsti | yatastasmāt kiñcinmātramapi na jāyate | bandhamokṡayorapyavayavasva- bhāvānupagatatvāt | syāccedasya kutracidupayogastadā tena phalenānumita(?)- masya sattvaṃ syāt | na cedamevamasti | tasmānnāsya sattvam | atha mokṡo muktiriti manyate | tathāpyeṡa muktibhūtatvena nārthāntaraṃ bhavati | evamasati tasminnaiva tena sambandha: | na ca kiñcit kriyate | tasmādayaṃ mokṡo vaktuṃ na yujyate | tena mokṡa: sa iti nocyate ||^ tasmājjātikleśayoranudbhavastatkrta iti naitat parīkṡituṃ yuktam | hetupratyayasāmagryudbhavānāṃ bhāvānāmabhāvād bījāsthito’ṅkurādivat kadāpi jātirna bhavati | tasmāt tadarthamarthāntaraparīkṡādharmo na śreyān | trtīyasatya{2 ##Referring to duhkhanirodha.}vācyatvamapi na viruddham | jātikleśayo: punaranudbhavamātrasya trtīyaśabdavācyatvāt | na cābhāvabhūtasya saṃkhyayā na partisaṅghānaṃ bhavati | uktaṃ hi bhagavatā-pañcemāni bhikṡavo nāmamātraṃ pratijñāmātraṃ vyavahāramātraṃ @060 saṃvrtimātram | tadyathātīto’dhvānāgato’dhvākāśo nirvāṇaṃ pudgalaścetyādi{1 ##This passage is quoted by Gunaratna in his commentary on the Saddarsanasa- muccaya, Bib. Ind., 1905, pp. 46-47 reading samjna- for nama-, katamani pannca for tad yatha, and sahetuko viaasah for nirvanm.##} ||20|| {2 ##In explaining the karika in his note Tucci has quoted the following sloka from the LA, III. 70, p. 186 :##} bandhya bandhananairmukta upayais ca vivarjitah | tirthya moksam vikalpenti na ca mokso hi vidyate || See MK with MV, XVI, 4-8,##} 221 skandhā: santi na nirvāṇe pudgalasya na sambhava: | yatra drṡṭaṃ na nirvāṇaṃ nirvāṇaṃ tatra kiṃ bhavet ||21|| @061 = anyacca | uktamevaṃ bhagavatā-yaddu:khaṃ niravaśeṡamidaṃ prahīṇam | kṡayo virāgo{2 ##Cf. Suttanipata, 225; khayam viragam.##} nirodha upaśamo’stadu:khamayuktānyasandhikaṃ{3 ##Sandhi`joint,’ cf. tisandhi of bhavacakka, Sammohavinodini, pp. 190-191.##} nirupādānamidaṃ śāntaṃ praṇītamiti |{4 Samyutta nikaya, I. 136: santo panito.} evaṃ-sarvaskandhaprahāṇaṃ bhavakṡayo virāgo nirodho nirvāṇamiti |{5 ##Op. cit. I. 136.##} asmādāgamāt sarvathā nirvāṇe skandhā na bhavanti | @062 na ca sambhavati pudgala: | yadi nirvāṇe skandhā: syu: pudgalo’pi syāt | tadā teṡāṃ sattvān nirvāṇopalambhe sūtravirodho nirvāṇaṃ ca saṃsārānatītaṃ syāt | tasmāt tasmin nirvāṇe nirvāṇabhūtaṃ kiñcidapi nopalabhyate | tasmād yatra drṡṭaṃ na nirvāṇaṃ nirvāṇaṃ tatra kiṃ bhavet | nirvāṇaṃ hi nirvrti: | tacca bhāvarūpatvādādhārāyattam | ādhāraścāsya nirvāṇabhūta: | sa ca skandhā vā pudgalo vā | tadabhāve cādhārābhāva: | tatpakṡe nirvāṇaṃ kiṃ bhavet | ekarūpeṇa ca nirvāṇapadārthasya satyatvavādinā parikalpyamānaṃ nirvāṇamādhārabhūtamādheyabhūtaṃ vā parikalpyate | tatra tāvadādhārabhūtaṃ na yuktam | tathā hi skandhā santi na nirvāṇe pudgalasya na sambhava: | tayorabhāvena yatra nirvāṇaṃ jāyate na tu kiñcidupalabhyate kiṃ tatra nirvāṇaṃ bhavet | tathā ca nirvāṇaṃ tāvannādhārabhūtaṃ sambhavati | yatra punarādheyabhūtaṃ tatrāpi sa eva doṡa: | yata: skandhā: santi na nirvāṇe pudgalasya na sambhava: | yatra drṡṭaṃ na nirvāṇaṃ nirvāṇaṃ tatra kiṃ bhavet || nirādhārasyādheyasyābhāvān nirvāṇaṃ kiṃ bhavet | asati ca na jñāyate nityatvamiti na santi nityā bhāvā: ||21|| 222 = sāṅkhyā hi guṇapuruṡabhedajñānān mahadādipravrttiviparītakrameṇa vikrtisamūhānāṃ sarvathā śāntyā mokṡāvasthāyāṃ puruṡasya jñānāvasthānādātmano muktiryathoktadoṡaprahāṇena ca mokṡo bhavatīti kalpayanti | teṡāṃ tatrāpi- | @063 jñānena mokṡakāle syād bhavahīnasya ko guṇa: | sattve’jñānasya ca vyaktaṃ syāt sattvaṃ nāstitāsamam ||22|| @064 = jñānena mokṡakāle syād bhavahīnasya ko guṇa: | muktabhūtasya puruṡasya mokṡāvasthāyāṃ jñānāstitvaṃ kalpayituṃ na yuktam | teṡāṃ hi darśane puruṡo buddhyādhyavasāyārthaṃ jānāti | jñāna{1 ##Lit. jnanasattvam api.##}mapyagneruṡṇatvavat tatsvarūpamityabhīṡṭam | tadapi yathopadarśitaviṡayaparicchedasvabhāvakam | prakrtirhi viṡayasambhogakāmāj jñāt puruṡādabhedena pratīte: krameṇendriyasamūhodbhave puruṡasya viṡayopasambhogaheturbhavati | yadā viṡayopasambhogakāma: puruṡasya nivartate tadā bhavo nivartate | bhava iṡṭe(?) tasya bhavahīnasya jñānasadbhāvena na kaścidapi guṇa: | tena tadā na ko’pyartha: samyaganubhūyate | hetuphalātmakasya vikārasamūhasya sarvata: praśāntatvāt | tasmān na muktāsyātmano mokṡajñānaṃ yujyate | atha tadā puruṡasya jñānaṃ nāstīti jñāyate | evamapi sattve’jñānasya ca vyaktaṃ syāt sattvaṃ nāstitāsamam | itīdaṃ kiṃ na syāt | jñānabhāvādabhinnasvabhāvasya puruṡasya jñānanāstitve’- jñānasya yat sattvaṃ{2 ##Tib. gives satyam (bden pa). It seems that the mistake is due either to the wrong reading satyam for sattvam in the Skt. MS. used by the Tib. translator, or to his misreading the word.##} kalpyate tad vyaktataraṃ vandhyāputrādivannāsti ||22|| 223 = atha mokṡāvasthāyāṃ jñānāstitvaśaktisattvādātmā vidyata iti manyate | idamapyasāram | kuta:- | @065 ātmā yadi bhaven mokṡe jñānabījasya sambhava: | tadabhāvo yadi bhavabhāvanāpi na vidyate ||23|| = yadi muktyavasthāyāmātmā pratyetuṃ śakyeta tadātmana: sattvena tadāśrita- jñānasattvena ca śaktirbhavet | sā ca jñānāstitvasvarūpeti tadabhāve na bhavatīti nirāśrayā śaktirna sambhavati ||^ yadāśrayābhāvena te{1 ##jnanastitva and tacchakti.##} sarvathā na vidyete tadā tadabhāvo yadi bhavabhāvanāpi na vidyate ||23|| 224 aṅkurādiśaktyāśraye bīje dagdhabhūte’ṅkurādisantānāpravrttivadātmano’pi santānamātrasya sarvathāpravrttyā mokṡo yukta: | yasmādetadevaṃ tasmāt- | @066 nrṡu du:khād vimukteṡu nūnamanyanna vidyate | śreyānātmakṡayastasmātsarvathāpīti kathyate ||24|| = du:khānmuktasya du:khaṃ nodbhavati | du:khāni cotpādanirodhadharmakasya saṃskāra- karmaṇā kleśena cotpādyante | tāni ca pratītya pudgalo badhyate | sa cātmā | du:khe @067 ca niruddhe tena saha siddhisukhakopādāturātmana: sarvathā paścādabhūtātmakatvena ya: kṡaya: sa eva śreyāniti nāsti mukta ātmā | sa tāvadakāraṇatvena na svayaṃ vidyate | vandhyāputravat | tasya svarūpasadbhāve ca nityatvenāvikārād bandhamokṡobhayaviśeṡābhāvena pūrva{1 ##See p. 66, note 1.##}miva saṃsāranivrttirna syāt | viśeṡābhyupagame ca{2 ##Tib khyad par khas len na yan; HPS ^gamena.##} vikārasadbhāvādanitya: syāt | anityasya{3 ##For anityasya Tib. tatah (dehi phyir).##} ca sakāraṇatvaṃ syāt | tataśca du:kha- santāna: sadrśa eva syāt svavādatyāgaśca |{4 ##Tib. ran gi rtsod pa btan bar hgyur ro || After syat HPS: evam ca sati avabhavatyagah syat.##} tasmānna yuktamasyātmānamabhyupetum | abhyupetyāpi hi yatparaṃ prati pratipādanāsāmarthyāduktadoṡācca parityājyaṃ kiṃ tenābhyupagatena prayojanamiti tyajyatāmātmavāda: ||24|| 225 yadyevaṃ muktāvasthāyāṃ muktātmano’pyasadbhāva: saṃskārāṇāṃ cāpuna- rutpattyā sarvathā{5 ##Tib. atyantam (gtan.)##} parikṡayarūpaṃ paramārthasaṃjñakaṃ nirvāṇaṃ varṇyate tadalametenedrśena paramārthenārthitenetyata ātmakāmasya{6 ##Tib. atmasreyaskama- (bdag legs su hdod pa).##}-| varaṃ laukikamevedaṃ paramārtho na sarvathā | laukike vidyate kiñcitparamārthe na vidyate ||25|| || {7 ##CSV throughout ad. bodhisttva-(byan chub sems dpahi.)}yogācāre catu:śatake nityārthapratiṡedhabhāvanā{8 ##CSV in Tib. ad. samapatti (tin ne hdzin); HPS nityarthapratisedho nama navamam.##}sandarśanaṃ navamaṃ prakaraṇam ||9|| naiva hyātma{9 ##Tib. ad. sreyas (legs).##}kāmo locanāmayasampātāśaṅkayākṡṇorutpāṭana- manutiṡṭhati karoti tvāmayopaghātameva | tathā saṃsāradu:khodvignasya du:khatyāga @068 eva jyāyān na tu sarvābhāva: | sarvābhāve hi sati sarvasya sukhasyāpyucchittyā na kiñcidanenātmana upakrtaṃ bhavati | tataśca varaṃ laukikamevedam | laukike hi{1 ##Tib. ad. asmin (lit. tasmin, der).##} tvayā kiñcidaṅgīkriyate yat pratītyasamutpannamupadāya ca prajñaptam |{2 ##After yat Tib. caksurady ankuradi va pratityaropitam ghatapatagrha..vana- senaramayananaukadi (mig la sogs pa dan | myu gu la sogs paham brten nas btags pa bum pa dan | snam bu dan | ra sde (?) dan | khyim dan | ngas dan | dmag dan | kun dgah ba dan | bz’on pa dan | gru la sogs pa rnams so ||) omitting pratitya^ prajnaptam.##} kiñcinnāṅgīkriyate yat tīrthikairabhūtamāropitaṃ sasvābhāvyaṃ ca bhāvānām | athavā yadadatta{3 ##After yat Tib. ad. kusalakusaladi (dge ba dan mi dge ba la sogs pahi). For adatta Tib. anuddhrta (ma phyun ba).##} phalamatītaṃ karma {4 ##Tib. subha-(bde bahi) for tat.##}tatphalañcā{5 ##Tib. va(ham) for ca.##}nāgataṃ pratyutpannāśca saṃskārā ityetat tava laukike{6 ##Tib. hiig rten pa la; HPS laukikena.##}’sti | tadavaśiṡṭaṃ nāstīti barametalaukikaṃ yatra na sarvābhāva: | paramārthastu{7 ##HPS. ad. sarvatha.##} na śreyān sarvathāpyātmano{8 ##Tib. does not support api before and after atmano.##}’pyasadbhāvāt ||25|| @069 ātmapratiṡedhabhāvanāsandarśanam 226 atrāha | yadyātmā nāma kaścit svarūpata: syāttasya nirvāṇe sarvathocchedadarśanān nāsmya{1 ##HPS nasty aham.##}haṃ na bhaviṡyāmi na me’sti na bhaviṡyati | iti pariśaṅkitasya syādevaṃ varaṃ laukikamevedaṃ paramārtho na sarvathā | laukike vidyate kiñcitparamārthe na vidyate || na cātmā nāma kaścitsvarūpata: sambhavati | yadi hi syāt sa niyataṃ strītvena vā syāt puruṡatvena vā napuṃsakatvena vā | tato’nyasya kalpanāntarasyā- bhāvāt | dvividhaṃ hyātmānaṃ varṇayanti tīrthikā yadutāntarātmānaṃ bahirātmānaṃ ca | tatrāntarātmā nāma ya: śarīrāgārānta{2 ##Tib. om. antar-.##}rvyavasthita: śarīre{3 ##Tib. tadindriya^ (dehi dban pohi).##}ndriyasaṅghāta{4 ##HPS ^tasya tatra.##}statra tatra pravartayitāntarvyāpārapuruṡo jagadahaṅkāranibandhana: kuśalādikarmaphalopabhoktā{5 ##Tib. kusalakusalananagamopadistakarmaphalabhokta (dge ba dan mi dge ba dan lun du ma bstan pahi las kyi hbras buhi za ba po).##} pratitantramanekavikalpabhedabhinna: | bahirātmā tu dehendriyasaṅghātarūpo’ntarātmana upakārī{6 ##Tib. phan hdogs paho; HPS apakariva.##} | tatra yastāvadaya{7 ##Tib om. ayam.##}mantarātmā sa yadi strītvena pari{8 ##Tib. om. pari.##}kalpyeta tadā tasyājahadrūpatvājjanmāntaraparivarte{9 ##Tib. tshe gz’an du rjes (=ayurantaranu-); the reading is incomplete.##}’pi liṅgāntarāpratipattyā nityameva strītvaṃ syāt | na caivaṃ bhavati{10 ##Tib. ma yin te; HPS drsyate.##} | vyatyayopalabdhe: strītvādīnāmātmaguṇatvābhāvācca |^ {11 ##After this there is a long gap in HPS.##} evaṃ strītve napuṃsakatve ca vācyam | tadevam- | @070 antarātmā yadā na strī na pumānna napuṃsakam | tadā kevalamajñānād bhāvaste’haṃ pumāniti ||1|| pumānityupalakṡaṇatvādahaṃ strī napuṃsakamiti sarvaṃmevājñānād bhavati | vicāryamāṇasya vastusattvasya tathāsiddhatvādajñānaṃ muktvā nānyattathāpari- kalpakāraṇaṃ{1 ##Tib. tathaparikalpanad apratitikaranam (de ltar yons su brtags (X btags) pa las^ ma rtogs pahi rgyu).##} yuktam | rajjusvarūpāparijñāne sarpādhyāropavadityabhiprāya:{2 ##Tib. ad. here something more.##} ||1|| 227 evaṃ tāvadantarātmano ya: strītvādiparikalpo nāsau vastvanu- vidhāyīti sthitam | atha manyase bahirātmano liṅgānyetāni strīpuṃnapuṃsakatvāni tatsambandhādantarātmanyapi pari{3 ##Tib. om. pari-.##}kalpyanta iti | {4 ##For this Tib. naivam (hdi ni de ltar ma yin no).##}syādetadevaṃ yadi bahirātmano- ‘pyetāni yujyante |{4 ##For this Tib. naivam (hdi ni de ltar ma yin no).##} kathaṃ krtvā | ihākāśasya tāvanmahābhūtatvāyogāccatvārtheva mahābhūtāni | yasyāpi{5 ##Tib. ad. darsane (ltar na).##} pañca mahābhūtāni tasyāpyākāśasya śarīrārambhakatvā- yogāccatvāryeva mahābhūtāni kāraṇabhāvaṃ pratipadyante | teṡu ca strīpuṃnapuṃsaka- tvāni svarūpato na vidyante | yadi syustadā tatsvabhāvānurodhāt sarvadehānāṃ niyataliṅgatā syāt | kalalādapi ca liṅgopalabdhi: syānna caitadastītyata:- | yadā sarveṡu bhūteṡu nāsti strīpuṃnapuṃsakam | tadā kiṃ nāma tānyeva prāpya strīpuṃnapuṃsakam ||2|| kiṃ nāmātra kāraṇaṃ yat svarūpato liṅgarahitāni mahābhūtāni @071 prāpya strīpuṃnapuṃsakāni dehānāṃ sambhaviṡyanti | tadevaṃ bahirātmano’pi strīpuṃ- napuṃsakatvānāmayogāt kevalamajñānāt{1 ##Tib. ma ses pa las; HPS marks here a lacuna.##} tavāyamabhiprāya: pumānahaṃ khyahaṃ{2 ##Tib. bdag; HPS om. aham.##} napuṃsakamahamiti^ ||2|| 228 itaścātmā svarūpato nāsti | {3 ##Tib. ad tatha hi. (de ltar ni)##}yadi hyātmā svarūpata: syāt sa yathaikasyāhaṅkārasyālambanaṃ tathā sarveṡāmapyahaṅkārasyālambanaṃ syāt {4 ##Tib. hgyur; HPS om. it.##} | na hi loke’gnerauṡṇyaṃ svabhāva: kasyacida{5 ##Tib. ad. agneh (me).##}nauṡṇyaṃ bhavati | evamātmā yadi svarūpata: syāt sarveṡāmātmeti syādahaṅkāraviṡayaśca | na caitadevam tathā hi- | yastavātmā mamānātmā tenātmā niyamānna sa: | nanvanityeṡu bhāveṡu{6 ##HPS abhavesu.##} kalpanā nāma jāyate ||3|| yo hi tavātmā tvadahaṅkāraviṡaya ātmasnehaviṡayaśca sa eva mamānātmā bhavatyasmadahaṅkārāviṡayatvādātmasnehāviṡayatvācca | yata etadevaṃ tena niyamān na sa: | yaśca niyamādātmā na bhavati sa svabhāvato nāstīti tyajyatāmasadartha ātmādhyāropa: | yadyātmā nāsti kva tāvimāvahaṅkārātmasnehā- vityāha nanvanityeṡu bhāveṡu kalpanā nāma jāyate | yathopavarṇitena nyāyena svarūpasiddhasya skandhavyatiriktasyātmana: sarvathā- bhāvān{7 ##Tib. anupalambhat (ma dmigs pahi phyir) for abhavat.##} nanvanityeṡu rūpavedanāsaṃjñāsaṃskāravijñānākhyeṡu bhāveṡvātmeti kalpanā abhūtā{8 ##HPS svabhutartha^.##}rthāropaṇaṃ kriyata ātmā sattvo jīvo janturiti |{9 ##For nanv anityesu^ jantur iti Tib. reads: anityesu bhavesu rupadisamjnakesu nihsvabha- vesv atmeti sattva iti jiva iti jantur iti manuja iti karaka iti vedaka ityady aham iti vipari- takalpana kriyate (dnos mi rtag pa gzugs la sogs pahi min can ran bz’in med pa rnams la bdag dan | sems can dan | srog dan | skye ba po dan | sed las skyes dan | byed pa po dan | tshor ba pa z’es bya ba la sogs pa bdag go snam du log par rtog par byed do ||).##} yathā{10 ##Tib. ji ltar; HPS yada.##} @072 hīndhanamupādāyāgnirevaṃ skandhānupādāyātmā prajñapyate{1 ##Tib. hdogs=badhyate.##} | sa ca skandhebhya- stattvānyatvena pañcadhā ca nirupyamāṇa: svabhāvato nāstītyupādāya prajñaptyā parikalpyat ityanityeṡu saṃskāre{2 ##Tib. hdu byed; HPS samsaresu.##}ṡvātma parikalpanā bhavatīti sthitam ||3|| 229 atrāha{3 ##Tib. om. aha.##} | astyevātmā svabhāvata: | pravrttinivrttikāraṇatvāt | yadyātmā na syāt ka: śubhamaśubhaṃ vā{4 ##Tib. ad. acala or dhruvaka (mi gyo ba).##} karma krtvā tatphalaṃ saṃvedayeta | sa hi śubhamaśubhaṃ vā{4 ##Tib. ad. acala or dhruvaka (mi gyo ba).##} karma krtvā jātigatiyonyādibhedabhinne traidhātuke karmānurūpaṃ janma- prabandhamanantaṃ{5 ##Tib. simply mthah yas; HPS anantaprabhedam.##} sukhadu:khadu:khaphalopabhoganibandhanamāsādayati | sa hyabhisaṃskartā ca pratyanubhavitā ca | sa hanyate cādharmeṇa sprśyate mucyate ca |{6 ##For adharmena^ sprsyate Tib. badhyate sprsyate badhyate (gnod pa dan reg pa dan bcin ba).##} tasmādasti svarūpata ātmeti | kiṃ punarayamātmā{7 ##Tib. om. ayam atma and reads idanim (hdi tshe).##} janmāntaraparivarteṡu{8 ##Tib. simply janmantaresu (rabs gz’an du).##} dehabhedavikāramanurudhyate’tha @073 na | yadi tāvan{1 ##Tib. om. it.##} nānurudhyate tadā kimanenākiñcitkareṇātmaparikalpanena |{2 ##After atma-(badg tu) Tib. btags for brtags. In Tib. pari- of parikalpanena is omitted.##} athānurudhyate | tadā niyataṃ tava-| dehavadvikrtiṃ yāti pumāñjanmani janmani | dehāttavānyatā tasya nityatā ca na yujyate ||4|| nāsau dehādanyo dehavikārānuvidhāyitvād dehaikadeśavat | nāpi nityo dehādananyatvāt | tasmādayukta{3 ##Tib. dehi phyir. Before ayukta HPS dehas tv atmavd iti.##} ātmādhyāropa:{4 ##In X read sgro btags for sgro hdags.##} ||4|| 230 = atrāha | yadyātmā na svarūpeṇa siddhastadā dehasya ceṡṭāsaṅkocanaprasāraṇā- dīnāṃ ka: pravartayitā | na hyacālako rathaścalati | tasmādavaśyameva rathacālaka- devadattavaddehaceṡṭāhetu: kaścidanta:karaṇa{6 ##For-karana-one may also read vyapara-.##}puruṡo’bhyupetavya: | idamapi na yuktamiti pratipādayannāha- | @074 bhāvasya nāsprarśavata: preraṇā nāma jāyate | tasmāddehasya ceṡṭāyā: kartā jovo na jāyate ||5|| = ratho hi kenacidasparśavatā padārthena prerayituṃ na śakyate | sparśavato hi sā preraṇā | bhavadbhi: parīkṡita ātmāpi na sparśavān kālavaddehābhāvāt | kasyāpyasparśavatā kenacitpadārthena sparśo na bhavati |{1 ##See karika 333.##} yadaitadevaṃ tadā kuto dehaceṡṭāhetutvenāsya sadbhāvānumānamasparśavato’smādbhāvāt preraṇā ca |... anyaccāya- mātmā pradeśābhāvānna sparśavān | yo’pradeśo na tasya saṃyoga: | saṃyogavirahi- tasya ca preraṇā na bhavatīti na kriyāvattvena tatsadbhāvo’bhyupagantuṃ yujyate ||^5|| 231 @075 = api ca | yadyayamātmā nitya: syāttasyāparirakṡaṇīyatvādahiṃsātmaka- dharmopadeśo na syādākāśavat | asisādhārāgniviṡāśanipātādibhirasya romāpi kampayituṃ na śakyate | tasmādevocyate- | ahiṃsā nitya ātmā ca ko heturiha manyate | sarvathā ghuṇato vajjo rakṡaṇīyo na jāyate ||6|| @076 =anapakārāśaṅkasya vajrasya ghuṇātparirakṡaṇaṃ nārabhyate | tathātmā nityaścedahiṃsātmako dharmo na yujyate | vidyata eva cāyamahiṃsātmako dharma: | tasmādātmā vā nityo nābhyupagantavya: kāraṇāntaraṃ vā vaktavyam | tacca nocyata iti na tadyuktam ||6|| 232 = atrāha | nitya evātmā jātismaraṇasadbhāvāt | utpanneṡu saṃskāre- ṡvanantarabhaṅgaśīleṡu jātyantarasmaraṇaṃ na yujyate | janmāntarasaṃskārā hi yatrotpannā: [tatra] eva naśyanti | ihānya utpadyante | tasmādātmātīte kāla evamevamabhūditi smrtirna yujyate | syāccedātmā nityastadaiva jātyantaracāritvenānusmatiryujyate | asyāpyanaikāntikatvamudbhāvayannāha- | @077 jātismaraṇasadbhāvādātmā te yadi śāśvata: | kṡataṃ pūrvakrtaṃ drṡṭvā tavātmā kimaśāśvata: ||7|| jātismaraṇasadbhāvādātmā te yadi śāśvata: | kṡataṃ pūrvakrtaṃ drṡṭvā kāyaste kimaśāśvata: ||7|| = iha jātyantareṡu śūlādyāghātodbhūtāni kṡatāni bhavanti | tathopa- lakṡitakāyā: kecidadvinaśyanti | tathābhilakṡitakāyāścaiva jāyante | janmānusmaraṇaṃ ca yathānubhavaṃ kāle jātyantarajātāvasānaprakāśatatparamupalabhyate | tasmājjāti- smaraṇasadbhāvakrtātmanityatvaparikalpanāvatteṡāṃ kāyanityatvaṃ kalpayitavyaṃ cedevamapīdaṃ na bhavatīti na tadbhavati |^ tasmājjātismaraṇasadbhāvādetasmādātmā nityo na yujyate kāyasyāpi nityatvaprasaṅgāt ||7|| @078 233 = api ca | kathamayamātmā janma smaratīti kalpyate | yadi svabhāvā- deveti | na tad yujyate | tasyākalpakasvabhāvatvāt | atha sacittatvāditi kalpyate | tadapi na yujyate | svabhāvatyāgaprasaṅgāt | tadeva pratipādaya- nnāha-| ātmanaścetsacittasya jñātrtvaṃ jāyate tata: | sacittasya na cittaṃ syāpturuṡo na ca śāśvata: ||8|| @079 = yadi buddhyādaya ātmano guṇāstadyogenātmā guṇānurūpaṃ pravartate | bhāvā api prakrtiṃ na tyajanti | te cedarthāntarasambandhāt kriyāviśeṡavantastadā teṡāṃ viśeṡasya pūrvamabhāvena vikāratvam | vikāravatāṃ ca svarūpaṃ nāstīti nāsti tavātmana: svarūpam | citrādivad vikāravattvāt | anyacca | yathā cittavattvenātmā cittavāṃstathācittātmakattvena cittavānapi kimacittavānna syāt | tasmādiha na kevalaṃ jātismaraṇamevāyuktamakṡayasya sacittatvamapi na yuktamiti nityatvamapi na bhavatīti nāstvātmano nityatvam ||8|| 234 =anyacca | yathāyamātmā sattvavattvena cetayati tathā sukhadu:khādimattvena pūrvasvarūpavināśāt taṃ taṃ viśeṡaṃ prāpsyati | tasmādayamanitya eva jāyata iti pratipādayannāha- | @080 jīva: sukhādimānnānā drśyate yatsukhādivat | tasmātsukhādivattasya nityatyāpi na yujyate ||9|| = yadi sukhadu:khāvasthāsvasya na kaścidapi viśeṡa: syānna syā- ttāsāmanyonyaṃ bheda: | tataścaiṡāmātmaguṇānāṃ bhedo na syāt | ato’vaśyamanenā- tmanā vividhaṃ sukhādyanuvidhātavyam | tadanuvidhāne ca sukhādivadevāsya nityatvaṃ na yuktam ||^9|| 235 = api cānya āhu: | yasya darśane puruṡo na sacittastasyeha doṡa: | asmākaṃ tu darśane puruṡaścaitanyasvarūpa iti nāniṡṭaṃ bhavatīti | teṡāṃ matamapyayuktamityudbhāvayannāha- | karaṇaṃ jāyate mithyā caitanyaṃ śāśvataṃ yadi | @081 śāśvataścedbhavedagnirindhanaṃ syānnirarthakam ||10|| = iha yadā karaṇabhūtānāṃ cakṡurādīnāṃ pravrttayo rūpādyartheṡu patanti tadā rūpādibuddhayo rūpādiprakāreṇānupariṇamamānā upajāyante | taṃ ca buddhivyavasāya- krtamarthaṃ puruṡaścetayate | caitanyaṃ ca viṡayakalpanāsvarūpam | sa ca puruṡastasmāda- bhinnasvarūpo nityaśca | sarvadā sannidhānāt | puruṡasvarūpādabhedenāvasthite- ścaitanyaṃ ca sarvadā sannihitam | tasmādasya cakṡurādikaraṇaṃ niṡprayojanatvā- nnirarthakam |^ yasya darśana indhanasyābhāve’gnirna bhavati bhāve ca bhavati tasya darśana indhananyāyo yukta: | yasya tu darśane’gnirnitya ityabhyupaga{1 ##The following portion (^mas tasya ^laksyate) is found in the fragments. HPS, p. 488.##}mastasya{2 ##Tib. om. tasya adding tatha sati (de lta na).##}niṡprayojana- mevendhanopārjanam | tadvadetat | tataścāsya mahadādervikāragrāmasya viphalaiva pravrttiriti vyartha evāsya śāstre prakriyāpraṇayanaśramo lakṡyate ||10|| 236 atha syāccaitanyaśaktirūpa: puruṡa: | tasya cakṡurādikaraṇavyāpāra- @082 nibandhanabuddhyabhivyakteścaitanyavrttya{1 ##According to Tib. the compound here is with-vritya(hjug pas) and not-vrtteh.##}bhivyakti:{2 ##HPS ^vyakteh.##} | upabhoktā hi puruṡa: | sa viṡayopabhuktikriyābhinirvrttyā{3 ##Tib. mnon par grub pas; HPS ^nivrtya.##} viṡayaṃ cetayate | sā hyasya viṡayopabhuktiścaitanya- vrttyātmikā kriyā | sā ca na vinā cakṡurādinā karaṇagrāmeṇa bhavatīti kuto’sya vikāragrāmasya vrthātvamiti | ucyate | yadi caitanyaṃ{4 ##Tib. ses pa yod pa; HPS om. it.##} caitanyavrttisvarūpaṃ {5 ##Tib. de yan bya bahi ran bz’in can yin na; HPS om. sa^ tmika.##}sā ca kriyātmikā tadāsya kriyāyā{6 ##Tib. bya bahi; HPS kriyaya.##} dharmānatikrameṇa bhavitavyam | kaśca kriyāṇāṃ dharma: | dravyāśrayatvaṃ calatvaṃ ca | tathā hi-| ā vināśāccalaṃ nāma dravyaṃ nāsti kriyā yathā | puruṡo’sti na caitanyamiti tena na yujyate ||11|| dravyavyāpārarūpā hi kriyā | sā codayātprabhrtyā vināśāccalā | tathā hi | vrkṡādaya: pavanābhyu{7 ##Tib. om.-abhi.##}panipātamantareṇā{8 ##Tib. mi rtsom; HPS ^ntarena narabdha^.##}nārabdhakriyā udayāt prabhrtyā vināśāt{9 ##Tib. skyes nas hjig pahi bar ni; HPS om. udayat^ ^sat.##} tiṡṭhantyavicalā: | kampanakriyā tveṡāṃ{10 ##Tib. hdi rnams kyi; HPS esa.##} pavanādipratyayasampātādupa- jāyamānā āvināśaṃ{11 ##In X we should read hjig bar du for ma z’ig bar du.##} calatāṃ nātivartate | yasmādetadevaṃ puruṡo’sti na caitanyamiti tena na yujyate || yathā vrkṡādayaścalanakriyāprārambhāt prāgavasthāyāṃ vrkṡādyātmanā dravyarūpeṇo- palabhyante naivaṃ puruṡa: | sa hi caitanyarūpamātratvānna tadvyatirikta: | dravyarūpa- tvābhāvācca{12 ##For sa hi^ dravyarupa tvabhavac ca Tib. Sa hi caitanyarupamatratvat tadvyati- riktadravyarupatvabhavac ca (de ni ses pa yod pa nid kyan ran bz’im yin pahi phyir dan | de last ha dad pahi rdzas kyi ran bz’in med pahi phyir).##} caitanyarahitenāpyātmanāstīti na śakyate kalpayitum | tataśca puruṡo @083 vidyate{1 ##Tib yod; HPS samvidyate.##} na caitanyamiti na yujyate | yacca{2 ##Tib gan yan; HPS yac caitanya^.##}caitanyaśaktisadbhāvāt{3 ##Tib. ad. tada (dehi tshe).##} puruṡasyāstitvaṃ kalpyate{4 ##Tib. rtog pa; HPS kalpyeta.##} tadapyayuktam | nirādhārāyā: śakterasadbhāvāt ||11|| 237 api cāyaṃ puruṡo yadi caitanyavyakte: pūrvaṃ{5 ##Tib. jnanasyasya purvam (ses pa hdihi sna rol na).##} caitanyaśaktirūpa: syāt tadā-| cetanādhāturanyatra drśyate’nyatra cetanā | dravatvamiva lohasya vikrtiṃ yātyata: pumān ||12|| caitanyasya dvairūpyakalpanāyāmanyatra prthaktvena cetanāyāścetanādhātu- ścetanābījaṃ cetanāśaktirdrśyate tvayā cetanāśakteścānyatra prthak cetanā | tasmā{6 ##Tib. ses pa yod pa mthon ste | dehi phyir; HPS om. cetana | tasmat.##}- ścetanādhātoścetanā pravartamānā cetanā{7 ##Tib. om. cetana.##} dhātusamānadeśā pravartate | drṡṭāntamāha | dravatvamiva lohasyeti | iha{8 ##Tib hdir; HPS om. it.##} yathā lohaṃ dravatvamāpadyamānaṃ lohadeśābhinnadeśaṃ bhavati tadvat | bījāṅkurayorhyāvirbhāvatirobhāvadarśanānna samānadeśatā | na ca puruṡasyāvirbhāvatirobhāvāviti samānadeśatva{9 ##HPS -desam asti.##}masti | ata evācāryo{10 ##Tib. om. acaryah.##} dravatvamiva lohasyeti{11 lcags kyiz’u nid bz’in z’es; HPS om. drava^ syeti.##} lohasya dravatādrṡṭāntamāha | na ca caitanyaśaktirūpāt prthak puruṡo{12 ##Tib. purusasaktir vyaktasti (akyes buhi nus pa gsal bar yod pa).##}’sti vyakta: | tato’nanyatvāt | tadayaṃ śaktirūpāpanno vyaktirūpatā- māpadyamāno dravatvamiva lohasya vikrtiṃ yātyata: pumān || vikriyamāṇatvācca lohavadeva nāsyātmano nityatvamiti siddham ||12|| @084 238 anye punarāhu: | na hyasmākaṃ caitanyarūpa: pumān | kiṃ tarhi- | caitanyaṃ ca manomātre mahāṃścākāśavatpumān | acaitanyaṃ tatastasya svarūpamiva drśyate ||13|| ātmā hi pratiśarīre sarvaprāṇabhrtāmākāśavad vibhu: | tasya ca manomātrasaṃyuktā cetanā na sarvavyāpinī | manaścātmana: paramāṇumātradeśa- saṃyuktam | tena manasā saṃyujya puruṡastadabhinnadeśaṃ caitanyamutpādayati | tataśca yathoktadoṡānavasaro’smatpakṡa{1 ##It is locative in Tib.; HPS nominative clearly reading-paksah.##} iti | ucyate | yata eva hyākāśavadati{2 ##Tib. sin tu che ba; HPS iti for ati.##}- mahato’sya{3 ##Tib. hdihi; HPS om it.##} puruṡasya manomātre caitanyamabhyupeyate{4 ##HPS ad. nanu not supported by Tib.##} tvayā acaitanyaṃ tatastasya svarūpamiva drśyate | evaṃ satyacetana eva puruṡa: prāpnoti | na hi paramāṇumātrapradeśacetanā- sambandhena sacetana: puruṡa iti śakyaṃ{5 ##Tib. nus pa; HPS yuktam.##} vaktum | na hi lavaṇaparamāṇumātrasamparkād gaṅgānadī{6 ##Tib. klun; HPS hrada-.##}jalaṃ lavaṇamiti śakyaṃ sambhāvayitum | tadvadetat | dravyaṃ cātmā caitanyaṃ ca guṇarūpam | tayo: parasparabhedādacetanasvarūpa eva pumān | na cāsyācetanasya ghaṭasyevātmatvaṃ kalpayituṃ nyāyyamiti na yukta ātmā ||13|| 239 yadi cāyamātmā pratisattvaṃ sarvagata: syāt tadā- | @085 parastarketi kiṃ nāhamahaṃ sarvagato yadi | tenaivāvaraṇaṃ nāma na tasyaivopapadyate ||14|| yadi tāvikayā{1 ##Tib. khyod kyi; HPS bhavikaya which has no sence here.##}kalpanayā{2 ##For kalpana Tib. lugs, lit. mata, nyaya.##}haṃ sarvagata: sarvavyāpī syāmākāśavat tadā sattvāntare’pi{3 ##Read yan for yon which looks also to be yod in X.##} madātmana: sadbhāvāt kimiti tasya tasmin mamevāhaṅkāro notpadyeta | evaṃ hyasya sarvagatatvaṃ yujyate yadiha mameva parasyāpi madātmani syādahaṅkāra: | na ca parātmanāsya madātmana: paraśarīre yuktamāvaraṇam | na hi parātma deśe {4 ##HPS asmad, but Tib does not support it.##}madātmano’sadbhāva: sarvātmanāṃ vyāpitvāmyupagamāt | yadā ca samāna- deśatā tadā na tena tasyāvaraṇaṃ śakyaṃ kartumiti pratipādayannāha tenaivāvaraṇaṃ nāma na tasyaivopapadyate | samānadeśatvāt svātmasvarūpasyeva svātmanā nāstyāvaraṇamityahaṅkāra- viṡayatvaṃ parātmano’pi prasajyate | na tvevaṃ{5 ##Tib. de ltar yan ma; HPS tenaivam for na tvevam.##} bhavatīti na sarvagata ātmā ||14|| 240 evaṃ tāvadubhayamate’pyātmano’stitvamayuktamiti pratipādya guṇānāmapi sakalajagatkartrtvāsambhavenāyuktatāṃ{6 ##Tib. ma rigs pa nid du; HPS-nayuktarupatam.##} pratipādaya{7 ##Tib. udbhavayan (brjod pahi phyir) for prati^.##}nnāha- | @086 yeṡāṃ guṇānāṃ kartrtvamacaitanyaṃ ca sarśa: | teṡāmunmattakānāṃ ca na kiñcid vidyate’ntaram ||15|| sattvarajastamāṃsi trayo guṇā: | teṡāṃ sāmyāvasthā{1 ##Tib. lit. samamsavastha (cha mnam pahi gnas skabs ni).##} pradhānam | prasavāvasthā prakrti: | sedānīṃ triguṇātmikā prakrtiracetanāpi satī puruṡasya viditaviṡayopa{2 ##In X read ne bar for ce bar.##}bhogautsukyāt puruṡeṇābhedaṃ{3 ##Tib. tha mi dad par; HPS abhedyam.##} pratipadya sakalaṃ vikāragrāmaṃ prasūte | tatrāyaṃ krama: | prakrtermahān | mahāniti buddhe: paryāya: | mahato’haṅkāra: |^ evaṃ yeṡāṃ vādināṃ guṇānāṃ kartrtvamacaitanyaṃ cetyabhiprāyo vastutattvavicakṡaṇā: teṡāmunmattakānāñca na kiñcid vidyate’ntaram iti paśyanti | unmattako hi nāma viparyastavijñānasantati: | sa hi viparyastena vijñānena yathārthaṃ na pratipadyate viparītaṃ cāvadhārayatyasadarthaṃ ca pralapati | tathā cāyamapi sāṅkhya: ||^ 15|| 241 api cāsyāyaṃ puruṡo vikāragrāmasyākartā ca bhoktā ca | guṇāstu kartāro na tu bhoktāra: | tadayaṃ kartrtvamabhoktrtvaṃ ca nirupapattikaṃ guṇānāmāvedayannatyantāyuktatāmevātmana: prakaṭayatīti pratipādayannāha-| kartuṃ nāma vijānanti grhādīna sarvathā guṇā: | bhoktuṃ ca na vijānanti kimayuktamata: param ||16|| yuktiviruddhatvāllokāsammatatvāccāsya matasya nāta: paramayuktatara{4 ##Tib. om. tara-##}- mastītyabhiprāya iti ||16|| @087 242 evaṃ tāvadguṇānāṃ kartrtvamayuktam | yasyāpyā{1 ##Tib. ad. darsane (ltar na) before atma.##}tmaiva kartā dharmādharmayo: phalasya copabhokteti mataṃ{2 ##Tib. hdod pa; HPS mahat.##} tasyāpyātmano nityatvamayuktam | [tathā hi{3 ##Tib. de ltar.##}-] | kriyāvāñchāśvato nāsti nāsti sarvagate kriyā | niṡkriyo nāstitātulyo nairātmyaṃ kiṃ na te priyam ||17|| iha karotīti kartā | tasya kriyānibandhanaṃ kartrtvam | na hyakiñcit kurvāṇo nirhetuka: kaścit karteti yujyate | sati ca kriyāvattve niyataṃ tu{4 ##Tib. does not support tu and ad. kriyarambhakale’sya tat. (bya ba rtsom pahi dus na hdi la bya ba dehi).##} kriyāprāgava[{5 ##Tib. gnas skabs khyad par khas blan bar byaho || sna phyihi gnas skbs dag tu khyad par med pahi bdag ni snar gyi gnas skabs bzin du bya bad an ldan pa nid du mi hgyur ro || reg{1 Here the first letter of the word is illegible. It can be read either d or r. Thus the reading is either dag. suddha, or reg, sparsa, used in the sence of reg pa dan ldan, sparsavat,.} pa me dan rlun la sogs pa bya ba dan ldan pa rnams la ni rtag pa nid yan ma yin te | de bz’in du hdi la yan yod par mi hgyur ro || gz’an yan bdag hdihi bya ba dan ldan pa nid mi rigs te | thams cad na yod pa nid du khas blnas pahi phyir ro || bya ba z’es bya ba ni byed pa po brten paham las la brten par hgyur ba z’ig go || de han rnam pa gnis te | byed pahi no bo dan | dnos pahi no boho || de la byed pa po la brten pa byed pahi no bo ni hdi lta ste hgro bahi bya baho de ni hgro ba po lhas sbyin la gnas te | de dan hbrel ba las lhas sbyin hgro z’es bya bar brjod do de ni thams cad du son ba ma yin pahi phyir rkan pa hdegs pa dan hjog pahi mtshan nid can gyi bya bas yul sna phyi gnis gton ba dan len pahi phyir bya ba dan bcas pa rigs so || gal te hdi thams cad du son ba nid du rtog na dehi tshe gan du hgro bar hgyur ba hdi ne bar mi gnas pa gan z’ig na yod | gan gi phyir hdi de ltar yin pa dehi phyir kun tu son la bya ba med | ^de bz’in du las la gnas pahi bya ba hgul bahi bdag nid can sbyar la sogs pa nas phyi bahi{2 The reading seems to be defective.} no bo gan yin pa dan hchod pa la sogs pahi mi hgul bahi bdag nid can gan yin pa de yan byed pa po la gnas pahi byed pa dan dnos po gnis dan mtshuns par rig par byaho || dehi phyir de ltar na bya ba dan ldan rtag pa med | kun tu son la bya ba med | ces bya ba gnas pa yin no || ho na ni bdag bya ba dan bral bar hgyur ro z’ena | de ltar na yan | bya ba med pa med dan mtshuns | ma yin nam | dnos po bya ba med pa ni yod pa ma yin pa nam mkhah me tog la sogs pa dan mtshuns par hgyur ro ||^ bdag kyan bya ba med pahi phyir rnam pa thams cad du yod pa ma yin pas bdag med la khyod cis mi dgah | gal te bdag rtag pa yod pa ma yin na rgyu gan gis khyod bdag med pa la mi dgah. ste | dam pa ma yin pahi lta ba mthah dag ldog pahi rgyu yin pahi phir dagh ba kho nar hgyur dgos so## ||}sthāviśeṡo’bhyupagantavya: | pūrvāparāvasthayornirviśeṡa- @088 syātmana: pūrvāvasthāvat kriyāvattvaṃ nāsti | na ca sparśavatāṃ (?) kriyāvatāṃ vātāgnyādīnāṃ nityatvam | tadvadasyāpi na sadbhāva: | api cāsyātmana: kriyāvattvaṃ na yuktam | sarvagatatvābhyupagamāt | kriyā hi kartrāśritā vā karmāśritā vā | sā ca dvividhā | vyāpārarūpā bhāvarūpā ca | tatra kartrāśritā vyāpārarūpā | tadyathā gamanakriyā | sā hi gantrdevadattasthā | tatsambandhād devadatto gacchatītyucyate | sa ca sarvagato na bhavatīti pādotkṡepaṇāvakṡepaṇa- lakṡaṇayā kriyayā pūrvāparadeśatyāgagrahaṇābhyāṃ kriyāvān yujyate | ayaṃ tu yadi sarvagata: kalpyeta tadā kvāyaṃ gacchedanupasthitaśca kva bhavet | yasmādetadevaṃ tasmāt nāsti sarvagate kriyā | ^tathā karmasthāpi kriyā yā kampātmikā saṃyogādito bāhyarūpā (?) | yā ca pākādirakampātmikā | sāpi kartrsthena vyāpāreṇa bhāvena ca dvābhyāṃ samprayuktā jñeyā | tasmādevaṃ kriyāvāñchāśvato nāsti nāsti sarvagate kriyā | iti sthitam | athātmā kriyārahita iti | evamapi nanu niṡkriyo nāstitātulya: | niṡkriyo hi bhāva ākāśakusumasamo na san |^ ātmanaśca niṡkriyatvāt sarvathāsadbhāvena nairātmyaṃ kiṃ na te priyam | yadi nitya ātmā nāsti kena hetunā nairātmyaṃ te na priyam | sakalāsadrṡṭi- nivrttihetuta: priyamavaśyameva syāt ||17||] @089 243 =api ca | yadyātmetyayaṃ kaścidagnerauṡṇyavat svarūpeṇa syāt tadā sa tena svarūpeṇa sadbhāvānniyatamupalabhyeta | na tvevamasti | tathā hi sa vādibhi:- | drśyate sarvaga: kaiścitkaiścitkāyamita: pumān | drśyate’ṇumita: kaiścitprājñairnāstīti drśyate ||18|| @090 =tatra kecitpratiśarīramabhinnaṃ sarvagatamātmanaṃ pratipadyante | anye sakala- agadātmānaṃ candravadekameva pratipadyante | tasya ca bhedo dehabhedādaupacārika: | tailaghrtajalādipātrabhedena candrapratibimbabhedavat | sa ca sarvagata: | evaṃ drśyate sarvaga: kaiścitkaiścitkāyamita: pumān | evaṃ kecid bhramarasārasapipīlikāhastryādīnāmātmā kāyamātra iti [tasya] saṅkocaṃ vistāraṃ ca pratipadyante | anye’sya saṃṅkocavistāradharma- masahamānā ātmā paramāṇumātra iti pratipadyante | tathāgatoktimāśritya jātasamyagjñānā: pratītyasamutpādadharmābhijñānaprajñāvantastu [sa] nāstyevetyu- palabhante | yadi sa svarūpeṇa syāt tadā niyataṃ sa khalu bhāvo’viparītadarśanairbuddhairātma- tvenopalabhyeta | tīrthikānāṃ caivaṃ nānā darśanaṃ na syāt | asti caitat sarvamiti nāstyātmā svabhāvarūpeṇa ||18|| 244 @091 =api ca | yadyātmā svarūpeṇa syāt tadā nirvikāratvena muktirna syāt | sopadravasya hi tatra parāṅmukhasya puruṡasya tato nivrtyā kuśalaṃ sambhavati na tvātmano nityasya nirupadravyasya | śāśvatasya kuto bādhā mokṡo bādhāṃ vinā kuta: | tenātmā śāśvato yasya tasya mokṡo na yujyate ||19|| =upakārāpakārābhyāṃ nirviśeṡāt kā syānmokṡāvasthā | kiñcāsyā evamabhāve | tasmātsarvathā nirviśeṡādātmanityatvavādino mokṡo na yujyate ||^19|| @092 245 =anyacca | sarvai: pāṡaṇḍikairātmagrāhātmīyagrāhayo: sarvathā kṡapaṇīyatvān muktirabhyugatā | tasmātteṡāṃ muktyavasthāyām-| bhavedātmeti cennaiva yuktaṃ nairātmyacintanam | tattvajñānena niyataṃ nirvāṇamiti cānrtam ||20|| @093 =yadyātmā svarūpeṇa syāttadā svarūpanivrttyabhāvānmokṡāvasthāyāmapi [tasya] sadbhāva: syāt | tasmānmokṡāvasthāyāmanapanītātmagrāhahetupratibandhasyātmana: sadbhāvādātmā nāstītyevamātmagrāhaprahāṇaṃ na yuktam | tasmādātmatattvajñānena niyatamātmagrāhaprahāṇānnirvāṇaṃ bhavatītyapyanrtam | tatrāpyātmagrāha- sadbhāvāt ||^20|| 246 =athātmasadbhāve mokṡāvasthāyāmātmagrāhapravrttiprāptyā bhayānmuktya- vasthāyāmātmano’stitvaṃ nābhyupagamyate | nanvevamapi{1 ##Here comes the karika.##} bhavati-| mukto yadi bhavannaiva bhavetprāgapi naiva sa: | asaṃyukte hi yaddrṡṭaṃ sa svabhāva itīryate ||21|| @094 =sambandhidharmāsaṃyuktasya svarūpaviśeṡamātrāvasthitasya bhāvamātrasya yāvānaṃśa upalabhyate sa tasya svabhāva iti vyavasthā | dharmāntarāmiśraṇāt | yathājñātakṡayasya suvarṇasya tadanyasya sambandhino lohasya parikṡayād yā viśuddhāvasthā [sa] tasya svabhāvo vyavasthāpyate tathā muktasyātmano viśuddhajñānāvasthāyāṃ jñānasya ya: svarūpaviśeṡo drśyate tattasya svarūpamiti yuktirneṡadapi drśyate | ahaṅkārapravrttiprasaṅgāt | tasmānmokṡasya pūrvāvasthāyāmapi sa tasya svabhāvo bhavatyeveti yuktam |^ tasmādātmā svarūpeṇa na sidhyatīti sthitam ||21|| 247 =atrāha | yadyātmā na syāttadā pratikṡaṇavināśaśīlānāṃ saṃskārāṇā- mutpattyanantaraṃ bhaṅgāducchedadrṡṭi: | vaināśikānāṃ bhāvānāmāśraya ātmā tvavaināśika iti sarvathābhāvānabhyupagamānnāstyucchedadrṡṭi: | ucyate- | @095 ucchedaścedanityasya mūlādyadyāpi kiṃ bhavet | yadi satyaṃ bhavedetanna moha: kasyacidbhavet ||22|| @096 =loke hi nānityārthocchedena kalpanā | tathā hi | prathamakalpāt sthitānāṃ mūlamūlāṅkuradrumādīnāṃ hetuphalasambandhapravrttikramo’vicchedenādyāpyupalabhyate | api ca | yadyanityasyocchedastadā santānāpravrttilakṡaṇo vināśa: | tataśca kathametāni mūlādīnyadyāpyupalabhyante | upalambhācca nānityasyoccheda ityavagamyata ityavaśyamevaivamabhyupagantavyam | na caivam | yadyanityasyoccheda itīyaṃ drṡṭiryathārthā tadā niyataṃ na kasyāpi sattvasya moha: |^ anityasyoccheda iti ca niyamenocchedādavidyayā pravrttirna syāt | tasmātsaṃsāraviparyāsāvaraṇaṃ vinaiva sādhyaṃ syāt sarvasya ca lokasyā- vidyāprahāṇātkiñcidapi tattvaṃ nādrṡṭamityevamapi na bhavatīti nānitya- syoccheda: ||22|| 248 =atha sakalabhāvodbhavahetorātmano nityatvamiti na tena hetunā pravrttamūlādīnāmucchedadrṡṭiriti | tadapi na bhavati | na hi kvāpi hetupratyayānāyattodbhavo nityo bhāvo vidyata iti prāk pratipāditam | asataśca kharaviṡāṇavajjagatpravrttihetutvaṃ na yuktamiti nāsti tatsadbhāvanibandhanā jagatpravrtti: | athavā yadyātmasadbhāvo niveśyate jagato’sya pravrttihetureva na yukto bhavet | tathā hi-| @097 sadbhāve’pyātmano rūpasyodbhavo drśyate’nyata: | drśyate sthitiranyasmādvināśo drśyate’nyata: ||23|| @098 =yadi bhāvā ātmahetukāsta ātmana: prthagbhūtādbhāvāntarān nodbhaveyu: | maṇīndhanasūryasaṃyogādagnirudbhavati | candrasamāgame candrakānta- maṇita: salilaṃ sravati | bījādibhyo’ṅkurādaya: pravartante | kalalādibhyo mahābhūtebhyo yathā piṇḍādarbudādvanāt^{1 ##Here I could not translate the Tib. word mkhran gyur which according to jachke means the fourth stage of the development of the foetus. The Skt. words in this connection are the following; kalala, nur nur po (In the MVp. loc. cit. read nur for chur); ghana, gor gor po; pinda, gon bu (Accordingly I read bu for du, p. 97, note 2); arbuda, mer mer po; pesi, nar nar po (We have not it in our text); prasakha, rkan lag hgyur ba (hands and feet) See Astangahrdaya, Sarirasthana, 1.55; caraka, Sarirasthana, 4.8; Susruta, Sarirasthana, 3. 18.##} praśākhāyā: pratyaṅgebhyaśca tebhyaścakṡurādī- nyupalabhyante | evaṃ sati rūpamanyasmādudbhavatītyupalabhyate | api ca yadyetat sarvamātmakartrkameva syādrūpasyāsya pravrttistasmādevetyupalabhyetaiva | kiṃ hetvantara- parīkṡayā |^ tataśca hetuta eva jagatpravrttiriti kimanayā nirarthayātmakartrkatva- parīkṡayā |^ yathā rūpasyānyasmādudbhavo drśyate sthitirapyevamanyasmāddrśyate | indhana- saṃyogāderhetoragnyādyarthasiddherdarśanāt | vināśo drśyate’nyata: | indhanavaikasyāderheto: |^ tasmānnāstyātmā svarūpeṇa ||23|| 249 = yadā na nityājjātistadā loke- | yathā hi krtakādbījājjāyate krtako’ṅkura: |{2 ##Cf. MKa. IV. 59 : yatha mayamayad bijaj jayate tanmayo’nkurah.##} anityebhyastathā sarvamanityameva jāyate ||24|| @099 =yathā hetupratyayāntarāyattodbhavāt svabhāvāsiddhādbījāt pratītya- samutpādādaṅkura: krtaka: svayamavyavasthito ni:svabhāva: prakrtiśūnyastathā paṇḍitenānena drṡṭāntena bhāvāntarāṇāmaprakāśāvrtā: sūkṡmā hetuphalāvasthā arūpiṇo vedanādayo hetukarmakleśātītā anāsravā: saṃskārāśca (?) ni:svabhāvād hetorni:svabhāvā jāyanta iti nirṇeyam ||24|| 250 =evaṃ ca yatra saṃskārāṇāṃ śāśvatocchedavajjāśanirlaukikalokottara- hetuphalasambandhapronsūlana: patati [tatra] tamapi paṇḍita: pratītyasamutpādajñāna- praśaṃsayātidūrād vārayatīti pratipādayannāha- | @100 yasmātpravartate bhāvastenocchedo na jāyate | yasmānnivartate bhāvastena nityo na jāyate ||25|| =yogācāre catu:śatake ātmapratiṡedhabhāvanāsandarśanaṃ daśamaṃ prakaraṇam ||10|| =bhāvo bhavanadharmī phalamaṅkurādi: | yasmādbījākhyāddheto: phalamaṅkuro bhavati tasmādbījaṃ nāmānucchedam | yadyaṅkurādisantānamanutpādayadagnisaṃ- yogādiva bījaṃ nirudhyate tadocchedadrṡṭi: | aṅkurādipravrttisadbhāvadarśanāttu bījasyocchedadrṡṭirna sambhavati | kārikāyāṃ krto dvitīyo bhāvaśabdo hetuvācaka: phalamasmādbhavatīti krtvā | api ca | yadyaṅkurākhye phale pravrtte’pi svabhāvāvasthityā bījaṃ na nivarteta tadā bījasyāvikāradarśanācchāśvatadrṡṭi: | na tvedadevaṃ bhavati | @101 bījanivrttidarśanāt | yadi na nivartteta tadā tasmādaṅkurāntaramapi bhavet | na ceha tadbhavatīti yasmānnivartate bhāvastena nityo na jāyate | so’pi svabhāvenāsiddha iti bījāṅkurau dvāvapi tattvānyatvakalpanāsambhavāda- siddhāviti bhāvānāṃ ni:svabhāvatvamativyaktaṃ siddham ||25|| @102 kālapratiṡedhabhāvanāsandarśanam 251 @103 =atrāha kālavādī | rūpādīnāmanyasmādudbhavadarśanāllokasyāpratyakṡa- tvātkasyacitsatyasya phalasyādarśanenānumānāgamyatvācca nāstyātmeti yaduktaṃ na [tena] sarvathā nityānāṃ bhāvānāmabhāva: | kālasadbhāvāt | iha kṡitisalila- jvalanapavanākāśabījādisadbhāve’pi kadācitkusumāṅkurādīnāmutpādabhaṅgayora- bhāvādatha kadācidbhāvātkālo nāma tatphaladarśanānmānam | sa ca kṡaṇapala- muhūrttādivyañjanīyo’tīto’nāgato: pratyutpannaśca kālatrayavyavasthitādbhāvādbhinno nitya iti | atrocyate | yadi kālo nāma bhāvādbhinno jñānasiddho bhavedbhavetsa utpādabhaṅgahetu: | na tvevamasti | bhāvādbhinnatvena grahaṇaprasaṅgāt | yasminbhāve pravrttiśca nivrttiścopalabhyate | anyāyatto bhavatyeṡa kāryastena ca jāyate || ityādinā (207 =##IX## 7) pratiṡiddhatvādapi svalakṡaṇasiddhasya kālasya na pravrttinivrttihetutvam | anyacca | ye traya: kālā: kālasya svabhāvaviśeṡeṇāvasthitāste’pyamūrtta- tvena svarūpeṇa nirṇetumaśakyatvānna śakyante svabhāvena vyavasthāpayitum | teṡāmākhyātavyasya bhāvasya viśeṡo ghaṭādidvārā śakyo vyavasthāpayitum | te tu bhāvabhinnasvarūpā vedanādivadanubhavākārā na rūpaśabdādivadindriyadvārā pari- cchettavyā: | tasmādghaṭādidvāraiva teṡāṃ viśeṡa: paricchidyata iti tadvārā kālatrayaniṡedhena kālapratiṡedhaṃ kartukāma āha- | @104 anāgate ghaṭe vartamāno’tītaśca no ghaṭa: | yasmādanāgatau tau dvau nāsti tasmādanāgata: ||1|| @105 =anāgata: kāla upavyākhyātavya iti tadarthamanāgato ghaṭa upanyasta: | tathātītapratyupannakālopavyākhyānārtha matītapratyutpannaghaṭopanyāsa: | tatrānāgato na pratyutpannaṃ kālaṃ prāpta: | atītastata: evātīta: | pratyutpanno jāto'niruddha: | te ca traya: kālā: parasparāpekṡayaiva sthitā: | dvau dvāvanapekṡyaikaiko na bhavatīti |^ ya: so’nāgato ghaṭo na tasminvartamāno ghaṭo nāpyatīta: | lakṡaṇa- bhedāditaretarāsambhavācca | yadaivasanāgate ghaṭe vartamāno’tītaśca dvāvapi na vidyete tadā vartamāno’tītaśca dvāvapyanāgatāvanāgatatvenānāgatau | yathānāgato vartamāne'nāgatatvenānāgatastathā vartamāno'tītaśca dvāvapyanāgatāvanāgatatve- nānāgatau | yadi vartamāne’nāgatatvenānāgato nānāgato’nāgatatveneti | naitadevam | anāgatasiddhau vartamānasyātītasya ca dvayo: siddhi: | yadi tvanāgata eva nāsti tadā kuto’tīta: pratyutpanno vā bhavet | idamabhipretyācāryo’- nāgatasyābhāvaṃ pratipādayitukāmastata eva yasmādanāgatau tau dvau nāsti tasmādanāgata: | ityāha | yasmādubhāvapyanāgatau tadā trayo’pyanāgatā eva | trayāṇāmanāgatatve cātītapratyutpannayorasambhavātkuto’nāgatatvenānāgato vyavasthāpyate | tasmānnāstya- nāgata: kāla: ||1|| 252 =atha manyate | anāgato ghaṭa: sarvathā nāstyeveti na | anāgatasya @106 svabhāvo'nāgate ghaṭe vidyate | tasmādanāgatasya sadbhāvena prthagatītasyāpi siddhisadbhāve vidyata evānāgata iti | evamapi-| yadyatītānāgatayo: svabhāva: syādanāgate | anāgata: svayaṃ ya: syādatīta: sa kathaṃ bhavet ||2|| =yadyubhayamatītvamanāgatatvaṃ cānāgate ghaṭe vidyata iti manyate tadātītatvaṃ na yuktam | tvanmatenānāgatatvasya sadbhāvāt | anāgatasvabhāvavat | tasmāt sa eva doṡa: ||2|| 253 =api ca | yo'nāgato bhāva: sa te kiṃ sannāhosvidasan | uktamanā- gatasvabhāvasadbhāvenānāgata: sanniti vyavasthāpitam | tathā satyasyānāgatatvaṃ na bhavati | kasmāditi- | @107 yasmādanāgato bhāva: svayaṃ tiṡṭhatyanāgata: | vartamāno bhavettasmānna sambhavatyanāgata: ||3|| =yasyedānīmastitvaṃ tasya vartamānatvamidānīṃ sadbhāvādvartamāna- svabhāvavat | atha na tasya vartamānātmakatvamapitvanāgatātmakatvaṃ tasmānna vartamāno bhavatītyastye vāsyānāgatatvamiti manyate | ucyate | yasya ya: svabhāvastattatra tadātmakaṃ vartamānaṃ ca | tathā hi | nīlaṃ nīlātmakatvasadbhāvena vartamānaṃ na tat pītātmakatvena | tathānāgato’pyanāgatātmakatvabhāvena vartamāna eva bhavatītyasyā- nāgatatvaṃ sambhāvayituṃ na śakyate | yadaivamanāgato na sambhavati tadā ko’tīto vartamāno veti cintyam | tasmānna kālatrayasadbhāva: ||3|| 254 @108 =ye [tu] svayūthyā āhurbhāvānāṃ svalakṡaṇatvābhyupagamātte kālatraye bhavantītyaniṡṭasvabhāvā bhāvā eva hetupratyayasāmagryā tasyāṃ tasyāmavasthāyāṃ bhavantīti | tān prati vaktavyam- | anāgato’styatīto’sti vartamāno’sti nāsti ka: | sarvakālāstitā yasya tasyāstyanityatā kuta: ||4|| =yena bhāvo vartamāno bhavatyasya ya: svabhāvo buddhidrśya: svabhāva: sa evānāgatāvasthātītāvasthayorapītyabhyupagamavāda: | tatra kutastasyānityatā- drṡṭi: | tasmādbhāvā: svabhāvānnityatvena nityā eva | evaṃ ca tasyāgamavirodha: | uktaṃ hi bhagavatā- @109 anityā vata saṃskārā utpādavyayadharmiṇa: | utpadya [te] nirudhyante teṡāmupagama: sukha: ||{1 ##Its Pali version is found in the Samyuttanikaya, II, 193. anicca vata samkhara uppadavyayadhammino | uppajjitva nirujjhanti tesam vupasamo sukho || As regards c there is entire agreement between Tib. and Pali; but in Skt there is one syllable wanting and in the above restoration it is supplied by [te]. Tib. does not give the reading vyupasama as in Pali (vupasama).##} iti ||4|| 255 =yathānāgatasyānāgatatvāsambhavenānāgatatvaṃ nāsti tathātītasyāpyatītatvā- sambhavādevābhāvaṃ pratipādayannāha- | syādatītādatītaścedatīto jāyate kuta: | atītādanatītaścedatīto jāyate kuta: ||5|| @110 =yo’tīta: kāla: sa kimatītasvarūpādatīta āhosvidanatīta: | yadi tāvadatītādatīta: | so’tīta iti na yujyate | atītatvaṃ nāmātikrāntasya vyāpāra: | ya idānīṃ tasmādatīto’tikrānta: kathaṃ so’tīta: | dugdhabhāvādatītaṃ dadhi dugdhamiti bālabhāvādatītasya prāptayauvanasya bāla iti cābhidhānaṃ na bhavati | evamatītādatīto’tīta iti na yujyate | atha matamatīto’tītādanatīta eveti | evamapyatītādanatīto’tītaṃ nātyetyatītavyāpāreṇāśūnya: kasmādatīta: | tasmādatītatvāsambhava evetyabhiprāya: | tasmādevamatītādanatīto'pyatīto na yujyate |^ tasmānnāstyatīta: kāla: svarūpeṇa | atītābhāve ca tadanapekṡito’natīto’pi na sambhavatīti na kālatrayaṃ svarūpeṇa vidyate ||5|| 256 =yo vaibhāṡika: sarvakālasadbhāvaṃ vaktuṃ sarvāstivādameva praśaṃsati tasya punarvivāda: parīkṡitavya: | yasyānāgatasyārthasyāstitvaṃ kalpyate sa jāto’jāto vā kalpyate | tatra tāvat- | @111 bhavejjāto’nāgataścedvartamāno bhavenna kim | athājāto bhavettasya śāśvata: kimanāgata: ||6|| =yadyanāgato bhāvo jāta iti parikalpyate | sa jāta eveti vartamāno bhavennānāgata: | athājātasya tasyāstitvaṃ kalpyate | evamapi athājāto bhavettasya śāśvata: kimanāgata: | yadajātaṃ vidyamānaṃ ca tannirvāṇavannityameva | tasmānnirvāṇavadeva tasyānāgato mantavya: ||6|| 257 [athānāgato yadyapyajātastathāpi so’saṃskrtavannāvināśī |]{1 ##Tib. ci ste ma hons pa ma skyes pa yin mod kyi | de ltar na yan de ni hdus ma byas ltar mi hjig pa ma yin no## ||} tathā hi | hetupratyayaistasyānāgatabhāvavināśena{2 ##Tib. rgyu dan rkyen rnams kyis dehi ma hons pahi dnos po nams pas | HPS tasyanagatabhavavyutpa[da]hetupratyayair.##} vartamānatā bhavati | na caivamasaṃskrtaṃ svarūpātpracyavata{3 ##Tib. om. pra.##} iti nāsyāsaṃskrtavannityatvamiti |evamapi kalpyamāne{4 ##Tib. kalpite (brtags na).##}- | @112 vināpi janmanā bhaṅgādanityo yadyanāgata: | atītasya na bhaṅgo’sti sa nitya: kiṃ na kalpyate ||7|| yadi svarūpapracyutisadbhāvādanāgatasya nityatvaṃ [neṡyate bhāvasyā-]{1 ##Tib. mi hdod na ni | ho na dnos po.##} tītasya tarhi svarūpapracyuti{2 ##Tib. om. pra-.}rnāstīti sa nitya iti kalpyatām ||7|| 258 {3 ##Tib. begins the sentence with atha va (yan na) omitting va after kasya.##}kasya vā padārthasya śakyamanityatvaṃ kalpayitum | yadā ca na śakyate tadā sarvapadārthānāmanityatvasyāsanbhavānnityataiva sambhāvyate |{4 ##Tib. bhavati (hgyur ro).##} tatra tāvat-| anityo vartamāno’yamatītaśca na jāyate | tābhyāmanyā trtīyāpi gatistasya na vidyate ||8|| yastāvadayaṃ vartamāna: padārthastasya tāvada{5 ##For tavat read in X tsam or sned after ji.##} nityatvaṃ nāsti | sa hi vartamānatvātsvabhāvādacyutevartamāna iti vyapadiśyate | yasya cānityatvaṃ sa vartamāna eva na bhavatyabhāvenābhisambandhāt | bhāvābhāvayośca yugapadasambhavād{6 ##HPS ^sambhavat. varta.^##} vartamānasyānityatvaṃ na sambhavati | tathā{7 ##Tib. de bz'in du; HPS om. it.##}tītasyāpyanityatvaṃ na sambhavati | vinaṡṭo hyatīta ucyate | na ca vinaṡṭasya punarapi vināśo nyāyyo niṡprayojana- tvādāśrayābhāvādanavasthāprasaṅgācca | evaṃ tāvad anityo vartamāno’yamatītaśca na jāyate | na ca varttamānātītau muktvā tasyānityatvasya{8 ##In X read mi rtag pa nid de la for mi^ de las.##} trtīyo’vakāśo yujyata ityāha- tābhyāmanyā trtīyāpi gatistasya na vidyate || @113 utpannasya yadānityatā{1 ##Tib. mi rtag pahi; HPS nityata^.} śrayasyānityatvamasambhāvyaṃ tadotpattiśūnyasyānāgatasyā- kāśāderiva tatsyādityantamasaṅgatam{2 ##Tib. lit. asambaddham (ma hbrel ba).##} | na cānityatārahitasyākāśāderadhvatraya- kalpanā yukti{3 ##In X read rigs for rig.##}matī | tadvatsasvabhāvabhāvavādino na yuktamadhvatrayam || kr || 259 atrāha | astyevānāgato bhāvastasya satsu pratyayeṡu janma- darśanāt | na hyasata: pūrvaṃ{4 ##Construe : purvam asatah as in Tib (snar med pa).##} paścājjanma yujyate vandhyāputrāderiva | tataśca janma- darśanādastyevānāgato bhāva iti | evamapi kalpyamāne- | ya: paścājjāyate bhāva: sap ūrvaṃ vidyate yadi | na mithyā jāyate pakṡastasmānniyativādinām ||9|| ya utpādātprāgavastho bhāvo hetupratyayai: paścājjāyate{5 ##Tib. gal te gan z'ig skye bahi sna rol na dnos po med cin no bo med pahi phyir rgyu dan rkyen rnams kyis bskyed pa=yo bhava utpadat prak svarupabhavan nasti [pascat] hetupratyair utpadyate.##} sa yadyutpādātpūrvaṃ svarūpato’stīti kalpyata evaṃ sati niyativādināṃ{6 ##Tib. niyativadah (phya smra ba ste ; X phyug for phya), and the sentence ends here.##} prati- niyatasvabhāvaṃ nirhetukaṃ puruṡakāraśūnyamupapattiviruddhaṃ jagadvarṇayatāṃ nābhyupagamo mithyā syāt | na ca na mithyā teṡāṃ vāda: | tatpakṡasya drṡṭādrṡṭavirodhāt | puruṡakārānapekṡatvātteṡāṃ jagata:{7 ##HPS ^virodhat purusakara^. After tesam Tib. ad. darsane(lta na.) Both HPS and Tib simply jagat (hgro), but the latter indicates that it should be in the genitive case.##} pratītyasamutpādābhāva: | tadabhāvācca kharaviṡāṇavatsarvaṃ jagadagrāhyaṃ syādityayukto niyati{8 ##For niyati Tib. curiously gnam gyis bskos pa. The phrase is the tittle by which the Chinese emperor is addressed in Tibet. Figuritively it means cakravartiraja.##}vāda: | yadi cāyamanāgata- sadbhāvavādo{9 ##Tib. smra ba hdi ; HPS asya and-vadino for ayam and -vado respectively.##} nyāyya: syāttadā niyativādināmapi{10 ##Tib. api after vado (smra bay an).##}vādo nyāyya: syādityayukto{11 ##HPS ^yukto nagatartha^.}’nāgatārthasadbhāvavāda: ||9|| @114 260 itaścāyukto yata:- | sambhava: kriyate yasya prākyo’stīti na yujyate | sato yadi bhavejjanma jātasyāpi bhavedbhava: ||10|| yasyārthasya hetupratyayai: sambhava utpādanaṃ{1 ##Tib. hbyun ba ste skied par; HPS utpadanam sambhavah.##}kriyate sa janmana: pūrvamastīti na yujyate | yadi hi tasyā{2 ##Tib. om. tasya.##}stitvaṃ syāttadā sato vidyamānasya punarapi{3 ##For sato ^rapi Tib. sadatmakasayapi (yod cin bdag pa yan.)##} janma syāt | na ca sata: punarapi{4 ##Tib. om. punar.##}janma nyāyyaṃ niṡprayojanatvāt |^ iti na yukto’nāgatapadārthasadbhāvavāda: ||10||{5 ##See MV. p. 15 : na ca vidyamanasya punar utpattau prayajanam pasyamah; p. 13, MA, VI, 3 : tasmad dhi tasya bhavane na gunosti kascij jatasya janma punar eva ca naiva yuktam; p. 14, AKV : utpannasya punar utpattau kalpyamanayam anavasttha- prasangah; Siksasamuccaya. p. 282, from Bhagavati (=Astasaha srika prajnaparamata) : kim punah subhute utpanno dharma utpatsyata uta- nutpannah. subhutir aha. naham sariputra utpannasya dharmasyotpattim icchami na canutpannasyeti.##} 261 atrāha | yadyanāgataṃ na syādyadetadanāgatārthālambanaṃ yogināṃ praṇidhijñānaṃ [tad] yathārthaṃ na syāt | asti caitadyathārthaṃ yogināṃ jñānam | yathārthānāgatavyākaraṇāt{6 ##After atraha Tib. runs : astyevanagatas tadalambanad yogipranidhijnanad yathartha- nagatavyakaranat tasya ca tathaiva bhavat (ma hons pa ni yod pa nid | de la dmigs pa rnal hbyor pahi smon lam (X nas) ses pa yod pahi phyir dan | don ji lta ba bz'in du ma hons pa lun bstan pahi phyir dan | de yan de kho na ltar yod pahi phyir ro## ||).} | tasya ca tathaiva bhāvāt | na hyasatsu vandhyāputrādi- ṡvetatsambhavati | tasmādastye vānāgata iti |{7 ##Tib. om. here this sentence being put at the beginning only omitting tasmat.##} ucyate | tāvikayā{8 ##Tib. khyod kyi ; HPS tattvikaya. See note 9.##} kalpanayā{9 ##In Tib. both the words are locative.##}- | @115 drśyate’nāgato bhāva: kenābhāvo na drśyate | vidyate'nāgataṃ yasya dūraṃ tasya na vidyate ||11|| utpādātprāgavasthāyāmanāgato bhāvo nāsti svarūpata iti pratipāditam | yadi cāvidyamāna: padārtho yogibhirdrśyeta vandhyāputrādayo’pi drśyeran | dvayorapi tulyaṃ svabhāvāsattvam | tatraiko drśyate nāpara iti na yujyate |^ api ca yasyā{1 ##After yasya Tib. ad. darsane (Itar na).##}nāgato’rtha: svarūpato’sti tasya na tad dūraṃ{2 ##Tib. does not support dure as in HPS.##} syāt | asti cāsya dūratvam | dūrā{3 ##HPS duram not supported by Tib.##} dharmā: katame | atītānāgatā: | antikā{4 ##HPS antikam not supported by Tib.##} dharmā: katame | pratyutpannā: | ityamyupagamāt | eva{5 ##Tib de ltar na; HPS om. it.##}manāgatamasya{6 ##Tib. om. it.##} dūram{7 ##HPS dure.##} | taccāsya dūratvamayuktamiti pratipādayannāha- vidyate’nāgataṃ yasya dūraṃ tasya na vidyate | varttamānasya vidyamānatvādityabhiprāya: ||11|| 262 yaścānena kalyāṇamitrasamparkeṇa dharmaśravaṇadvāre{8 ##Tib. phrad pas chos mnan pahi ago nas; HPS ^mitrasamparkadharmasravanedriya^.##}ndriyaparipākādi- kād{9 ##Tib. ^pakad(smin pa las##).} bhāvina: pratyayā{10 ##Tib. bhutena pratyayena (byun bahi rkyen gyis).##}ddānaśīlādyātmaka: kartavyo{11 ##Tib. bya dgos pa; HPS om. it.##} dharma: so’pyanāgatārthasadbhāva- vāditvāttasyā{12 ##Tib. de la; HPS om. tasya.##}styeveti | tadā-| dharmo yadyakrtako’pyasti niyamo jāyate vrthā | atha svalpo’pi kartavya: satkāryasya na sambhava: ||12|| yadarthamasya kāyavāṅmanasāṃ saṃyama: sa dharmo’syākrta evāstīti tadupārjanāya niyamaśramo’sya vrthā | tena{13 ##Tib. om. it.##} vināpi tasya sambhavāt |{14 ##Tib. med kyan de yod pahi phyir ro | HPS tena vinipatasyasambhavat.##} athāsya @116 tena niyamena tasya dharmasya kaścidviśeṡo niṡpādyate sa eva viśeṡa: pūrvamasan paścātkriyata iti vyāhanyate’syā{1 ##HPS ad. tarhi after asya.##} nāgatārtha{2 ##Tib. ma hons pahi don=anagatartha; HPS om. it.##} sadbhāvavāditvamiti pratipādayannāha atha svalpo’pi kartavya: satkāryasya na sambhava: ||12|| 263 athodayātpūrvāparayorapyavasthayorasyāstitvaṃ syāttadāsya[nityatvam]{3 ##Tib rtag pa nid; HPS marks here a lacuna reading capa^ for following apa^.##} āpadyate | athānenānityatvamaṅgīkriyate tadāsya- | anitye sati satkāryaṃ kathaṃ nāma bhaviṡyati | ādyantau yasya vidyete talloke’nityamucyate ||13|| @117 =anitye sati satkāryaṃ kathaṃ nāma bhaviṡyati | dvayorapyanayoranyonyavirodhādityāśaṅkā | evam ādyantau yasya vidyete talloke’nityamucyate || yasya pūrvaṃ bhāvāntaraṃ nāsti sa loka ādirnāma | yasya paścādbhāvāntaraṃ nāsti so’nta ityucyate | yasyārthasyādirantaśca so’nitya iti loko’bhīpsati |^ tasmādādyantasadbhāvānna nitya ucyate | na ca tasya satkāryavādo yujyate ||13|| 264 =yasya satkāryavāde doṡadarśanenānāgataṃ nāstīti labdhistasya darśane’pi- | @118 aprayatnena mokṡa: syānmuktānāṃ nāstyanāgatam | tathā sati vinā rāgaṃ syādraktasyāpi sambhava: ||14|| =anāgatayo: kleśajanmanorabhādaprayatnenāryamārgotpādanaṃ vināpyasya muktirbhavet | muktānāmāryamārgaphalenānāgatayo: kleśajanmanordvayoranutpādādanāgataṃ nāsti | yathā muktānāmanāgataṃ vinā prayatna: sādhyate [tathā] teṡāmivanāgataphalā- bhāvavāde’pyasmin vinā prayatnaṃ mokṡo bhaveccedevamapīdaṃ na bhavatītyasatkāryavādo na yujyate | na kevalaṃ mokṡaprasaṅga eva kṡatirapitvasmādahetuka utpādo’pi bhavediti pratipādayannāha- tathā sati vinā rāgaṃ syādraktasyāpi sambhava: ||^ vinā rāgaṃ sa iṡyate cedahetuka eva syāt | ahetukasya ca na sambhāvanā | arhato’pi rāgaprasaṅgāt | tasmānnāstyahetuka utpāda: | yadāhetuka utpādo na sambhavati tadānāgataṃ nāstyeveti na yujyate ||14|| @119 =tatra satkāryāsatkāryavādinorubhayorapi darśane hetunā phalasiddhi- raśakyetyabhivyañjayannāha- | stambhādīnāmalaṅkāro grhasyārthe nirarthaka: | satkāryameva yasyeṡṭaṃ yasyāsatkāryameva ca ||15|| @120 =sāṅkhyavaibhāṡikau satkāryavādināveva | sāṅkhyadarśane yatsattadevāsti yanna sattannāstyeva | asato’nutpatti: sataścāvināśa ityabhyupragama: | tatrāsada- karaṇādupādānagrahaṇācchaktasya śakyakaraṇāccetyādinā{2 ##See sankhyakarika, 9.##} sadeva kāryaṃ jāyate | asatkāryavādaścetsarvata: [sarva]sambhava: syāt | na cedamevamasti | tasmātsadeva kāryaṃ jāyata iti | vaibhāṡiko’pi svabhāvānudbhūtādudbhavaprāptibhiyā kālatraye’pi sadeva kalpayati |^ vaiśeṡikasautrāntikavijñānavādino’satkāryavādina: | te hi sata: kāryasyotpattirnirarthetyasadeva kāryamutpadyata iti pratiyanti |^ tasmādanayordvayorvādino: satkāryavādinastāvadgrhārthaṃ ya: stambhadvāra- kavāṭādīnāmalaṅkāro markeṭavihaṅgādivinyāsaviśeṡakhacitasvarūpa: sa na yujyate | tasya kāryasya grhasya sattvāt | parkārāntarasādhyatvābhyupagame cāsatkāryavādaprasaṅgāt | yasyāsatkāryavādastasyāpi darśane stambhādyalaṅkārasya yathoktaprayojanābhāva eva | tasya kāryasyāsattvāt | asanhi vandhyāputro na śakya: kenāpi niṡpādayitum | evamasatkāryavāde’pi kāryaṃ grhaṃ na sidhyati ||^15|| 266 @121 =atrāha | yadyapi tvayātītmanāgatau kālau niṡiddhau tathāpi vartamāna- stāvadasti | tatsadbhāvenānāgato’pyasti | anāgatāvastho bhāva: pariṇāmena vartamāno bhavati | yadi na bhavetkasya pariṇāmena vartamāno bhavet | tasmād vartamānasadbhāvenānāgato’sti | @122 ucyate | syādevaṃ yadi pariṇāma eva syāt | na tu sa sambhavati | kimiti | ihānāgatasyārthasya pariṇāme’smin kalpyamāne svarūpasya vināśena vā kalpyate sthityā vā kalpyate | yadi tāvatsvarūpavināśena tadaikaṃ vinaśyatyanya- dutpadyata iti pariṇāmena vināśotpādayoreva pariṇāma iti bhavet | sthite dravyasya dharmāntare [tad]vrttidharmāntarodbhavo na pariṇāma: | athāsmākaṃ pariṇāma īdrśa eva | tathā hi | yathā gorasadravyavrtterdharmāntarasya dugdhabhāvasya nivrttirdharmāntarasya dadhibhāvasyodbhavaśca pariṇāmastathā rajastama: satvānāṃ trayāṇāṃ guṇānāmanāgatā- vasthānivrttirvartamānāvasthodbhavaśca pariṇāma iti matam | nāsya pariṇāmasyāstitvaṃ sthāpayituṃ śakyate | lokasyaiṡāmanāgatānāṃ guṇatrayāṇāmastitvopalambhātteṡāṃ pariṇāmo nopalabhyata eva | na ca dadhi dugdhasya vikāra iti śakyaṃ vyavasthāpayitum | dugdhāvasthāyāmeva dugdhasya dugdhatvamiti | na ca dugdhāvasthāyāmeva vartamānasya dugdhasya dadhibhāva: | yadi bhaveddugdha eva dadhīti bhavet | na cedaṃ yujyate | tasmānna dugdhasya dadhibhāva: | yadā dugdhasya dadhibhāva: syāttadānyasyāpi kasyacitsyāt | tasmānnāsti pariṇāma: | na ca dadhidugdhāvasthāto bhinnaṃ gorasadravyamātraṃ kimapyupalabhyate | tathā ca- | bhāvānāṃ pariṇāmo’pi manamāpi na grhyate | tathāpi vartamāno’sti kalpayantyavicakṡaṇā: ||16|| @123 =bhāvānāṃ pariṇāmo hi na kevalaṃ cakṡurādīndriyāyattadarśanapañcakena na grhyate sūkṡmāvrtārūpārthaparicchedasamarthena manasāpi na grhyate |^ evaṃ jaḍ+ajanānapekṡya vartamāno nāma svarūpeṇa parīkṡituṃ na śakyata iti nāstīti nāsti kālatrayam ||16|| 267 =atrāha | santyeva kālāstahetorbhāvasya sattvāt | te hi svayama- mūrttatvādbhāvamevopādāya paricchettuṃ śakyante na svayameva | tasmātkālābhivyakti- nimittasadbhāvādasti kāla: | ucyate | syātkālasyāsya sattvaṃ yadi taddheturbhāva eva syāt | na tu [sa] sambhavati | yathā ca na sambhavati tathā pratipādayannāha- | @124 sthitiṃ vinā kuto bhāvo’nityatvena sthiti: kuta: | sthitiryadi bhavedādau gacchedante na jīrṇatām ||17|| =sthitiṃ vinā kuto bhāva: | ihaikaikasmin kṡaṇa utpādabhaṅgavatāṃ bhāvānāṃ sarvathāpi sthitirnāsti | sthityabhāvena kālasya heturbhāvo nāsti | sthityabhāvameva pratipādayannāha anityatvena sthiti: kuta: | anityatvena bhuktasya (?) bhāvasya sthitirna sambhavati | yadi sthiti: syāt sthitimān bhāva: punarjīrṇo na syāt | jarāyā: sthitiviruddhatvāt | anyacca sthitiryadi bhavedādau gacchedante na jīrṇatām | āyatyāmajīrṇatvaprasaṅgātpurastādeva sthityabhāva: pratīyatām ||17|| @125 268 =itaśca sthitirnāsti | tathā hi | vijānāti yathā nārthadvayaṃ vijñānamekakam | vijñānadvayamevaṃ na vijānātyarthamekakam ||18|| =yadi bhāvasya sthitirnāma bhavettadā[‘yaṃ] krameṇānekavijñānajñeyo bhavet |^ nāsya sambhāvanāpi | jñānajñeyayordvayo: kṡaṇikatvāt | yadekena grhītaṃ na tadanyena grahītuṃ śakyate | tasmānnāsti sthiti: |^ sthiterabhāvācca nab hāvo nāpi kāla iti siddham | 269 =atrāha | astyeva sthiti: | vartamānakālalakṡaṇatvāt | sthityā hi @126 vartamāna: kālo lakṡyate | sthityā virahitasya vartamānatvāsambhavāt | atrocyate- | sthitiryadi bhavetkāle sthiti: kālo bhavenna hi | atha sthitirna vidyeta nānto’pi syādvinā sthitim ||19|| =tatra sthitiryadi bhavetkāle iti manyate tadā sthiti: kālo bhavenna hi | @127 yathādhārādheyayorbhedādgrhe vidyamāno devadatto grhameva na bhavatyevaṃ sthiti: kālo bhavenna hi | kāle sadbhāvāt | tasmātkālasya svabhāvo nāstīti na sā kālasya lakṡaṇam | atha sthitirna syāt | sthityā rahitasyānta: parikṡayo’pi na syāt | tata: pratyutpanna: kāla āyātyāṃ tiṡṭhet | tasya kālasya nityatvāt pratyutpanno bhāvo’pi nityo bhavet | evamapīdaṃ na bhavati | tasmānnāsti sthiti: ||19|| 270 =atrāha | astyeva sā sthiti: | tadvato bhāvasyānityatvāt | sthiti- rahitasya bhāvasyāsattvādanāśrayasyānityatvasyāsambhave bhāve’nityatvasyāpi sattvam | tasmāttatsattvena sthiterapi sattvam || atrocyate | yadyanityatvaṃ nāma kiñcitsyāttadbhāvādanyadeva vaikameva vā syāt | ubhayathāpi nopapadyata iti pratipādayannāha- | @128 bhinne bhāvādanityatve bhāvo’nityo na jāyate | ekatve yadanityatvaṃ sa hi bhāva: sthiti: kuta: ||21|| =anityatvaṃ cedbhāvādanyadeva tadānityatvalakṡaṇabhedādbhāvo nityo bhavati | na ca bhāvo nitya iti nānityatvasyānyatvam | athaikatvamiṡyate tathāpi bhāvastasmātprthagna sambhavatīti yadanityatvaṃ sa eva bhāva iti bhāvasyānitya- tvātmakatvātsthiti: sarvathaiva na sambhavati | tasmānnāsti sthiti: | sthitya- bhāvenānityatvamapi nāstīti sthityanityatvayordvayorabhāvena nāsti bhāva: | tadabhāvena kālo’pi nāstīti siddham ||20|| 271 =yatpūrvaṃ (267 a-b) sthitiṃ vinā kuto bhāvo- ‘nityatvena sthiti: kuta: | @129 ityuktaṃ tatrāha | anityatve vidyamāne’pi vidyata eva sthiti: | kathaṃ krtveti | sthitikāle sthitirbalavattarā nānityatvam | na ca durbalo balavantaṃ vināśayituṃ śaknotīti | idamapi na yujyata iti pratipādayannāha- | durbalānityatā yatra sthitistatra na durbalā | kiṃ paścānniyamāddrṡṭastayo: padaviparyaya: ||21|| =yadi sthitikāle’nityatvaṃ durbalaṃ kena paścāddharmasāmye sā sthiti- rhaniṡyate | kena tasya paścādbalavattvam | tasmāttatpūrvameva vā paścādeva (?) vā na balavattaram | tasmādbhāvo nityo vā sthitihīno vā syāt | na cedaṃ yuktam | tasmānna sā vidyate ||21|| 272 =anyacca | @130 bhavetsarveṡu bhāveṡvanityatvaṃ durbalaṃ na cet | sthitirbhavenna sarvatra na vā sarvamaśāśvatam ||22|| @131 =yadyanitya tvaṃ durbalaṃ na bhavedbalavadbhavetsarveṡu ca bhāveṡu tiṡṭhet | yadi bhāvānāmekamantaṃ (?) vyāpya tiṡṭhettadā sarveṡvapi na tiṡṭhet | atha sarveṡu na tiṡṭhettadā na sarve dharmā anityā: syu: | tadā kaścid [aṃśo] nityo yatra sthitirbalavattarā | kaścidaṃśo’nityo yatrānityatvaṃ balavattaram | evaṃ sati na sarve’nityā: | na vā [sarve] sthitā: ||22|| 273 =anyacca | anityatvamidaṃ lakṡyeṇa saha vā jāyate paścātkāle vā | tatra- yadi nityamanityatvaṃ bhavennityaṃ sthitirna hi | nityo bhūtvāthavā paścādanitya: khalu jāyate ||23|| @132 =yadi nityamanityatvaṃ bhavennityaṃ sthitirna hi | lakṡyalakṡyaṇāvyabhicārāt | yadyanityatvaṃ nityamanubaddhaṃ na tadā sthitirnityam | anityatvānubandhāt | nityo bhūtvāthavā paścādanitya: khalu jāyate || yadi yathoktadoṡajihāsayā paścādbhāvo’nitya iṡṭastadā sa bhāva: pūrvaṃ sthiti- mānityatirikto bhūtvā paścādanityatvavānityanitya ityeko bhāvo nityo’pi bhavatyanityo’pi bhavatīti yattadapi na yuktam ||23|| 274 =api ca | saṃskrtalakṡaṇānāmanyonyamavyabhicārāt- anityatvena sahitā sthitirbhāve bhavedyadi | mithyā vā syādanityatvaṃ sthiti: syādvitathātha vā ||24|| @133 =anityatvena sahitā sthitirbhāve bhavedyadi | tathāpi mithyā vā syādanityatvaṃ sthiti: syādvitathātha vā || yadi sa bhāvastiṡṭhati tadā tasyānityatvaṃ mithyā | atha naśyati | sthiti- rvitatheti sthitirna yuktā | sthiteśca tasyā abhāvena bhāvo nāsti | bhāvasya cābhāve tadāśrayiṇa: kālasyābhāvātkālasvabhāvo na sidhyati ||24|| 275 =atrāha | astyeva bhāvahetuka: kāla: | tathā hi | astyatītasaṃskārā- śraya: kāla: | yadyatīto bhāvo na syānmamātīte kāla evamevamabhūditi manane’tītālambanā smrti: kiṃviṡayā syāt | tasmāttadviṡayakasmrtisadbhāvā- dastyeva bhāvahetuka: kāla ityucyate | atra smrtiriyamanubhūta eva viṡaye pravartate | vartamānaviṡayavijñānena vastuta upalabhyamānasya smrtyā na kimapi prayojanam |^ tasmādyadālambanā smrtirālambanabhūta: sa bhāvo vidyate | tadapyasāra- miti pratipādayannāha- @134 na drṡṭo drśyate bhāvaścittaṃ na jāyate puna: | tena mithyā smrtirnāmārtho’syā mithyaiva jāyate ||25|| =iti yogācāre catu:śatake kālapratiṡedhabhāvanāsandarśanamekādaśaṃ prakaraṇama ||11|| @135 =vartamānāvasthasya tasya bhāvasya yatsvarūpaṃ sākṡātkartuvartuvartamānena jñānena darśanādasti na tatpunardrśyate | ekasya hyarthasya vijñānadvayena paricchedyatvaṃ pūrvameva niṡiddham |{1 ##268 (=XI. 18)##} tenaiva nyāyena drṡṭo bhāvo na drśyate | yadā na drśyate tadā tadviṡayakaṃ cittaṃ punarna jāyate |^ tasmātsmrterālambanamatīto bhāva: | yadi sa svarūpeṇa syāttadā sā smrti: sator'thasyāvalambanātsvarūpeṇa sidhyet | yadā tu so’tīto bhāva: svarūpeṇa nāsti tadā tadālambanā smrtirapi nāsti | tasmānmithyeti siddham | mithyeti svabhāvenābhāva: pratītyasamutpādaśca nārthāntaram | bhāvābhāvārtho hi na mithyārtha: | nātītārtha: sarvathā na bhavati | smaraṇīyatvāttatphaladarśanācca | svarūpeṇa sannapi ca na bhavati | nityatvaprasaṅgādvastuto grahaṇaprasaṅgācca | tādrśādbhāvājjāyate cet smrtirapi tādrśī bhavati | tena mithyā smrtirnāmārtho’syā mithyaiva jāyate || iti siddham | jāgradavasthāyāṃ svapnadarśanāvasthānubhavaviṡayakasmrtivat ||25|| @136 drṡṭipratiṡedhabhāvanāsandarśanam 276 =atrāha | tvayā khalveṡa nairātmyadharmī vyaktaṃ vistaraśa: pradarśita: | tathāgato'pyayamavabodhakaścopadeśakaśca | tatkimityasmin dharma loko bhūyasā na pravartate | yasmādayaṃ dharma: karturvyākhyāturdharmasya ca māhātmyena śuklatara stasmātsarveṡāṃ mokṡakāmāṇāṃ yukteha pravrtti: | kiṃ vicāraviśeṡopa- deśāntarai: | ucyate | yadyapi dharmasyāsya pravakturvyākhyāturdharmasya ca svabhāvena māhātmyamasti tathāpi śroturmāhātmyamatidurlabham | tathā hi- | @137 śaṅkuṡṭho buddhimānarthī śrotā pātramitīryate | anyathā na guṇo vakturna śroturapi jāyate ||1|| @138 @139 =tatra śaṅkuṡṭha: ya: pakṡe’patita: | ka: puna: pakṡe’patita: | ya: svapakṡe parapakṡe cānurāgeṇa pratighena ca pakṡarahita: | sa hyevaṃ cittasantānākleśātsubhāṡitaratna- viśeṡayuktitatparo bhavatīti saṃkleśapakṡakṡepamūle śaṅkau tiṡṭhati | tasmādevaṃ sati śaṅkuṡṭha: śrotottamasya saddharmāmrtasya bhājanam | śaṅkuṡṭhabhūto’pi yadi prājña: syāt syātsubhāṡitadurbhāṡitasārāsāravicārapaṭu: | sa hi prājñatvenāsāraṃ tyaktvā sāraṃ grhṇāti | śrotā cedevaṃ prājño bhavetsa bhājanaṃ bhavet | evaṃ śaṅkuṡṭha: prājñabhūtaśca subhāṡitaśravaṇārthī saṃścitrapuruṡa iva na vīryahīno bhavati | evaṃ śaṅkuṡṭho buddhimānarthī śrotā pātramitīryate | śrotrṡu ca tādrśeṡu nūnaṃ anyathā na guṇo vakturna śroturapi jāyate || tatra vakturguṇā apakṡapātitvamavaiparītyaṃ spaṡṭatvamakopavaktrtvaṃ śrotradhyā- śayāvagantrtvaṃ nirāmiṡacittatvañcetyevamādaya: | śroturapi dharma dharmavādini ca dvayo: śraddhā manoniveśa: śaṅkuṡṭhatvaṃ buddhimattvamarthitvaṃ ca | tasyārthitvaṃ ca dharme dharmavādini ca śraddhayā manoniveśādinā ca pratīyate | evaṃ ca sati vakturguṇo nānyathā jāyate | śroturapi guṇo nānyathā jāyate | śrotary hi tādrśe vakturguṇo doṡarūpo na bhavati | śroturdoṡādguṇo’pi doṡarūpeṇa vikriyate doṡo’pi ca guṇarūpeṇa vikriyate | uktalakṡaṇastu śrotā śravaṇādyudbhūtāviparītaguṇagaṇānāmādhāro bhavati | vakturguṇo nānyathā jāyate | na ca śroturguṇo doṡarūpo bhavati | nāstyasmākaṃ jaḍ+ātmanāṃ deśanāyāṃ kāpi prajñā kimapi kartavyaṃ vā | nāsti pratipattetyevaṃ na ko’pi vaktā | pratyetavyametad abhiprāyopadeśa sūtre ||1|| @140 277 =tasmādeva bhagavatā- | @141 ukto bhavo bhavopāya: śivopāyastathā śivam | yalloke na parijñātaṃ vyaktaṃ taddarśane mune: ||2|| =tatra bhava: phalabhūtamupādānaskandhapañcakam | bhavopāyā hetubhūtā: saṃskārā: | śivaṃ nirvāṇam | sarvopadravanivrttisvabhāvatvāt | śivopāya ārya āṡṭāṅgiko mārga: | evaṃ bhagavatā mokṡakāmebhya āryasatyacatuṡṭayamupadiṡṭam | @142 saphalayorheyopādeyayorupadeśāt | tatra śravaṇamananabhāvanāvatāṃ samyagyathāvat pratyātmamavagacchatāṃ paramparāyāṃ bhagavatopadiṡṭo’rtho yathāvadeva bhavati | tyakta (?)- śravaṇamananabhāvanābhyudyamāstu svayamabhājanabhūtā anāryā nāsmābhirartho yathāva- tpratīyata iti nūnamayaṃ na samyagbhāṡita iti sā bhrāntirmuneriti niścinvanti | na tāvatā buddho bhagavānaparādhyati | āryasatyacatuṡṭayasaṃprakāśakatvena niravaśeṡa- puruṡārthasaṃprakāśakatvāditi kuto vakturdoṡa: | tasmādmunerdarśana ityucyate | kaiścitta- dupadiṡṭaṃ vastutattvaṃ yathāvanna niścitamiti | na hi jātyandhenādrṡṭālokasya sūryasya doṡo bhavatyanandhaistasya darśanāt ||2|| 278 =atrāha | tasya tathāgatasyābhyunnatāsu sarvāsu kathāsvatyarthaṃ vyaktāsu [api] sarvabhāvābhāvapradarśanaparatvena na ni:śreyasakathāsmādrśairavagantuṃ śakyate | evaṃ ca bhagavān sarvabhāvasvarūpadūṡaṇapravrttatvānnāsmākaṃ mana: santoṡayati | ucyate- | @143 sarvatyāgena nirvāṇaṃ sarvapāṡaṇḍināṃ matam | na sarvadūṡaṇe teṡāṃ kiñcidvaimukhyakāraṇam || [{1 ##Tib. grans can pa dan bye brag pa la sogs pa ya mtshan can thams cad kyis bde ba dan sdug bsnal ba la sogs pa dnos po kun nas non mons pa mthah dag log pas.##}sāṅkhyavaiśeṡikādīnāṃ sarvapāṡaṇḍināṃ nikhilasukhadu:khādibhāvasaṃkle- śani-{1 ##Tib. grans can pa dan bye brag pa la sogs pa ya mtshan can thams cad kyis bde ba dan sdug bsnal ba la sogs pa dnos po kun nas non mons pa mthah dag log pas.##}]vrttyā mokṡāvāptiriti niścaya:{2 ##Tib. abhyupagamah (khas blans).##} | yadā caivaṃ sarvatyāgena sarvapāṡaṇḍināṃ nirvāṇamabhimataṃ tadā na kiñcin{3 ##Tib. ad. api (yan).##} mayā{4 ##Tib. om. it.##}trāpūrvamuktaṃ{5 ##HPS upacaritam for uktam in Tib. (gsuns pa).##} yadvaimukhyakāraṇaṃ bhavet | pāṡaṇḍikai{6 ##Tib. ya mtshan can rnams kyis ; HPS om. it.##}ryeṡāmeva hi padārthānāṃ nirvāṇe punarapravrttyā nirvrti{7 ##Tib. mya nan las hdah bar; HPS nivrttir.}rabhisamīhitā{8 ##Tib. lit. ista (hdod).##} teṡāmeva mayā{9 ##Read in Tib. bdag gis for gi.##} nai:svābhāvyapratipādanapareṇa śāstreṇāsa{10 ##Here before asad- two or three letters in Tib. could not be read, but they seem to be yod pa.##}ddarśanakaṇṭa{11 ##HPS ^darsanakata followed by marks of a gap.##} [{12 ##Tib. tsher ma hbyin pahi bdag nid can gyi. Here in X tsher ma is conjectured only tshe being legible.##}koddharaṇā- tmakena{12 ##Tib. tsher ma hbyin pahi bdag nid can gyi. Here in X tsher ma is conjectured only tshe being legible.##}] nirvāṇanagaragāmimārgapariśodhanamanuṡṭhitam | tatkimiti hrdi{13 ##The Tib. equivalent could not be read in X being very indistinct.##} bhayamasatkalpayitvā{14 ##Tib. brtags nas; HPS alikhya.##} bhavān bibheti | ādhīyatāṃ{15 ##Tib. bskyed pa. lit. utpadyatam.##} mana:paritoṡa: kriyatāmā- tmasādayaṃ dharmo niveśyatāṃ cetasi{16 ##Tib. bdag nid la, lit. atmani.##} sāṃkleśikavastu{17 ##Tib. ^kasarvavastusokaniva^ (^non mons pahi dons pot hams cad mya nan las).##}nivāraṇakathā ||^3||{18 ##After this there is along passage in the Tib. version which is omitted in the fragments.##} 279 nanu ca yadi sarva{19 ##Tib. om. sarva.##} pāṡaṇḍināmapyayamevābhiprāyo yaduta sarvatyāgena nirvāṇamiti ka: punarbhavatastīrthikānāñca viśeṡa: | ayaṃ viśeṡo yattīrthikānāṃ sarvatyāgābhiprāyamātraṃ na{20 ##HPS ad. tu.##} puna: sarvatyāgopāyākhyānam | anupadiṡṭe ca sarva- tyāgopāye- | @144 kiṃ kariṡyati sa tyāgaṃ tyāgopāyaṃ na vetti ya: | śivamanyatra nāstīti nūnaṃ tenoktavānmuni: ||4|| sarvatyāgāśaye’pi sthite{1 ##Tib. gnas kyan ; HPS sthita tirthika^.##} torthikamatāvalambī tyāgopāyānabhijña: kiṃ tyāgaṃ kariṡyati | yanna jānāti sarvadharmasvabhāvaśūnyatālakṡaṇaṃ sarvatyāgopāyaṃ paramārthasatyam | ata eva śivamanyatra nāstīti nūnaṃ tenoktavānmuni: ||^{2 ##In the following line in CSV read sramana (dge sbyon) and not sravana as reads HPS.##} 4|| 280 nanu ca tavā{3 ##Tib. ad. darsane (khyod kyi ltar na).##}pyaparyantatvād{4 ##Tib. paryantatvad (mthah yas).##} jñeyasyātīndriṡvartheṡūpadiṡṭeṡva- samakṡatvāt teṡāṃ saṃśaya eva jāyate kimasāvartho yathopadiṡṭastathaivāhosvi- danyatheti | na hi tadviṡayaṃ niścayakāraṇamastīti | tatrāpyucyate- | buddhokteṡu parokṡeṡu jāyate yasya saṃśaya: | ihaiva pratyayastena kartavya: śūnyatāṃ prati ||5|| na hi sarve bhāvā: pratyakṡajñānagamyā anumānagamyā api vidyante | śakyaṃ cātrānumānaṃ kartuṃ drṡṭāntasadbhāvāt | iha sarva{5 ##Tib. thams cad; HPS om. it.##} tyāgopāya: sarvadharmasvabhāva- śūnyatā | sā cāśakyā kenacidanyathātvamāsādayitum | sūkṡmaścāyamartho nitya- sannihito’pi sarvajanāsamakṡatvāt | tasya copapattyā sarvadharmasvabhāvagrāha- vinivāraṇamukhenopapāditā yathāvattā | atraiva tāvadāsthīyatāṃ niścaya: | athātra{6 ##Tib. ci ste hdi la; HPS reads it just before asti which follows.##} kimevamevaitadutāho anyathetyasti kiñcidaniścayakāraṇaṃ tadupadiśyatāṃ yadi tanna nirākrtamuktavakṡyamāṇaprakaraṇapratipāditaniścayena | na ca śakyamanena svalpamapya- niścayakāraṇaṃ kiñcidabhidhātumiti siddha evāyaṃ drṡṭānta: | tataścānyadapya- samakṡārthapratipādakavacanaṃ bhagavato yathārthamiti pratīyatāṃ svanayenaiva tathāgatopadiṡṭatvātsvabhāvaśūnyatārthābhidhāyakavacanavaditi kuto buddhokteṡu parokṡeṡu saṃśayāvakāśa: ||{7 ##Here follows in Tib. a passage containing two slokas, but it is omitted in the fragments.##} 5|| @145 281 na ca tathāgatavattīrthikānāmapi śakyamaviparītārthā{1 ##Tib. om. artha.##} bhidhāyitva- mavasātuṃ teṡāṃ drṡṭadharma eva viparyastatvāt | tathā hyasya lokasya tairnityakāraṇa- pūrvikā pravrttirupadiśyate | sā cāśakyapratipādanā{2 ##Tib. bstan par mi nus so, and thus does not support ^pratipadya of HPS.##} drṡṭaviruddhā copapattiviruddhā ca | evam- | loko’yaṃ yena durdrṡṭo mūḍh+a eva paratra sa: | vañcitāste bhaviṡyanti suciraṃ ye’nuyānti tam ||6|| na hi sampūrṇe{3 ##Tib. lit. purnima-(na ba).##} candramasi vyāhatadarśanasāmarthyo {4 ##Tib. ad. kascid(hgah z'ig gis.##)}dhruvamarundhatīṃ vā paśyatīti sambhāvyam{5 ##Tib. om. iti sambhavyam.##} | tadvadayaṃ tīrthiko lokasya sattvabhājanākhyasya hetuphalavyā- mūḍh+atvāt sthūlamevārtha tāvadyadā na samyagīkṡate tadā kathamayamatisūkṡmaṃ vi{6 ##Tib. om. vi-.##}dūra- deśakālavyavahitaṃ saprabhedamarthaṃ jñāsyatīti{7 ##Tib. om. iti sam^.##}sambhāvayituṃ śakyam | tadimaṃ tīrthikaṃ svayamatyantaviparyāsitadarśanaṃ mrgatrṡṇājalavadanupāsanīyaṃ tattvadarśanāmalajala- pipāsava: saṃsārādhvapariśramaklamāpanodanāya vañcitāste bhaviṡyanti suciraṃye’nuyānti tam || aparyavasānāparakoṭike{8 ##For this Tib. phyi mahi mur (?) gtugs pa med pa can. Should we read mthah for mur ?}saṃsāre te vata vañcitā bhaviṡyanti ye yathārtha- śāstāraṃ buddhaṃ bhagavantamavadhūya{9 ##For yathartha^ avadhuya Tib. budhena bhagavata yathavad upadistam artham anupasya (sans rgyas bcom ldan hdas kyis don ji ita ba bz’in ston pa la mi bsten par).##} drṡṭādrṡṭapadārthasvabhāvavyāmūḍh+ṃ mokṡakāmatayā tīrthikamanugacchanti ||6|| 282 kasmātpunarete mokṡakāmā{10 ##HPS ad. [sta-] mevam which is not supported by Tib.##} viparyastadarśanaṃ tīrthikamanugacchanti | svabhāvaśūnyatādharmopadeśaśravaṇabhayāt | tadbhayaṃ @146 nāstya{1 ##See HPS. p. 69 where the same line is quoted with the same reading, i. e. asti for asmi. It is quoted also in the Bodhicaryavatarapanjika, p. 449, reading asti and not asmi. The second half of the karika as found in the above work is as follows : iti balasya samtrasah panditasya bhavaksayah ||##}haṃ na bhaviṡyāmi na me’sti na bhaviṡyati | ityālambyo{2 ##Tib. brtags nas which means here kalpayitva; but the actual reading in Tib. seems to be according to Skt. brten nas.## }trāsāt | trāsaścāyaṃ{3 ##Tib. skrag pa de yan; HPS tatrayam.##} suciramahaṅkāramamakārābhyāsāt | ata eva kaltyāṇamitraparigrahātsucirābhyastamapi bhāvasvabhāvābhiniveśamalaṃ{4 ##Tib. mnon par z’en pahi dri ma dor nas; HPS ^vesam malavat.##} tyaktvā- | svayaṃ ye yānti nirvāṇaṃ te kurvanti suduṡkaram | gantuṃ notsahate netu: prṡṭhato’pyasato mana: ||7|| buddho bhagavān svayaṃ bhūtvā svayameva nirvāṇapuramupayāta:{5 ##Tib. ne bar g’segs te; HPS yati.##} | tasye{6 ##Tib. om. tasya.##}tthaṃ duṡkarakāriṇo mahākāruṇikasya{7 ##thugs rje chen po mnah ba; HPS om. it.##} gantuṃ notsahate netu: prṡṭhato’pyasato mana: || na kevalamasato’haṅkāramamakāravyavasthitasya{8 ##HPS plural number, while Tib. singular.##} svayameva nirvāṇaṃ gantuṃ mano notsahate | api khalu duṡkarakāriṇo{9 ##Tib. mdzad dkah ba mzad pahi; HPS yathopavarnitasya.##} netu: prṡṭhato’pya{10 ##HPS ad. asya after api.##}sato nirvāṇaṃ gantuṃ mano notsahate{11 ##Tib. mi sproho; for notsahate HPS notsaham pravedayate.##} ||7|| 283 kasmātpunarasya{12 ##Tib. dehi, lit. tasya; HPS anyasya. For rjes bz’in du in Tib. one may read slad.##} netu: prṡṭhato’pyasata: pudgalasya nirvāṇaṃ gantuṃ mano notsahate | śūnyatāyāṃ trāsāt | kasya punarasyāṃ trāso bhavatīti | yasya bhavati taṃ prati{13 ##prati is not supported by Tib.##} pratipādayannāha- | @147 trāso nārabhyate’drṡṭe drṡṭe'paiti sa sarvaśa: | niyamenaiva kiñciñjñe tena trāso vidhīyate ||8|| avyutpannaśāstrasaṅketā hi gopālādaya: | śataśo’pyupadiśya- mānāyāṃ śūnyatāyāṃ sarvathā{1 ##HPS sarvatha tadanu^##.}nupraveśābhāvenā{2 ##Tib. rjes su z’ugs pa med pas; HPS ^ pravesabhave sati.##}drṡṭatvācchūnyatārthasya teṡāṃ trāso notpadyate tasmin |^ drṡṭe’paiti{3 ##Tib. ldog and not bzlog.##} sa{4 ##Tib. de; HPS om. it.##} sarvaśa: | drṡṭe hi śūnyatākhye dharma sa{5 ##Tib. om. it.##} {6 ##Tib. skrag par; HPS santrasa^.##}trāsastatpaṇḍitānāṃ sarvathāpaiti{3 ##Tib. ldog and not bzlog.##} bhavanimittātmātmī- yābhiniveśavigamāt | rajjvāṃ jāta{7 ##Tib. skyes pahi; HPS upayata^.##} sarpaviparyāsasya rajjudarśane sati sarpabhaya- vigamavat | yastu kiñcijjānāti{8 ##Tib. ad. kincin na janati (cun zad cig mi ses pa).##} tasya niyamenāvaśyambhāvitayā trāso vidhīyate ||^8|| 284 kimarthaṃ punaramī kiñciñjñā uttaraṃ padaṃ na paryeṡante{9 ##In X read htshol for tshol.##} yāvatai{10 ##Tib. om yavata.##}ṡāṃ jñātavyaparisamāptirbhavatīti |{11 ##For bhavatiti X reads ma gyur gyi bar du go which does not give here any sense.##} ucyate | trāsāt | kiṃ punastrāsasya kāraṇam | āha | anabhyāsa: | tasya puna: kiṃ kāraṇam | viparītābhyāsa: | tadeva pratipādayannāha- | @148 ekāntenaiva bālānāṃ dharme’bhyāsa: pravartake | dharmānnivartakātteṡāmanabhyāsatayā bhayam ||9|| saṃsārapravrttyanukūlo hi dharma: pravartaka: | prthagjanaparyāpannāyāṃ ca bhūmau sthitānāṃ sattvānāṃ{1 ##Tib. sems can; HPS prathagjananam.##} pravarttaka{2 ##For pravartaka and nivartaka dharma or karman cf. Yogiyajnavalkya, I.23 : nivartakam hi purusam nivartayati janmatah | pravartakam hi sarvatra punaravrttihetukam## ||} eva dharme’bhyāsa: | bhāvānāṃ{3 ##Tib. dnos po rnams kyi; HPS om. it.##} svabhāvaśūnyatā hi nivartako dharma: saṃsāranivrttyanukūlatvāt | [tadabhyāsa{4 ##Supplied from Tib. de la goms pahi.##}] sya paripanthyātmasneha: | tadanugatacittasantānatvātprthagjanāstaddhyāvartakāṅdharmātsutarāṃ bibhyati |{5 ##bhavanam svabhavasunyata sutram bibhyati; this is found differently in Tib. as follows : nivartako hi dharmas tadabhyasaparipanthini bhavanam svabhavasunyata samsaranivrttyanukulatvat || atmasnehanugatacittasantanatvat^ bibhyati (ldog par byed pahi chos ni de la goms pahi gegs dnos po rnams kyi ran bz'in ston pa nid de hkhor ba ldog pahi rjes su mthun pahi phyir ro || so sohi skye bo rnams ni sems kyi rgyud bdag la chags pa dan rjes su hbrel bahi phyir de ldog par byed pahi chos la ches sin tu hjigs la ||##} svabhāva- śūnyatāṃ prapātamiva manyamānā na tāṃ yathāvatpratipattumutsahante ||9|| 285 tadevamavidyāsāndrāndhakārapracchāditapadārthatattve’nupalabhyamānāpara- koṭike{6 ##Tib. anadyante (thog ma dan tha ma dan mi ldan pahi) for anu^kotike.##} saṃsāramahā{7 ##Tib. om. maha.##}ṭavīkāntāre pranaṡṭasanmārgasya kasyacinnāma{8 ##Tib. om. nama.##} pudgalasya bhavati svabhāvaśūnyatākathāyāṃ cedbhakti: sa{9 ##Tib. om. it.##} tadanukūlapratyayopa[siddhi- dvāreṇa yathopa-{10 ##Tib. bsgrubs pahi sgo nas ji ltar hphel bar.##}] cīyamānaprasāda: śūnyatāyāṃ bhavati tathā kāryaṃ karuṇāvatā{11 ##Tib. mahakarunikena (snin rje che ba).##} krtajñana{12 ##In X krta, byas, is quite clear but not-jnena, ses pa, being illegible.##} ca bhagavati tathāgate saddharmāntarāyanimitaṃ karmātmano{13 ##Tib. om. karma. For kyis read kyi in bdag nid kyis.##} mahāprapāta- hetuṃ parijihīrṡuṇā{14 ##Tib. yons su span bar hdod pas; HPS parijihirsa [adbhyah].##} saṅghaṭamapyavagāhya durdeyamapi dattvā saṃgrahavastucatuṡṭayena saṃgrhya saddharmo’yaṃ{15 ##Tib. ad. sarvaprayatnena (hbad pa thams cad kyis).##} saddharmabhājanebhya{16 ##Tib. -bhajanabhutebhyah (snod du gyur pa la).##} {17 ##Tib. ad. janebhyah (skye bo).##} upadeṡṭavya: | yastu na kevalaṃ yathopadiṡṭaṃ na bahu manyate api tu- | @149 vighnaṃ tatvasya ya: kuryādvrto mohena kenacit | kalyāṇādhigatistasya nāsti mokṡe tu kā kathā ||10|| mohena kenacaditīrṡyāmātsaryakausīdyabhayaśrotrvidveṡādinā tattvopadeśabhājane jane yastattvadeśanaśravaṇādivighātaṃ{1 ##Tib. gegs; HPS vighatakam.##} karoti tasya sugaterapi tāvaddeva{2 ##Tib. lha dan; HPS om. it.##}manuṡyātmikāyā nāsti sambhavo niyataṃ [durga-]tigamanāt{3 ##Tib. nan hgror hgro bas; HPS apa-for durgati-##} kimutāsya mokṡakathāvakāśa: syāt ||^ 10|| 286 evaṃ{4 ##HPS ad. eva.##} parātmanoratyantā{5 ##Tib. om. atyanta.##}pakāritāṃ paśyatā{6 ##Tib. drstva (gzigs nas).##} bhagavatā tathāgate{7 ##Tib. om. tathagatean;##}- noktam- | śīlādapi varaṃ sraṃso na tu drṡṭe: kathañcana | śīlena gamyate svargo drṡṭyā yāti paraṃ padam ||11|| sūtra uktaṃ | varaṃ śīlavipanno na tu drṡṭivipanna iti^ ||11|| 287 evamatimahārthatā{8 ##Tib. sin tu donche ba nid du; HPS ^maharghatam.##}masya tattvadarśanasyāvetyaitadavighātāya viduṡā yatitavyam | na cānena tadvighātabhayadarśinā satā sarvatraivānavadhārya pātraviśeṡame- tannairātmyadarśanamupadeṡṭavyamapātreṡu | apātre{9 ##Tib. om. it.##} hi tadupadeśo’narthāyaiva{10 ##Tib. lit. anarthahetur eva (don ma yin pahi rgyu kho nar).##} syāt | [{11 ##Supplied from Tib:## blum la ne bar bstan pa ni | hkhrug^ hbah z'ig go || (p. 23) z'es ky;an bsad do || bcom ldan hdas kyis kyan hod sruns gan zag tu lta ba ri rab tsam ni blahi mnon pahi na rgyal can ston pa nid du lta ba ni ma yin no || de cihi phyir z'e na | hod sruns lta bar gyur pa thams cad la nes par hbyu;n ba ni ston pa nid yin na | gan ston pa nid du lta ba de ni gsor mi run no [z'es nas bsad do] z'es gsuns so || This quotation is form the Kasyapaparivarta, 64-65 (varam khalu^ kasmad dhetoh in 64, and srvadrsti^ vadami in 65) with some unimportant variations in both Skt. and ##}uktaṃ ca @150 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye | paya:pānaṃ bhujaṅgānāṃ kevalaṃ viṡavardhanam || (##See p. 23.##) iti | bhagavatāpyuktam-varaṃ khalu kāśyapa pudgaladrṡṭi: sumerumātrā na tvevābhimānikasya śūnyatādrṡṭi: | tatkasmāddheto: | sarvadrṡṭigatānāṃ śūnyatā ni:saraṇam yasya khalu śūnyatādrṡṭistamahamacikitsyam [iti vadāmi] iti |{11 ##Supplied from Tib: blum la ne bar bstan pa ni | hkhrug^ hbah z'ig go || (p. 23) z'es ky;an bsad do || bcom ldan hdas kyis kyan hod sruns gan zag tu lta ba ri rab tsam ni blahi mnon pahi na rgyal can ston pa nid du lta ba ni ma yin no || de cihi phyir z'e na | hod sruns lta bar gyur pa thams cad la nes par hbyu;n ba ni ston pa nid yin na | gan ston pa nid du lta ba de ni gsor mi run no [z'es nas bsad do] z'es gsuns so || This quotation is form the Kasyapaparivarta, 64-65 (varam khalu^ kasmad dhetoh in 64, and srvadrsti^ vadami in 65) with some unimportant variations in both Skt. and Tib.]##}ata eva ahaṅkāro’sata: śreyānna tu nairātmyadarśanam | apāyameva yātyeka: śivameva tu netara: ||12|| nairātmyadharmādhimuktivirahito hyātmagrāhābhiniviṡṭo’saddharmasamā- śrayāddrṡṭigahanānucārī naro{1 ##Tib. mi; HPS om. it.##}’sannityucyate | tasyāsato varamātmadeśanā duścarita- nivrttyanukūlatvāt tasyā: | tathā hyasāvātmasnehānugamanā{2 ##Tib. anubandhad (rjes su hbrcl bas) for –anugamanad.##}ddhita{3 ##Tib. hitam sukham ca (phan pa dan bde ba.)##}mātmano{4 ##Tib. bdag nid la; HPS atmana.##}’- bhivāñchan duścaritanivrttiṃ bahu manyate | nivrttapāpasya cāsya sugatigamanaṃ bhavati sulabham | nairātmyopa{5 ##Tib. ad. –dharma. (chos) after nairatmya.##}deśastasya pratikṡepaviparyāsabodhābhyāṃ kāyacitta- santānaṃ niyatamupahanti | tadevam apāyameva yātyeka: śivameva tu netara: | nairātmyadarśanavipratipanno hyavidvānapāyameva yāti na śivam | yastu netara: sa śivameva yāti nāpāyam | tiaraśabdo’yamanutkrṡṭavācī | kaścānutkrṡṭa: | ya:{6 ##Tib. gan z’ig; HPS om. it.##} śūnyatārthaṃ viparīta{7 ##ston pa nid kyi don phyin ci log tu; HPS viparitam sunyatartham.##} madhigacchati pratikṡipati vā | tatpratiṡedhena netara: | netara ityukrṡṭa ityartha: | yata eva śūnyatopadeśāditaro’pāyaniṡṭha{8 ##Tib. mthar thug; HPS ^nivista^.##}stata eva @151 śūnyatopadeśānnetaro nirvāṇaniṡṭho jāyate | śūnyatādarśanapratyayena{1 ##Tib. rkyen gyis; HPS pratyayah (yam).##} sarvatra saṅga- parityāgānnihatakleśakarmagaṇo niyataṃ nirvrtipada{2 ##Tib. mya nan las hdas pahi go hphan du; HPS nirvrttimupa^.##}mupayāti | [{3 ##Tib. yan na dam pa ma yin gan z’ig bdag med pahi chos nan pa de in spans pa dan phyin ci log tu rtogs pas nan hgro kho nar hgro la || gan z’ig mi nan pa de ni bsod nams kyi las kvi rkyen gyis bde hgro nid duho ||##} athavā yo’sannairātmyadharmaṃ śrṇoti sa pratikṡepaviparyayabodhābhyāmapāyameva yāti | yo na śrṇoti sa puṇyakarmapratyayena svarga{4 ##Lit. sugati^ (bde hgro).##}meva || [{3 ##Tib. yan na dam pa ma yin gan z’ig bdag med pahi chos nan pa de in spans pa dan phyin ci log tu rtogs pas nan hgro kho nar hgro la || gan z’ig mi nan pa de nib bsod nams kyi las kyi rkyen gyis bde hgro nid duho ||##}] 12|| 288 kiṃ punaridaṃ nairātmyaṃ nāma yadasatsu nopadeṡṭavyaṃ satsu copadeṡṭavya- miti tatpratipādayannāha-| advitīyaṃ śivadvāraṃ kudrṡṭīnāṃ bhayaṅkaram | viṡaya: sarvabuddhānāmiti nairātmyamucyate ||13|| yadadvitīyaṃ śivadvāraṃ tannairātmyam | yatkudrṡṭīnāṃ bhayaṅkaraṃ tannairātmyam | yo viṡaya: sarvabuddhānāṃ tannairātmyamucyate{5 ##Tib. om. ucyate.##} | tatrā{6 ##Tib. de la^, HPS tacca^##}tmā nāma yo{7 ##HPS yad for yah. Before aparaya^ Tib. ad. bhavanam (dnos po rnams kyi).##}’parāyattasvarūpa:{8 ##HPS –svarupasvabhavah.##}svabhāva: | {9 ##Tib. de med pa ni bdag med paho; HPS om. it.##}[tadabhāvo nairātmyam |]{9 ##Tib. de med pa ni bdag med paho; HPS om. it.##} tacca dharmapudgalabhedādvaitaṃ pratipadyate | dharmanairātmyaṃ pudgalanairātmyaṃ ceti | tatra pudgalo nāma ya:{10 ##HPS ad. skandhapancakasyopadanakhyasyopadata.##} skandhānu- pādāya prajñapyate{11 ##Tib. lit. pratiyate (brtags).##} | sa ca skandheṡu pañcadhā mrgyamāṇo na sambhavati | dharmāstu skandhāyatana{12 ##Tib. skye mched = ayatana; HPS skandha ghanadhatu^.##}dhātusaṃśabditā: padārthā: | tadeṡāṃ dharmāṇāṃ pudgalasya ca yathāsvaṃ hetupratyayādhīnajanmatvādupādāya prajñapyamānatvācca svāyattamaparāyattaṃ nijama- @152 krtakaṃ{1 ##Tib. om. akrtakam; HPS ^krtakarupam.##} rūpaṃ nāstīti pudgalasya dharmāṇāṃ ca nai:svābhāvyaṃ vyavasthāpyate | yasya cārthasya svarūpasiddhirnāsti tasya kenānyenātmanāstu siddhiriti | tasmā{2 ##Tib. dehi phyir; HPS om. it.##}tsarvathāsiddha- lakṡaṇā{3 ##Tib. svalaksanasiddah (ran gi mtshan nid kyis ma grub pa).##} evaṃ{4 ##Tib. om. it.##} padārthā mūrkhajanasya{5 ##Tib. om it.##} visaṃvādakenātmanā pratītya vo{6 ##Tib. om. it; HPS ca for va.##}pādāya vā varttamānā mūḍ+hadhiyāṃ saṅgāspadaṃ bhavanti{7 ##Tib. hgyur la; HPS sambhavanti.##} | yathāsvabhāvaṃ tu samyagdarśanai: prati- bhāvyamānā dharmapudgalayo: [saṅgaparikṡayavāhakā bhavanti |]{8 ##Tib. chags pa yons su zad pa hdren par hgyur ro |##} saṅgaparikṡayaśca nirvāṇāvāptikāraṇam |^ viditanairātmyasya hi sarveṡu{9 ##Tib. thams cad; HPS om. it.##} bhāveṡu parikṡīṇa{10 ##Tib. ksinasesa^ (chags pa ma lus pa zad pa la).##} saṅgasya na kvacitkācitprārthanā kuto vā nimittopalambha ityadvitīyameva śivadvārametan nairātmyam |{11 ##HPS om. here a few lines.##} taccaitatkudrṡṭīnāṃ bhayaṅkaram |^ nairātmye hi vastuna: sarvathānu- palambhātkudrṡṭīnāṃ vastusvarūpaparikalpasamāśrayaṇāda{12 ##Tib. parikalpanasrayinam (yon su brtags pahi rten can).##}tyantavināśadarśanādbhayaṅkara- metannairātmyam | viṡaya: sarvabuddhānāṃ nairātmyam | sarvabuddhānāmiti śrāvaka- pratyekabuddhānuttarasamyaksambuddhānām | jñānaviśeṡaviṡayatvenāvasthānādviṡaya: sarvabuddhānāmityucyate | dharmaśarīrāvyatirekavartitāṃ vā sarveṡāṃ samyaksambuddhā- nāmāvedayannāha viṡaya: sarvabuddhānāmiti | viśeṡaṇamālayā{13 ##Tib. phren gis ni; HPS- malaya=.##} sarvadharma{14 ##Tib. chos thams cad; HPS om. it.##}nairātmya- muktamācāryeṇa ||13|| 289 etacca nairātmyaṃ satā mandadhiyo janasya{15 ##Tib. skye bo; HPS om. it.##} nopadeṡṭaṡyam | yasmāt-| asya dharmasya nāmno’pi bhayamutpadyate’sata: | balavānnāma ko drṡṭa: parasya na bhayaṅkara: ||14|| @153 balavannairātmyadarśanaṃ sarvāsaddarśanonmūlanasamarthatvāt | durbalama- saddarśanamunmūlanīyatvāt | niyataṃ caitadyaddurbala: {1 ##Tib. stobs chun ba ; HPS abalavan.##} sabalādvibhetīti | tasmānna durbalasya kudarśanenātmīkrtacittasantānasyāyaṃ dharma upadeṡṭavyo bhayaheturiti krtvā ||18|| 290 nanu copadeṡṭavya evāyaṃ dharma: sakalakudarśanapramāthitvāt | tathā hyavaśyaṃ parapravādina: saha dharmeṇa{2 ##Tib. chos dan mthun par. It means `agreeing with dharma’.##} nigrahītavyā: | tataśca vādārthinā satā paramatavijigīṡuṇā dharmo’yamapātreṡvapyu{3 ##For apatresv api Tib. patresu (snod dag ja) which cannot be accepted.##}padeṡṭavya iti | ucyate | naitadevam | yasmāt{4 ##Tib. tatha hi (hdi lter).##} | vādasya hi krte dharmo nāyamuktastathāgatai: | paravādāṃstathāpyeṡa dahatyagniryathendhanam ||15|| yadi cāyaṃ dharmo vādasya krte [upadiṡṭa:]{5 ##Tib. bstan par hgyur.##} syāt syādetadevam | na tvayaṃ vādārtha{6 ##Tib. ^ched du; HPS ^dartha upa^.##} mupadiṡṭo vimokṡamukhenopadeśāt | yadyapyevaṃ {7 ##de itahan hdis ni gz’an smra’ rnams | bsregs te me yis bud sin bz'in ||##}[paravādāṃstathāpyeṡa dahatyagniryathendhanam || @154 vādārthamanupadiṡṭo’pyayaṃ dharma: paravādaṃ nirākarotyeva | śodhanādikāryārthamupā- datto’gniryadyapi dāhādyartho na bhavati tathāpi dahanasvabhāveneṡṭaṃ kāryamanuvidadhāna indhanamapi dahati ||{7 ##de itahan hdis ni gz’an smra’ rnams | bsregs te me yis bud sin bz'in ||##}^7] 15|| 291 = kathaṃ punareṡa dharma: śraddhāvata: santāna upajāta: paravādāndahati | ucyate-| jānāti ya imaṃ dharmaṃ prītiranyatra tasya na | dharmo’yamātmanastena nāśadvāramivekṡyate ||16|| @155 =saddharmatattvadarśanāmrtarasāsvādanena hi darśanāntararasasyāsantoṡakaratvānna sa tadanyeṡu sarveṡu darśaneṡu prīyate | ācārya āsvāditasaddharmāmrtarasasyeva buddhimato janasya mana:santoṡakaraṃ vacanamāha— dharmo’yamātmanastena nāśadvāramivekṡyate || punaranutpādena vināśadarśanāddharmo’yaṃ nairātmyadharmāvagantrsantāne sarvāsaddarśanavināśaheturityācāryasya drśyate | ayamanupalambhātmaka iti na kasyacidapi vināśaheturiti nāśadvāramivetyucyate | atha vopadiṡṭadharmābhiprāyā- nnāśadvāramivetyucyate | nirvāṇaṃ hyātyantiko vināśa: | tadanusāri dvāraṃ vimokṡadvāraṃ śūnyatāvagamātmakam | upadiṡṭo’pi dharma ācāryasya tādrśo drśyate | yathārya dharma svabhāvāvagamena jñānācchraddhāvato darśanāntare nābhirūcireva- māgamadharmāvagame nānyatra prītirityabhiprāya: ||16|| 292. = athāryāṇāmapi kimeṡa utrāsaheturna bhavatīti cet | ātmasnehanivrtte: | yasyātmasnehastasya tadanukūlā vastudrṡṭiriṡṭā na tadananukūlā nairātmyadrṡṭi:| @156 tattvato nairātmyamiti yasyaivaṃ vartate mati: | tasya bhāvātkuta: prītirabhāvena kuto bhayam ||17|| tattvato nairātmyamiti yasyaivaṃ vartate mati: | āryasya tasya bhāvātkuta: prītirabhāvena kuto bhayam || yasya bāhyasyāntarasya ca bhāvasya svarūpāparikalpanayā na kaścidbhāva: @157 svabhāvenāstītyabhiprāyo vartate kutra tasyābhāvadarśanena tasmānnairātmya[darśanā]d bhayaṃ kuto [vā] bhāvadarśanātparisantoṡa: | tasmādeva tayoranurāgasya pratighasya cābhāva iti | bhāvadarśane’nurāgābhāvānnairātmyadarśane’pi pratighābhāvāt | tasmādubhayamanācaran nirvivādo’yaṃ nirvāṇanagarīṃ sukhena gacchati | tasmān nirvāṇaṃ paramaṃ sthānamiti tannairātmyaṃ na tasya bhayaheturbhavati ||17|| 293. = bhāvadarśanābhiniviṡṭāstīrthikā nirvāṇe prapātasaṃjñino nirvāṇā- llokasyocchedaṃ kurvanto’nantadu:khahetubhāvadarśanayogagatānāṃ janānāmaparyantadu:kha- bījabhūtā bhavanti | tasmāt-| bījabhūtānanarthasya vilokya tīrthikān bahūn | dharmakāme jane kasya karuṇā naiva jāyate ||18|| 294 @158 =kasmātpuna: sattvā: kuśalāntarāśayā api bhūyasā tīrthikānāṃ matamanubadhnanti na tu saugatānāmiti |^ tasya sūkṡmatvāt | yathā ca saugatātā- mayaṃ dharsa: sūkṡma eva tadanyeṡāñcāyukta eva tathā pratipādavannāha-| śākyairacelakairvipraistribhiścittena cakṡuṡā | karṇena grhyate dharma: sūkṡmastatsamayo mune: ||17|| @159 =viprā hi pāṭhaṃ sāraṃ kurvanti | sa teṡāṃ karṇaviṡaya: | acelakā hi śaucācārarahitatvādvarddhamānadehadurgandhapaṅkāścelasrānaśāṭikārahitā himavāta- sūryakeśaluñcanādidu:khādhārabhūtā: | teṡāṃ sa ācāro darśanenāvagantavya: | tasmātteṡāṃ dharmaścakṡuṡā vijñeya: | śākyāstu sarvabhāvani:svabhāvatvadarśanasūryodbhāsitacittasa- ntānā: samastāsaddarśanabhītā unmūlitagahanāvidyātimirā: saṃskrtaṃ svapnendra- jālamāyāyuvati{3 ##See MV, pp. 45, 46, 463; BC, IX. 31.##}pratibimbanirmāṇasamaṃ paśyanto nikhilakleśamalāpākaraṇena nirmalabhūtacittasantānā: samāhitāścaiva nirṇetavyā: | tasmātteṡāṃ kuśalabhāvanā manovijñānenāvagantavyeti mune: samaya: sūkṡma: | tasmādaniścayena puṇyakāmo’pi jano na saugate dharme pravartate ||19|| 295 = atrāha | yadi sthūlabuddhitvālloko bāhyopāsane pravartate athehāpyeva- manuvidhīyatām | na bāhyaṃ kāryamanuvidhīyate | tathā hi-| @160 brāhmaṇānāṃ yathā dharma: prāyeṇa bāhya ucyate | nagnakānāṃ tathā dharma: prāyeṇa jaḍ+a ucyate ||20|| =brāhmaṇā mantrajapadānahomamaṅgalaprāyaścittādibhi: kāryairanyebhyo lābha- satkārādīcchayā bāhyamicchanti | teṡāṃ dharma: prāyeṇa bāhya: | bāhyapradhāna ityartha: | ayaṃ dharmo mokṡakāmāṇāṃ niṡiddha: | saṃsārānukūlatvāt |^ yathā mokṡaparyantocchedakatvena brāhmaṇānāṃ prāyeṇa bāhyo dharmo mokṡakāmairnācaritavyastathā nagnakānāmapi dharmaścittajāḍyakaraṇaheturjaḍaprāya iti nācaritavya: | ata eva- mupadeśo nānuvidhīyate ||20|| 296 =yasmādeṡāṃ brāhmaṇānāṃ dharmo bāhyaprāyastasmāllokasya prāyeṇa-| @161 didyāgrahaṇata: śraddhā vipreṡu jāyate yathā | krpā kleśagrahaṇato nagneṡu jāyate tathā ||21|| =yathā pāṭhakriyāmātreṇollasitacittasya lokasya vidyāgrahaṇādbrāhmaṇeṡu śraddhā jāyate tathā kleśagrahaṇātkeśaluñcanādidehaparikhedādacelakeṡu krpā jāyate ||21|| 297 =eṡāṃ śarīraparikleśadu:khānubhavo dharmanimittaṃ bhavatīti | nedaṃ sambhavati | duścaritaphalāditi pratipādanāt | @162 kleśa: karmavipākeṇa yathā dharmo na jāyate | janma karmavipākeṇa tathā dharmo na jāyate ||22|| =kleśa: karmavipākeṇa yathā dharmo na jāyate | ityāha | yathā nagnacāriṇamiha du:khānubhavo narakadu:khānubhavavaddharmanimittaṃ na bhavati brāhmaṇānāmapi janma karmavipākeṇa tathā dharmo na jāyate ||22|| 298 =yadi karmavipākāccakṡurādivaddu:khaṃ janma ca na dharmastarhi ko dharmaṃ iti | ucyate-| @163 dharmaṃ samāsato’hiṃsāṃ varṇayanti tathāgatā: | śūnyatāmeva nirvāṇaṃ kevalaṃ tadihobhayam ||23|| =dharmaṃ samāsato’hiṃsāṃ varṇayanti tathāgatā: | hiṃsā parāpakārāpannatvātsattvasyāpakāracintā tatsamutkṡiptaṃ kāyakarma vākkarma ca | ahiṃsā tadviparautamukhena daśa kuśalakarmapathā: | yadīṡadapi paropakārakaṃ tatsarvamapyahiṃsānta:saṃgrhītam | tathāgatā hi dharmaṃ samāsata: saṃkṡepata: saivāhiṃseti pratipādayanti | śūnyatāmeva nirvāṇaṃ kevalaṃ tadihobhayam | yā svabhāvaśūnyatocyate tadeva buddhā bhagavanto nirvāṇaṃ varṇayanti | ahiṃsā śūnyatā ceti taddharmadvayaṃ sthargavimuktiprāpakam | tasmāt @164 kevalaṃ tadihobhayam | kevalamiti pariśuddham | tathāgatapratipādite’sminneva dharmadvayamidaṃ pariśuddhamupalabhyate nānyatreti svaparātmano: svargasya vimukteśca sukhaṃ samyagutpādayitukāmena pratyetavyam ||23|| 299 =kasmātpunareṡāṃ bāhyānāṃ sugataśāsanamidaṃ paśyatāmapi dharmadvaye’sminnādara iti | svapakṡarāgāt | tathā hi-| svapakṡa: sarvalokasya janmabhūmiriva priya: | tannivrttikaro heturbhavetkena tava priya: ||24|| =svapakṡarāgo’nādisaṃsārādabhyasta: | sa ca svajanmasthānavallokena parityaktuṃ na śakyate | tasmātsvadarśanābhinivaśena bālāstathāgatadharme’sminna pravartante | paṇḍitāstu svajanmabhūmerapi vyasanahetubhūtāyā āśāṃ prahāya @165 viśuddhavaibhavaṃ deśamāśrayitumarhanti | yathedaṃ tathā svapakṡarāgaṃ prahāya pakṡāntare’pi guṇavati mana: pravartayitavyam ||24|| 300 =tasmādevamapakṡapātinā-| grāhyo’nyato’pi yukto’rtha: śreyaskāmena dhīmatā | ūrdhvamarko netravatāṃ sarvasādhāraṇo nanu{1 ##For nanu for ma yin nam (=min nam) see 193, 195, 199 (=VIII. 18, 20, 24).##} ||26|| || yogācāre catu:śatake drṡṭivipratiṡedhabhāvanāsandarśanaṃ dvādaśaṃ prakaraṇam ||12|| @166 =buddhimān hyātmīyamiva cetasā yatra kvāpi subhāṡitamupalabheta tat tasmādādadyāt | na kvāpīha dharme mātsaryaṃ vartate | sarvatra samarūpatvāt yathā sarvatrānurāgapratighavirahitatvāddarśanīya: sūrya: sarveṡāṃ cakṡuṡmatāṃ sādhāraṇastathāyamapi dharmo yadi siddhyā samāpyate svavargasya paravargasya ca sarvasyaivopakāraka: | tasmādevaṃ viditvā śraddhāvatāyaṃ dharma ātmīya: kartuṃ yukta: ||25|| @167 indriyārthapratiṡedhabhāvanāsandarśanam =iha grāhyo’nyato’pi yukto’rtha: śreyaskāmena dhīmatā | iti (XII. 25) yaduktaṃ tatra yo dhīmatā grāhyo yukto’rtha: sa puna: ka iti kathyatām | ucyate | bāhyādhyātmikā: sarve bhāvā: svabhāvena nirātmakā drśyante | yadi sarveṡāṃ bhāvānāṃ svabhāvenābhāva iti | nedaṃ pratyetuṃ śakyate | nāstyasatāṃ kharaviṡāṇādīnāṃ pratyakṡatvaṃ ghaṭādīnāṃ nīlādīnāñca pratyakṡatvamastye veti | tasmādghaṭādaya: sarve bhāvā: sasvabhāvā eveti | netadyujyate | tathā hi-| sarva eva ghaṭo’drṡṭo rūpe drṡṭe hi jāyate | brūyātkastattvavinnāma ghaṭa: pratyakṡa ityapi ||1|| @168 =api śabdena tadupādānanīlādirapi pratyakṡa iti kastattvajño brūyāt |^ ghaṭasya dravyāṡṭakatvāt | {1 ##Dravyastakam=catvari mahabhutani, catvari ca upadaya-rupani (hbyun chen po bz'i dan ggyur byas pahi gz’ugs bz’i ste | CSV).##} cakṡuṡā hyekaṃ rūpaṃ drśyate na gandhādi | viṡayabhedāt | tasmānna sarvo ghaṭaścakṡuṡā drṡṭa iti ^||1|| 302 =yathā yathoktena nyāyena ghaṭādīnāṃ pratyakṡatvaṃ na yujyate evamindriyāntareṇa paricchedyānāṃ pratītya prajñāpayitavyānāṃ (?) ghrātavyānāṃ svādayitavyānāṃ spraṡṭavyānāṃ ca pratyakṡatvaṃ nirākartumāha-| etenaiva vicāreṇa sugandhi madhuraṃ mrdu | pratiṡedhayitavyāni sarvāṇyuttamabuddhinā ||2|| @169 =sugandhītīdaṃ nāsikāparicchedyaṃ jātikusumapadmotpalacandanādiṃ nikhilaṃ nāsikendriyaviṡayamupalakṡayati | rūpādidarśanaṃ vinā kārāgāragatagandhamātra- grahaṇāt | evaṃ madhuramitīdaṃ śarkarālavaṇanimbādiṃ sarvaṃ rasanendriyaviṡayamupa- lakṡayati | mrdvitīdaṃ dāru(?)kambalasikatāpāṡāṇādiṃ sarvaṃ kāyendriyaviṡayamupa- lakṡayati | te’pi dravyāṡṭakopādānā iti yathāsvamindriyairekaikaviṡayatayā grhyante na sarvatheti jātikusumarśakarādāru(?)kambalādīnyātmana: pratyakṡāṇīti kastattvajño brūyāt | śabdapratirṡedha: paścād (XIII, 18-20) vistaraśo vyākhyāsyate ||2|| 303 =atha yadi ghaṭo rūpādabhinno rūpaṃ taṃ vyāpya vartata iti rūpadarśanena sarvo ghaṭo drśyeteti cet | idamapyasāramiti pratipādayannāha-| @170 yadi drṡṭena rūpeṇa drṡṭa: sarva: sa jāyate | drṡṭamadrṡṭarūpeṇa kimadrṡṭaṃ na jāyate ||3|| =yadi drṡṭena rūpamātreṇādrṡṭo’pi sarva eva ghaṭo drśyetādrṡṭena ghaṭena drṡṭaṃ rūpaṃ kimadrṡṭaṃ na jāyate | atha vedamarthāntaram | ghaṭo dravyāṡṭakopādānako’pi yadyekena dravyeṇa rūpeṇa drṡṭena krtsno drṡṭa: kalpyate taistāvadaprthagavasthitaṃ tadeva rūpaṃ tadanyenādrṡṭena dravyasaptakenādrṡṭamiti kiṃ na kalpyate |^ tasmādrūpameva na pratyakṡamiti ghaṭasyāpi pratyakṡatvaṃ na yuktam ||3|| 304 =atha manyate yadi yathoktena vicāreṇa ghaṭasya pratyakṡatvaṃ na sambhavati ghaṭarūpaṃ tu tāvatpratyakṡaṃ | tasmātparamparayā ghaṭo’pi pratyakṡa eva jāyata iti | nedaṃ bhavati | rūpasya pratyakṡatve tattathocyeta | na tu rūpasya pratyakṡatvaṃ sambhavatīti pratipādayannāha-| @171 rūpasyaiva kevalasya pratyakṡatvaṃ na vidyate | aṃśa: paraścāparaśca madhyamaścāsti tasya yat ||4|| =anīpsitagandhādisambandhāmidhānasya kevalasya rūpasyāpi karṇe parāpara- madhyāṃśānāṃ darśanātpratyakṡatvaṃ na yujyate | teṡāmapi parāparamadhyāṃśānāṃ punaranye parāparamadhyāṃśā: | teṡāmapyanye teṡāmapyanya ityevaṃ karṇe paścādrūrūpamā paramāṇvantādvartate ||4|| 305 =kalpyamānasya-| @172 aṇoraṃśo’sti nāstīti vicāro’trāpi vartate | tasmātsādhyena sādhyasya siddhirnaivopapadyate ||5|| =aṇorapi tasya pura:paścāddigaṃśabhedātparāparamadhyāṃśabhedācca aṃśo’sti nāstīti vicāro’trāpi vartate | yadi tatra pura:paścādaṃśabheda: syāttadā ghaṭavattasya paramāṇutvahāni: | atha na syādevamapyaprakāśasyāgrhītarūpasya tasya nāstyastitvam | ata: kutastasya pratyakṡatvasambhava: | tasmātsādhyena sādhyasya siddhirnaivopapadyate || tasmādevaṃ pratyakṡatvamasiddhaṃ nopapadyate || tadevaṃ pratyakṡatvamasiddhaṃ sādhyabhūtamiti sādhyam | bhāvānāṃ sasvabhāvatvaṃ tvanyābhyupagamasiddhaṃ nopapadyate ||5|| @173 =anyacca | rūpavadindriyagrāhye’rthe parikalpite-| sarvo’pyavayavo bhūtvā jāyate’vayavī puna: | tasmāddharṇasya vacanamapyatra naiva vidyate ||6|| @174 =ghaṭa: khalvavayavaṃ kapālamapekṡyāvayavī | kapālāvapyātmano’vayavama- pekṡyāvayavinau | evaṃ paramāṇuparyantaṃ yojanīyam | so’pi dravyāṡṭakamapekṡya pura: paścānmadhyañcetyaṃśān vāpekṡya punaravayavīti kutrāpi svarūpeṇāvayavatva- mavayavitvaṃ vā nāsti | tasmānna ghaṭādīnāṃ pratyakṡatvam | yathā paramāṇorvicāra- stathānantanāmagatasya varṇasyāpi | paramāṇuvadasiddhe: | tasmādrrṇasya vacanamapyatra naiva vidyate || varṇasya vacanamapi na sambhavatītyabhiprāya: | ekaprakāreṇa ghaṭādīnāmabhāve teṡāṃ vācako varṇo’pi na sambhavati | arthābhāve jñānavācakayo: pravrttyasambhavād varṇasya vacanamapyatra naiva vidyate ||6|| 307 =ye tu rūpāyatanaṃ varṇasaṃsthānātmanā dvidhā vyavasthāpya{2 ##AK I. 10 : rupam dvidha; Bhasya : rupam dvidha varnah samsthanam ca (gzugs rnam gnis dan | kha dog dan dbyibs so ||). See MVt 101; DSn 617.##} taddrārā ghaṭasya pratyakṡatvaṃ kalpayanti tānprati vaktavyam | iha saṃsthānamidaṃ kalpyamānaṃ varṇādanyatvenānanyatvena vā kalpyate | tatra tāvad-| @175 varṇādanyatsaṃsthānaṃ cetsaṃsthānaṃ grhyate katham | ananyadatha kāyena varṇo’pi kiṃ na grhyate ||7|| varṇādanyatsaṃsthānaṃ cetsaṃsthānaṃ grhyate katham | nīlādivarṇo hi cakṡurindriyaviṡaya: | yadi tasmātsaṃsthānam[anya]bhūtaṃ varṇādbhinnamiti śabdādivanna cakṡurgrāhyaṃ bhavet | grhyate tu varṇavaccakṡuṡeti na tasmādanyat | yathā bhinneṡu nīlapītādiṡvanyataradgrhītvetaradgrhyate tathā varṇādanyadrūpaṃ{2 ##In the sense of akrti, samsthana. See note 1.##} na grhyate | ananyadatha kāyena varṇo’pi kiṃ na grhyate || @176 yadi yathoktadoṡajihāsayā saṃsthānaṃ varṇādananyatkalpitam | tathā sati yathā kārāgāre kāyena dīrghādi grhyate tathā tadabhedātsaṃsthānavadvarṇo’pi kiṃ na grhyate | grāhyo’pi na grhyate | tasmātsaṃsthānasya grahaṇe’pyagrahaṇātsaṃsthānaṃ varṇānnānanyat | na ca tattvānyatvakalpanāto’pratītau śakyaṃ kalpanāntaraṃ sthāpayitum | tasmādvarṇavatsaṃsthānamapi na yuktam | tadabhāvācca na kasyacidapi pratyakṡatvamiti sidhyati ||7|| 308 =atrāha | vidyata eva rūpāyatanam | taddhetusadbhāvāt | iha rūpahetu- ścatvāri mahābhūtāni | tāni tāvadvidyante | teṡāṃ sadbhāvena teṡāṃ phalamiti rūpāyatanamapi vidyata ityucyate | idamapi na samyagiti pratipādayannāha-| rūpadarśananirmuktaṃ na drṡṭaṃ rūpakāraṇam | evaṃ cedubhayaṃ kasmāccakṡuṡaiva na grhyate ||8|| @177 =dravyāṡṭakasahabhāvaniyatamahābhūtacatuṡṭayavinirmuktaṃ rūpaṃ nopalabhyate | rūpāyatanavinirmukto’pi rūpaheturnopalabhyate | rūpāyatanaṃ cakṡurindriyagrāhyam | rūpahetustu kāyendriyagrāhya: | tasmādyadi rūpaheturiti kiñcitsvarūpeṇa sidhyettadā rūpamapi svarūpeṇa sidhyet | rūpaheto rūpādya: siddho bhedo na tasya sambhavo’pi | tasmādrūpahetorabhāve nirhetukaṃ rūpamapi na sidhyati | athābhedāvasthitādrūpaheto rūpaṃ bhavatīti manyate | tadapi na sambhavati | evaṃ cedubhayaṃ kasmāccakṡuṡaiva na grhyate || rūpahetorapi rūpabhedāccakṡurindriyeṇa hetuphalayorubhayorapi grahaṇaṃ jāyeta | na cedaṃ sambhavati | indriyāṇāṃ bhinnaviṡayatvāllakṡaṇabhedācca {1 ##See MK. IV. 1-4.##} ||8|| 309 =tadeva pratipādayannāha-| @178 kaṭhinā drśyate bhūmi: sāpi kāyena grhyate |{1 ##In fact the first half says : kathinyam drsyate bhumes tac ca kayena grhyate | Bhumi `earth’ is nothing but kathinya `heardness. See Vibhanga 82; AK and AKV I. 35 (p. 69) : catvari mahabhutani, prthividhatur abdhatus tejodhatur vayudhatuh. prthividhatuh katamah. khakkhalatvam iti vistarah. tesam ca sprastav- yatvad iti tesam ca khakkhalatvadinam sprastavyatvad, yasmat tani sprastavyani, varnadayas tu drastavyah srotavya ghratavyah svadayitavyahm katham gamyate sprasta- vyani tanity atha na hi kathinyadini caksuradibhir grhyante. kim tarhi. kayendriyenaiva. ityato'vagamyate sprastavyani taniti. syan matam te’pi varnadayah sprastavya ity ata aha napi varnadayah kayendriyena kim. grahyata iti prakrtam. See MV. pp. 66. 67.##} | tena hi kevalaṃ sparśo bhūmireṡeti kathyate ||9|| @179 =dhrtikarmaṇa{3 ##See AK, I. 12.##} āśrayavastunyavasthānādāśrayatvena kāṭhinyena kaṭhinā drśyate bhūmi: sāpi kāyena grhyate | tasyā: kāṭhinyasya kāyendriyagrāhyatvāt | yenaitadevaṃ tena hi kevalaṃ sparśo bhūmireṡeti kathyate || rūpāyatanaṃ tu cakṡurindriyagrāhyam | tasmānnaivaṃ hetuphalayorabhedo lakṡaṇabhedādgrāhakabhedācca | bhede’pyahetuvāda: | {4 ##Cf. Majjhima, I. 408.##} na ca tattvānyatvavirahitasya kasyacidapyasya bhāvasya svarūpeṇa sadbhāva: kalpayituṃ yujyate | tasmānnāsti rūpasya hetusadbhāva: | rūpasya hetvabhāve ca na rūpaṃ svarūpeṇāstīti siddham | tasmāduktaṃ bhagavatā- ye māṃ rūpeṇa adrākṡurye māṃ ghoṡeṇa anvayu: | mithyāprahāṇaprasrtā na māṃ drakṡyanti te janā: ||{5 ##See MV, p. 448 : Vajracchedika, p. 43; BCP, p. 421; JRAS, 1906, p. 948.##} atha kathaṃ draṡṭavya iti ced dharmato buddhā draṡṭavyā dharmakāyā hi nāyakā: | dharmatā cāpyavijñeyā na sā śakyā vijānitum ||{5 ##See MV, p. 448 : Vajracchedika, p. 43; BCP, p. 421 ; JRAS, 1906, p. 948.##} @180 iti ||9|| 310 =atrāhu: kecit | ekaiko ghaṭa: svarūpeṇādraṡṭavyo’pi na khalu na draṡṭavya: | draṡṭavyatvasambandhāddrṡṭavyo bhavet | draṡṭavyabhūtaśceti pratyakṡo bhavediti | idamapi na yuktamiti pratipādayannāha- | draṡṭavyatvena jātena nāsmin kaścidguṇo ghaṭe | draṡṭavyatvajātivattatsadrūpo’pi na vidyate ||10|| @181 =yadi draṡṭavyatvamabhivyaktaṃ viśeṡaṇabhūtaṃ vobhayathāpīha draṡṭavyatvaṃ niṡprayo- janam | iha draṡṭavyatvamidaṃ parikalpya[-mānaṃ] draṡṭavyasyārthasya svarūpamadraṡṭavya- syārthasya vā svarūpaṃ kalpyate | yadi tāvaddraṡṭavyasya svarūpaṃ tadā kiṃ tena parikalpitena | yadarthaṃ parikalpyate [tasya] tadvināpi bhāvādeveti na yuktā kalpanā | athādraṡṭavyabhūtasyāpi draṡṭavyatvaṃ kalpyate | tadapi na yuktam | aśarīrāṇāmapi draṡṭavyatvaprasaṅgājjātena draṡṭavyatvenāsya virodhācca draṡṭavyatvaṃ na jāyate | draṡṭavyatvajātivattat | yathā draṡṭavyasyādraṡṭavyasya ca ghaṭasya sarvathā draṡṭavyatvaṃ na yujyata iti jātirna sambhavati tathādraṡṭavyabhūto ghaṭa: sadrūpo’pi na vidyate || asato ghaṭasya draṡṭavyatvakalpanāpi na yuktetīdamayuktam ||10|| 311 @182 =atrāha | santyeva pratyakṡā rūpādiviṡayāstadgrāhakacakṡurādīndriya- sadbhāvāt | sadbhūtānyetānīndriyāṇyavaśyaṃ svaviṡayeṡu pravartanta ityabhiprāya: | yatra teṡāṃ pravrtti: sambhavati te rūpādyarthā: pratyakṡā: | ucyate | syū rūpādayo’rthā yadīndriyāṇāṃ paricchettuṃ śakti: syāt | naiva tvasti | kathamiti cet | iha cakṡurādīni pañca sāmānyato bhautikānītyupadarśyate | teṡāṃ kāryaṃ [tu] viṡayabhedena bhidyate | tathā hi cakṡuṡā rūpameva drśyate na śabda: śrūyate | karṇenāpi śabda: śrūyate na rūpaṃ drśyate | yadaivam- | bhautikamakṡi karṇaśca drśyate’kṡṇāpareṇa na | nūnaṃ karmavipākaṃ tadacintya muktavānmuni: ||11|| @183 =bhautikamakṡi karṇaśca drśyate’kṡṇāpareṇa na | tadopapattiviruddhakāryasambhavātkutaścakṡurādīnāṃ svarūpakalpanā | tulye’pi bhautikatve viṡayagrahaṇabheda: kalpayituṃ na yujyate | cakṡurādīnāṃ sadbhāvo viṡagrahaṇakarmaṇānumīyate | tadapi virodhena na sambhavatītīndriyasadbhāvena viṡayāṇāṃ pratyakṡatvaṃ na yuktam | yadyevaṃ cakṡurādīni na sambhavanti tata: kathameṡāṃ cakṡurādīnāmindriyāṇāṃ karmavipākasvarūpavyavasthā | kimasmābhireṡāṃ vipāka- svarūpaṃ pratiṡiddham | yadi cakṡurādīnāṃ pratiṡedha: sādhyate kathaṃ tena na tatpratiṡiddham | asmākaṃ vicārasyārthasvabhāvanyāyatatparatvānnāsmābhiriha bhāvānāṃ svabhāvasiddhena pratiṡedhena cakṡurādikrta: pratītyasamutpanna: karmavipāka: pratiṡiddha: |^ yaccakṡurbhautikamapi rūpameva paśyati na śabdaṃ śrṇotītyādi | drśyate hīdamapi | yasmādetadevaṃ @184 nūnaṃ karmavipākaṃ tadacintyamuktavānmuni: || ni:svabhāvānāmapi bhāvānāṃ karmaphalaniyamena bhagavān^ {1 ##Here in the Tib. text follow two verses and a prose passage quoted from a work of works.##} karmaphalavipākama- cintyamuktavān ||11|| 312 =atrāha | vidyanta eva cakṡurādīni svabhāvena | tatkāryavijñānadarśanāt | ucyate | syāccakṡurādisadbhāvo yadi tatkāryaṃ vijñānameva syāt | na tu sambhavati | kathamiti | tatra tāvat-| jñānaṃ pratyayavaikalyānna pūrvaṃ darśanādbhavet | atha paścānnirarthaṃ syāttrtīyāyāṃ kriyā vrthā ||12|| @185 =na tāvaddarśanātpūrvaṃ cakṡurvijñānaṃ cakṡuṡo darśanādhipatipratyaya{3 ##For adhipatipratyaya see MV. pp. 76-77. Poussin’s note no. 7, and Visuddhimagga, ed. Bhikkhu A. P. Buddhadatta, Alutgama (Ceylon), 1914, p. 415: jetthakatthena upakarako dhammo adhipatipacayo.^ yam yam dhammam garum katva ye ye dhamma uppajjanti cittacetasika te te dhamma tesam tesam dhammanam adhipatipaccayena paccayo’ti.##} vaikalyāt | atha darśanātpaścātkalpyate | tadā jñānaṃ nirarthakam | yadi vinā vijñānena cakṡuṡā rūpadarśanaṃ tadā vijñānakalpanā nirarthā | trtīyāyāṃ kriyā vrthā || trtīyā kalpanā jñānadarśanayordvayoryugapadudbhava:…tatra…na bhavati | anena darśanena darśanakriyā nirarthā | vijñānadarśanayo: sahabhāve vijñānaṃ yena darśanena tulyakālaṃ tasya darśanasyāyattaṃ bhavatīti na yuktam | sahabhūtayo: savyetarayo- rgoviṡāṇayo{4 ##See MV, pp. 139, 224, 547.##}ritaraditarāyattaṃ jāyata iti na sambhavati | tathā ca darśanena sahabhūtaṃ vijñānaṃ darśanāyattaṃ na jāyata iti darśanaṃ nirarthameva |^ yadaivaṃ vijñānaṃ na sambhavati tadā kva tatsadbhāvena cakṡurādīnāṃ...sadbhāva- parīkṡeti na tadyuktam ||12|| 313 {5 ##Not in HPS; Tib. : hdir smras pa | mig ni byed pahi no bo ma yin pa kho na ste | ho no ci z’e na | byed pa po nid de | de byed pa pohi dnos por khas blans pahi phyir | gsum par byed pa don med hgyur | z’es gan smras pa de. ni mi rigs so || de ltar brtags na yan mig lta bahi bya ba dan bral ba nid du hgyur ro || ji ltar z’e na | gal te mig gis^ |##} [atrāha | na khalu cakṡu: karaṇarūpam | kiṃ tarhi | kārakameva | tasya kārakabhāvābhyupagamāt | @186 trtīyāyāṃ kriyā vrthā iti yaduktaṃ (##312=XIII-12##) na tadyuktam | evaṃ kalpite’pi cakṡurdarśana- kāryavirahitameva bhavet | kathamiti cet | yadi cakṡū]{5 ##Not in HPS; Tib.: hdir smras pa | mig ni byed pahi no bo ma yin pa kho na ste | ho no ci z’e na | byed pa po nid de | de byed pa pohi dnos por khas blans pahi phyir | gsum par byed pa don med hgyur | z’es gan smras pa de. ni mi rigs so || de ltar brtags na yan mig lta bahi bya ba dan bral ba nid du hgyur ro || ji ltar z’e na | gal te mig gis^ |##} rūpaṃ{1 ##Tib. om. it. Before rupam HPS has sthah pasyet.##} paśyeddeśaṃ gatvā vā paśyedagatvā vā paśye{2 ##HPS om. it.##}dubhayathā ca{3 ##It is not supported by Tib.##} doṡa iti pratipādayannāha- | paśyeccakṡuścirāddūre gatimadyadi tadbhavet | atyabhyāse ca dūre ca rūpaṃ vyaktaṃ na tacca kim ||13|| yadi cakṡu:{4 ##Tib. simply mig; HPS caksusah.##} prāptakāritvādviṡayadeśaṃ gacchettadonmiṡitamātreṇa na candratārakādīnarthān grhṇīyāt | [gatimato’rthadeśopagrahaṇaṃ]{5 ##Tib. hgro ba dan ldan pahi don gyi (X gyis) yul ne bar hdzin pa dan | HPS has here a gap indicating nine letters or syllables.##} tulyakālaṃ viprakrṡṭa- viṡayagrahaṇaṃ [ca]{6 ##Here ca is to be inserted as supported also by Tib. reading dan. See note 5.##} ayuktaṃ {7 ##Tib. ma rigs. HPS ^visyagrahanayuktam.##} gatikālasya bhinnatvāt | paśyati ca cakṡurunmiṡita- mātreṇa {8 ##Here some words in our X are very indistinet.##}samīpasthavadvidūradeśasthamapī{8 ##Here some words in our X are very indistinet.##}tyayuktametat | yadi [ca]{9 ##HPS; it is supported by Tib. yan, according to which api may preferably be used.##} prāptakāri cakṡu: syāttadātyabhyāse’pi paśyedakṡisthāmañjanaśalākāṃ{10 ##HPS ad. va.##} dūre ca vyaktadarśanaṃ syāt | na caitatsambhavatītyayuktametat ||13||{11 ##In this connection the meaning of aprapta or asamprapta, (Pali asampatta, as often used) in such words as aprapta-karin, etc. is thus given in the VT 286 (VI, 8) : asampattavasena ti attanam asampattassa gocarassa vasena. attana visayadesam va asampattavasena. cakkhusotani hi rupasaddehi asampattani. sayam va tani asampattan’ eva arammanam ganhanti. The arguments are summarized there thus : ten’etam vuccati : cakkhusotam pan’etesu hot’sampattagahakam | vinnan’uppattihetutta santaradhikagocare ||1|| tatha hi duradesattham phalikaditirohitam | mahantan ca nagadinam vannam cakkhu udikkhati ||2|| akasadigato kucchicamma’nantarito’pi ca | mahanto ca ghanadinam saddo sotassa gocaro ||3|| gantva visayadesantam caritva ganhatiti ce | adhitthanavidhane’pi tassa so gocaro siya ||4|| bhutappabandhato so ce yati indriyasannidhim | kammacittojasambhuto vanno saddo ca cittajo ||5|| na tesam gocara honti na hi sambhonti te bahi | vutta ca avisesena pathe tamvisaya’va te ||6|| yadi c’etam dvayam attasamipam yeva ganhati | akkhivannam tatha mulam passeyya pakhumassa ca ||7|| disadesa vavatthanam saddassa na bhaveyya ca | siya ca sadda bhedissa sakanne sarapatanan’ti ||8|| In 3c Burmese reading is ghanta^ for ghana^. In 7d pakhumassa is Siamese reading. while in the Ceylone edition referred to it is bhamukassa. PA (II. 5; pp. 51-60) has a long discussion which begins as follows : idam idanim manag mimamsamahe. prapyakarinindriyany aprapyakarini veti tatra prapyakariny eveti kana- bhaksaksapadamimamsakasamkhyah samkhyanti. caksuhsrotretarani tani tatheti tatha- gatah. caksurvarjyaniti tu tatha syadvadavadatahrdayah. AK, I. 43c-d : mig dan yid dan rna ba ni | yul dan ma frad | (=apraptarthany aksimanah- srotrani). See AKB and AKV with Poussin’s note, loc. cit. ; NS, III. 1. 44 ff. ; NK, P. 23.##} @187 314 api ca | yadi cakṡurgatvā rūpaṃ{1 ##Tib. gzugs; HPS visayam.##} paśyati tatkiṃ drṡṭvā taddeśaṃ{2 ##Tib. dehi yul du; HPS ^kim visayam drstva visayadesam for ^kim^ desam.##} gacchatyutādrṡṭvā |{3 ##Tib. ad. tatah kim (de las cir hgyur).##} ubhayathāpi doṡa iti pratipādayannāha— gatena na guṇa: kaścidrūpaṃ drṡṭvākṡi yāti cet | draṡṭavyaṃ niyameneṡṭamiti vā jāyate vrthā ||14|| yadi rūpaṃ drṡṭvā rūpadeśaṃ cakṡuryātīti kalpyate gatena tena gamanena cakṡuṡo na kiñcitprayojanam | viṡayadarśanārthaṃ cakṡuṡo gamanam | sa ca viṡaya:{4 ##After it Tib. ad. tat (de).##} pūrvamevehasthena drṡṭa iti na kiñcidgamanasya prayojanam | athādrṡṭvā gacchati | tadā didrkṡitaviṡayadarśanaṃ niyamena na prāpnoti | adrṡṭvā hyandhasyevānabhilakṡita- deśagamanāddraṡṭavyasya niyamena darśanaṃ na prāpnoti ||14|| 315 athaitaddoṡaparijihīrṡayā yadi- | @188 grhṇīyādagataṃ cakṡu: paśyetsarvamidaṃ jagat | yasya nāsti gatistasya nāsti dūraṃ na cāvrtam ||15|| yo hi manyate cakṡu: śrotraṃ{1 ##HPS ^srotramano^.##} mano’prāptaviṡayamityāgamā{2 ##AK. I. 43 : apraptarthany aksimanahsrotrani (mig dan yid dan rna ba ni | yul dan ma phrad^ ||).}daprāpta- viṡayameva cakṡuriti taṃ pratyucyate | prāptakāritāmātrapratiṡedhaparatvādāgamasya tāvadavirodha: | kvacidvidhe: prādhānyaṃ yatra tasyāvirodha: | kvacitpratiṡedhasya prādhānyaṃ yatra tadavirodha:{3 ##Tib. de mi hgal baho; HPS tedvirodhah.##} | tadatra vidhe{4 ##Tib. vicarasya (rnam par dpyad pa) for vidheh.##}rasambhavātprāptakāritāpratiṡedhamātreṇā- prāptaviṡayatvaṃ vyavasthāpyate | vidhimukhena tvaprāptaviṡayatve kalpyamāna ihasthameva cakṡu: sarvaṃ jagatpaśyet | {5 ##Tib. ad. evam (hdi lta).##}yasya hi gatirnāsti tasya kuto dūram | samīpastho’pi hyanenārtho’gatvā draṡṭavyo vidūrastho{6 ##So Tib.; HPS ^sthe.##}’pīti dūrakrto’pi viśeṡo na syāt | yadā cāgatvā paśyati tade{7 ##Tib. dehi tshe ; HPS tad iha^##}hasthamiva vidūrastha{8 ##Tib. thag rin po na gnas pa; HPS ^duram api.##}mapi paśyet | gatau hi satyāmāvrte gati{9 ##Tib. om. gati-.##} vighātādāvrtaṃ nekṡata iti yuktam | yadā tvagatvā draṡṭavyaṃ tadāvrte gatipratibandhābhāvādanāvrta iva darśanaṃ syāt ||15|| 316 yadi ca darśanasvabhāvaṃ cakṡu: syāttadā svabhāvasya sarvatraivāvyāghātāt svarūpamapi paśyet | tathā hi loke- | svabhāva: sarvabhāvānāṃ pūrvamātmani drśyate | grahaṇaṃ cakṡuṡa: kena cakṡuṡaiva na jāyate ||16|| @189 yathā campakamallikādiṡu{1 ##Tib. campakotpaladikusumanam (me tog tsam pa ka dan ut pa la la sogs dag gi).##} saugandhyaṃ pūrva svāśraya evopalabhyate paścāttatsamparkāttailādiṡvapi | yathā cāgnerauṡṇyaṃ svato’vasthitaṃ{2 ##Tib. ran la gnas pahi; HPS ^vyava^ for `va^.##} tadyogāt parato{3 ##Tib. paratmato^ (gz’an gyi bdag nid la).##}’pyupalabhyate | evaṃ yadi cakṡurdarśanasvabhāvaṃ{4 ##Tib. mig blta bahi ran bz’in du; HPS caksusor darsanasvabhavyam.##} syāttadā svātmaneva tāva{5 ##Tib. om. tavad.##}ddarśanaṃ syāt | kasmātpunaścakṡuṡo grahaṇaṃ cakṡuṡaiva na bhavati | bhāvānāṃ svabhāvasya ca svātmanyeva prathamataraṃ vidyamānatvāccakṡuṡaiva cakṡuṡo grahaṇaṃ nyāyyam | na cakṡu: svātmānaṃ paśyatīti loṡṭādi{6 ##Tib. kharadi^ (bon bu la sogs). According to Skt. the Tib. reading should have been sa gon for bon bu.##}vat paradarśanamapyasya na sambhāvyate ||16|| 317 yastu manyate na kevalasya cakṡuṡo rūpadarśanasāmarthyamasti | api tu trayāṇāṃ cakṡūrūpacakṡurvijñānānāṃ sāmagryāṃ satyāṃ rūpadarśanaṃ bhavatīti | tadapyasāram | yasmāt- | cakṡuṡo’sti na vijñānaṃ vijñānasya na darśanam | ubhayaṃ nāsti rūpasya tai rūpaṃ drśyate katham ||17|| cakṡu ṡastāvadvijñānaṃ nāsti | na hi cakṡurviṡayaṃ jānātyavijñāna- svarūpatvāt | bhautikaṃ hi cakṡu: | tasya jaḍ+atvādviṡayabodho{7 ##In X read rtogs for rtog.##} na sambhāvyate | evaṃ cakṡuṡo’sti na vijñānam | nāpi vijñānasya darśanamasti | {8 ##For vijnanam^-sadbhavat Tib. na tad rupavat. kutas tasya darsanam. tan nastiti gatavan na pasyati (de ni gzugs can ma yin pa z’ig ste | de la lta ba ga la yod de med pas na son ba ltar mi mthon no ||).##}vijñānaṃ hi vijānāti na tu paśyati | yadi tu vijñānaṃ paśyettadā tasyāpi rūpadarśanaṃ syādvijñānasadbhāvāt |{8 ##For vijnanam^ -sadbhavat Tib. na tad rupavat. kutas tasya darsanam. tan nastiti gatavan na pasyati (de ni gzugs can ma yin pa z’ig ste | de la lta ba ga la yod de med pas na son ba ltar mi mthon no ||).##} rūpasya tūbhayamapi @190 nāsti | na vijñānamanavabodha{1 ##Tib. rtogs (X rtog) pahi ran bz, in ma yin pahi phyir. HPS ^jnanm avabodha^.##}svarūpatvāt | nāpi darśanaṃ rūpālocanābhāvāt{2 ##Tib. adarsanatmakatvat (lta ba ma yin pahi bdag nid can yin pahi phyir).##} | yadā caivamanyonyārthavikalānīndriyaviṡayavijñānāni tadā{3 ##Tib. om. it.##} tatsāmagryāmapi satyāṃ naiva tai rūpaṃ drśyata {4 ##Tib. om. iti^ sakyam.##}iti sambhāvayituṃ śakyam | {4 ##Tib. om. iti^ sakyam.##} rūpadarśanāṅgavikalatvādandha- samudāyavadityabhiprāya: | yadā caivaṃ rūpasya darśanābhāva{5 ##Tib. gzugs la lta ba med pa; HPS rupasyadarsanasambhavat.##}stadā ko nāmārhati tattvavidrūpaṃ drśyata iti vaktuṃ draṡṭuṃ vā ||17|| 318 yathā ca tattvavinnā{6 ##In X read rig (=vid) for rigs.##}rhati rūpaṃ draṡṭumevaṃ śabdamapi śrotuṃ nārhati | rūpadarśanavacchabdaśravaṇasyāpyasambhavāt |{7 ##Tib. med pahi phyir (abhavat).##} iha yadi śabda: śrūyate sa śravaṇadeśaṃ samprāpto vā śrūyetāsamprāpto{8 ##In Tib. a.(ma) of asamprapatah is left out.##} vā | yadi tāvatsamprāpta: śrūyate sa śravaṇadeśaṃ vrajañchabdaṃ kurvāṇo vrajati{9 ##Tib. hgro ba; HPS vrajan.##} ni:śabdo vā | tatra yadi pūrva: kalpastadā- na vaktā jāyate kena śabdo yāti bruvan yadi | atha yātyabruvaṃstasmin pratyaya: kena jāyate ||18|| tataśca vaktrtvāddevadattavacchabdo’sau{10 ##Tib. om. asau.##} na bhavati | athābruvan yāti tadā tasmiñchabde ni:śabde vrajati śabdo’yamiti kasyāvasāyo bhavet | na cāgrhītasyāsyāstitvamiti na yuktametat ||18|| 319 kiñcānyat- | @191 prāptaścedgrhyate śabda: tasyādi: kena grhyate | na caiti kevala: śabdo grhyate kevala: katham ||19|| yadi śrotrendriyasthānaṃ prāpta: śabdo grhyate tasyādi: kena grhyate | {1 ##Tib. dehi dan po gan gis hdzin; HPS om. tasya^ te.##} prāptagrāhitvācchrotrasya śabdasyādergrahaṇaṃ nāsti | na cānyadindriyaṃ tasya grāhakaṃ sambhavatīti{2 ##For sambhava^ Tib. bhava^ (yin pas).##} naiva kenacidasyādi{3 ##In X read dan po for dban po.##}rgrhyate | tataścāgrhyamāṇatvācchabda evāsau na{4 ##Tib. ^scagrhito’rtho’sau sabda eva na^ (dehi phyir ma bzun bahi don de ni sgra nid du mi hgyur ro).##} bhavatītyabhiprāya: | {5 ##Tib. ad. evam (de ltar). and –dravyatmakatvat (bdag nid) for-drayakatvat.##}navadravyakatvācca {6 ##HPS ad. sabda-.##}paramāṇor na caiti kevala: śabda: | bhavatā ca śabdamātrameva śrotreṇa grhyate na gandhādaya iti na yujyate | yadvā{7 ##Tib. ekadha (rnam pa gcig tu), and ad. srotrena (ran).##} śabdasyāgrahaṇamastu | yadvā {8 Tib. yan na, translated by atha va.##} gandhādayo’pi grhyantām | na caitadevamiti na prāptaviṡayatvaṃ śabdasya ||19|| 320 atha yadetaduktaṃ prāptaścedgrhyate śabdastasyādi: kena grhyate | iti | yadi tasyādirna grhītastadā ko doṡa iti | ayaṃ doṡo yadasya śabdatvameva viśīryate | tathā hi- | yāvanna śrūyate śabdastāvacchabdo na jāyate | aśabdasyāpi śabdatvamante tacca na yujyate ||20|| yo na śrūyate so’śrūyamāṇatvādgandhādivacchabda eva na bhavati | atha manyase yadā śrūyate tadā śabdo bhaviṡyatīti | etadapyasambhāvyam | na hi @192 gandhāde: paścācchabdatvaṃ drṡṭam | tadvadevāsyāpyaśabdasya{1 ##Tib. sgra med pa; HPS sabdasya for asabdasya.##} paścācchabdatvamayukta- miti ||{2 ##Here in Tib. follows a passage not to be found in Skt. of HPS.##} 20|| 321 evaṃ tāvadindriyāṇāṃ viṡayagrahaṇāsāmarthyamudbhāvya manaso’pi viṡayagrahaṇāsāmarthya mudbhāvayannāha-| viyuktamindriyaiścittaṃ kiṃ gatvāpi kariṡyati | evaṃ satīha jīvo’yamanaska: sadā na kim ||21|| yadi cittaṃ viṡayadeśaṃ gatvā viṡayaṃ paricchinattīti kalpyate tadayuktam | ihedaṃ cittamindriyasahitaṃ vā viṡayadeśaṃ gacchetkevalaṃ vā | na tāvadindriyasahitaṃ yāti | indriyāṇāṃ deha eva sadā sannidhānāt | gamane ca sati dehasya nirindriyatvaprasaṅgāt | atha kevalaṃ gacchati tadāpi viyuktamindriyaiścittaṃ kiṃ gatvāpi kariṡyati | na hi cakṡurādīndriyadvāratiraskrtasyāsya rūpādidarśanasāmarthya masti | andhādīnāmapi darśanādisadbhāvaprasaṅgāt | athāpi kathañcidviṡayadeśagamanenārtho- palabdhirasya parikalpyate tadāpyarthabodhāparyavasānatvādanivrtti:{3 ##Tib. don rtogs pa mthar thug pa med pahi phyir mi ldog par hghyur ro || HPS tadapy aparyyavasanatvad arthabodhasyanivrttau satyam.##} | evaṃ satīha jīvo’yamamanaska: sadā na kim || acintaka evātmā sarvakālaṃ prāpnoti | na cācintakasyātmatvaṃ{4 ##Tib. bdag nid; HPS ^atmakatvam.##} sambhāvayituṃ yuktam | stambhā{5 ##After stambha in Tib. there is one word more which could not be read in X.##}dīnāmapyātmatvaprasaṅgāt |{6 ##Tib. bdag nid du thal bar hgyur bahi phyir ro || HPS stambhadivad acintakatvat.##} tadevaṃ yuktyā vicāryamāṇānāmindriya[viṡayavijñānānāṃ sadrūpā]{7 ##HPS has here a lacuna; Tib. yul dan rnam pa ses pa rnams la yod pahi no bo |##} sambhavāt{8 ##Tib. abhavat (med pas).##} svarūpasiddhirasatī | yadi hyeṡāṃ svarūpasiddhi: syāttadopapattyā vicāryamāṇā @193 yathāsthitena svarūpeṇa sphuṭataramupalabhyaṃran | na copalabhyante | tasmātsvarūpaśūnyā iti siddham ||21|| 322 yadi tarhyeṡāṃ svabhāvo nāma{1 ##Tib. om. it as well as tarhi after yadi.##} nāsti tatkathameṡāṃ{2 ##Tib. de rnams kyi; HPS esa.##} viśeṡa- paricchedātmikā saṃjñā {3 ##HPS ad. padartha-.##}viśeṡavyavasthāhetutvenopadiśyate | ucyate | satsu padārtheṡu tadviśeṡaparicchedātmikā saṃjñā syāt{4 ##Tib. yukta (rigs) for syat.##} | yadā{5 ##Tib. gan gi tshe; HPS om. it.##} teṡāṃ{6 ##HPS ad. ca.##} padārthānāmasattvaṃ pra[tipādyate tadā tadvārā kuta:]{7 ##HPS has a lacuna ; Tib. bstan pa dehi tshe de rnams kyi sgo nas hdug^ ga la hgyur | ##} svarūpasiddhi: syāt | kiṃ khalveṡa viṡayapariccheda: sarvathā nāsti | na nāstīti | ni:svabhāvasya bhāvasya{8 ##Tib. ran bz’in med pahi dnos po yod pahi phyir | HPS svabhavasya vidya^ for nihsva^ bhavasya vidya^.##} vidyamānatvāt | tathā hi-| manasā grhyate yo’rtha: pūrvadrṡṭo marīcivat | sarvadharmavyavasthāsu sa saṃjñāskandhasaṃjñaka: ||22|| iha cakṡu: pratītya rūpañca cakṡurvijñānamutpadya nirudhyamānaṃ sahendriyaviṡayairnirudhyate | tasminniruddhe pūrvadrṡṭo{9 ##Tib. snar mthon bahi; HPS purvavaddrsto.##} yo’rtha: sa eva paścānmanasā grhyate | kathaṃ punarasannihitasya grahaṇaṃ sambhāvyata ityāha [marīcivaditi | yadyapi nālpamātramapi marī]{10 ##HPS marks here a lacuna. Tib. smig rgyu ltar z’es bya ba smros se smig rgyu la chu bag tsam kyan mod mod kyi |##}cikāyāṃ jalamasti api ca hetupratyayavaśāt pravartata eva jalākārasaṃjñā evamavidyamānasvarūpe’pi pūrva{11 ##Tib. om. purva.##}grhīte’rthe marīcyāmiva yad{12 ##HPS ad. here vikalpakam.##} vijñānamutpadyate tatsarvadharmavyavasthākāraṇam | sarvadharma- vyavasthākāraṇatvācca sa eva saṃjñāskandha ityuktastathāvidhasaṃjñāviśeṡasamprayogāt | saṃjñāvaśena ca sarvadharmavyavasthā vijñātavyā na puna: padārthasvarūpanibandhanā svabhāvasya sarvathāyujyamānatvāt ||22|| @194 323 yadyevamasti tarhi svabhāvata: saṃjñāskandha: | na hi tasminnasati{1 ##Tib. tatah (de bas na ni) for tasminn asati.##} sarvadharmavyavasthā śakyā kartumiti | ucyate | sāpi hi saṃjñā vijñānasamprayuktatvād vijñānavyatirekeṇā{2 ##In X read ma gtogs for ma rtogs.##}satī | tadapi ca vijñānaṃ saṃjñāvyatirekeṇā{2 ##In X read ma gtogs for ma rtogs.##}siddhatvāt svarūpato nāsti | ito’pi nāsti |{3 ##Tib. hdi las kyan [ma] yin te; HPS om.it.##} yasmāt- | cakṡu: pratītya rūpañca māyāvajjāyate mana: | vidyate yasya sadbhāva: sā māyeti na yujyate ||23|| na hi tadvijñānamutpādātprāgasti yadutpattikriyāśrayatvena pravarteta | satsvapi cakṡurādiṡu pratyayeṡu vijñānasya svarūpāsambhavāt{4 ##Tib. –abhavat (med par) for –asmbhabat. See p. 195, note 4.##} | utpatti- kriyāyā apravrtterutpādo na yujyate | utpadyate caitadvijñānamityata: kiṃ niścetuṃ pāryate’nyatra māyādharmatāyā: | uktaṃ hi{5 ##Tib. ad. vistarasah (rgya cher) `copiously.’##} bhagavatā- tadyathā bhikṡavo māyākāro vā māyākārāntevāsī [vā] caturmahāpathe vividhaṃ māyākarma vidarśayet | tadyathā hastikāyamaśvakāyaṃ{6 ##Tib.rtahi tshogs dan; HPS om. asva^.##} rathakāyaṃ patti{7 ##This word, patti-, could not be verified as the X is very illegible here.##}kāyaṃ ca{8 ##Tib. dan; HPS om. ca. Tib. ad. iti bahu (?) satam javate (z’es brgya cher hbyun z’in).##} | taṃ cakṡu ṡmān puruṡa: paśyennidhyāyedyoniśaścopaparīkṡeta | tasya taṃ paśyato nidhyāyato yoniśaścopaparīkṡamāṇasyāsatto{9 ##This should be the actual form. asattah=asat-tah. HPS asatah; Tib. yod pa ma yin par. See p. 195, 1.1.##}‘pyasya khyāyādriktato’pi tuccha- to’pyasārato’pi | tatkasya heto: | kimasmin māyākrte sāramastīti | evameva bhikṡavo{10 ##Tib. dge slon dag: HPS om. it.##} yatkiñcidvijñāna{11 ##Tib. ad. ucitam (run bar).##}matītānāgatapratyutpannamādhyātmikaṃ vā bāhyaṃ vaudārikaṃ vā sūkṡmaṃ vā hīnaṃ vā praṇītaṃ vā yadvā dūre yadvātyantike tadbhikṡu: paśyennidhyāyedyoniśaścopaparīkṡeta | {12 ##Tib. om. it.##}tatpaśyato nidhyāyato yoniśaścopaparīkṡa- @195 māṇasyāsatto{1 ##See p. 194, note 9.##}’pyasya khyāyādriktato’pi tucchato’pyasārato’pi tucchato’pyasārato’pi rogato{2 ##In X read nad for nas.##}’pi gaṇḍato{3 ##Tib. hbras. See MVt (Chinese-Sanskit-Tibetan Vocabulary) 9487.##}'pi śakhyato’pyaghato’pyanityato’pi du:khato'pi śūnyato’pyanātmato’pyasya khyāyāt | tatkasya heto: | kimasmin vijñānaskandhe sāramastīti | yathopalabhyate vicāryamāṇasya tathā svarūpāsambhavā{4 ##Tib. –abhavat (med pahi phyir). See p. 194, note 4.##} nmāyāyuvati{5 ##In X add ma after na chun. See MV, p. 46.##}prakhyaṃ vijñānamiti śakyamavasātum | tataśca sūktameva tat cakṡu: pratītya rūpañca māyāvajjāyate mana: | iti | yadi punarasya svarūpaṃ syāttadā svarūpato vidyate yasya sadbhāva: sā māyeti na yujyate || na hi{6 ##Tib. ad. purvavat.##} loke svabhāvādaśūnyā sadbhūtā{7 ##Tib. miston z’in yod par hgyur bahi; HPS sunya sambhuta.##} strī māyeti yujyate | evaṃ vijñānamapi svarūpato vidyamānatvānmāyopamaṃ na syāt | upadiśyate ca māyopamaṃ vijñānam | ato ni:svabhāvaṃ vijñānam | yadā ca ni:svabhāvaṃ vijñānaṃ tadā ni:svabhāvavijñānasamprayuktā saṃjñā ni:svabhāveti sthitam{8 ##Here in Tib. follow four verses quoted from some work the introductory line being uktam hi bhagavata (bcom ldan hdas kyis^ gsuns so ||). HPS om. them.##} ||23|| 324 atrāha | āścaryametat | na cendriyāṇāṃ kathamapi viṡayagrahaṇaṃ sambhāvyate utpadyate[ca]cakṡu: pratītya rūpāṇi ca vijñānamiti | ucyate | kimetadevāścaryaṃ tvayā drṡṭam{9 ##Tib. om. tvaya drstam.##} | idaṃ kiṃ nāścaryaṃ yanna niruddhānnānirudād{10 ##Tib. anirudhyamanad for aniruddhad (hgag bz’in pahi).##} bījādaṅkurodayo yujyate | utpadyate ca bījaṃ pratītyāṅkura: | tathā krtasyopa- citasya karmaṇo niruddhasya na kvacidavasthānaṃ sambhavati | {11 ##For krtasya^ sambhavati Tib. krtam upacitam karma nirudhyaticiram praptam na kvacid avatisthate (byas sin bsags pahi las hgags nas yun sin tu rin por lon pa la hgah yan gnas pa med mod kyi||).##} {12 ##Tib. ad. kintu (hon kyan).##}kalpaśatasahasrā{13 ##For kalpasatasahasra- Tib. anekakalpa- (bskal pa du mas).##}ntarita- nirodhādapi karmaṇa: sākṡā{14 ##Tib. vastutah (dnos su).##}dutpadyata eva phalam | ghaṭādayaśca svakāraṇāt tattvānyatvena{15 ##Tib. ad. vividham (rnam pa ltar).##} vicāryamāṇā na sambhavanti |{16 ##For na sambhavanti Tib. na bhavanti (yod pa ma yin mod).##} tathāpyupādāya prajñasyā madhūdakādīnāṃ{17 ##Tib. ^dakadugdhanam (ho ma).##} sandhāraṇāharaṇādikriyāniṡpādana{18 ##Tib. om. nispadana-.##}yogyā bhavanti | tadevam- | @196 yadā na kiñcidāścaryaṃ viduṡāṃ vidyate bhuvi | indriyāṇāṃ gatāvevaṃ tadā ko nāma vismaya: ||24|| kāryaṃ hi svakāraṇamanuvidadhaddrśyate | yathā{1 ##Tib. dper na; HPS om. it.##} gorgauraśvādaśva: śāle: śālirityādi{2 ##Tib. la sogs pa lta bu yin na; HPS ^ityadinam bhu^.##} | bhūtānāṃ rūpaśabdādīnāṃ ca vidhireṡa na drśyate{3 ##Tib. yujyate (rigs so).##} | tathā hi | kāyendriyagrāhyatvānmahābhūtānya{4 ##Before asravanani HPS ad. acaksusani.##}śrāvaṇāni | tebhyaścākṡuṡaṃ rūpaṃ śrāvaṇa: śabda utpadyata iti | parametadāścaryam | evaṃ ghrāṇādiviṡaye cakṡurādiṡu ca yojyam | atha vā naiveyamindriyāṇāmarthagatirvismayakāraṇam | yadi hīndriyāṇāmeva kevalamarthagatā{5 ##For –gatau Tib. dam pa (=sat) which does not give any suitable sense. One may read here rtogs as before.##}vetadvaicitryaṃ syāttadaitadvismayasthānam | yadā tu sarvameva yathoditena nyāyena jaga{6 ##In X for grol read hgro.##}dviduṡāṃ vismayakaramindrajālamiva tadā nedamāścaryam | pradeśavrtti hi kiñcidasambhāvanīyamupalabhyamānaṃ vismayakaraṃ jāyate na sarvatraiva tulyarūpam | na hyagnerauṡṇyaṃ vismayāyeti ||24|| 325 ata evāniyatasvarūpatvādyathāpratyayaṃ tathā tathā viparivarta- mānatvādviduṡām- | @197 alātacakranirmāṇasvapnamāyāmbucandrake: | dhūmikānta:pratiśrutkāmarīcyabhrai: samo bhava: ||25|| || yogācāre catu:śataka indriyārthabhāvanāsandarśanaṃ nāma trayodaśaṃ prakaraṇam ||13|| yathā sajvalana{1 ##Tib. me dan bcas pahi; HPS sajalasya.##}syendhanasyāśubhrāmyamāṇasya tadgatadarśanaviparyāsa- nibandhanatvāñcakrākāropalabdhirbhavati | na ca tatrāsti cakrasvarūpaleśo’pi | yathā ca {2 ##Tib. sprul pahi tin ne hdzin gyi rkyen las byun bahi bud med dag yod par bgyur bahi bud med rnams itar hdod chags can rnams la kun nas non mons pahi rgyur hgyur z’in || thub pa rnams kyis sprul pahi tin ne hdzin gyi sto bs kyis sprul pahi thub pahi ran gi no bo med cin yod par gyur pahi thub pahi ran bz’in dan bral ba rnams bden par gyur pahi thub pa dag ltar skye ba ma lus pahi yid kyi mun pa hjoms pa na sems can rnams kyi mtho ris dan byan grol gyi lam gyi rgyur hgyur la || HPS nirmananisamadhivisesapratyayasamudbhu- tani vicitrakriyavisesanispadanat sadbhutayogisamjnadarsanamanoviparyasad utpadayanti.##}[nirmitā: samādhipratyayasambhūtā: striya: sadbhūtā: striya iva kāmināṃ saṃkleśaheturbhavanti | munibhirnimāṇasamādhibalenā nirmitamunisvarūpā: sadbhūtamunisvabhāvarahitā [api]sadbhūtā munaya iva sattvānāmaśeṡajanmamano’ndhakāro- nmūlanena svargāpavargamārgaheturbhavanti |]{2 ##Tib. sprul pahi tin ne hdzin gyi rkyen las byun bahi bud med dag yod par hgyur bahi bud med rnams itar hdod chags can rnams la kun nas non mons pahi rgyur hgyur z’in || thub pa rnams kyis sprul pahi tin ne hdzin gyi sto bs kyis sprul pahi thub pahi ran gi no bo med cin yod par gyur pahi thub pahi ran bz’in dan bral ba rnams bden par gyur pahi thub pa dag ltar skye ba ma lus pahi yid kyi mun pa hjoms pa na sems can rnams kyi mtho ris dan byan grol gyi lam gyi rgyur hgyur la || HPS nirmananisamadhivisesapratyayasamudbhu- tani vicitrakriyavisesanispadanat sadbhutayogisamjnadarsanamanoviparyasad utpadayanti.##} te tu cittacaittendriya{3 ##Tib. om. –indriya-.##}rahitatvānna sadbhūtā:{4 ##HPS ad. yoginam.##} | yathā ca nidrā{5 ##Or svapna-. Tib. gnid ; HPS siddha-.##} samprayuktavijñānasamāyuktātmabhāvapratyaya: svapnātmabhāvo jāgradātmabhāva ivātmani snehaviparyāsanibandhana: | sa cāsadbhūta: prabuddhasya tathā darśanābhāvāt | yathā ca māyākārayantranibandhanā māyākrtayuvatayastatsvarūpānabhijñānāṃ{6 ##For kyis in rnam par mi ses pa rnams kyis in X read kyi.##} cittamohanaparā eva sadbhūtastrīśūnyā jāyante | yathā ca jalacandra: sadbhūtacandraśūnya: pratītyasamutpādabalāttathotpadyamānaścandraviparyāsanibandhano bhavati bālānām | yathā ca pratītyasamutpādabalādeva tathāvidhakāladeśanimittāni pratītya dhūmikā jātā vidūrasthānāṃ sadbhūtadhūmaviparyāsanibandhanā bhavati | yathā ca girigahvara{7 ##Tib. tshan tshin (gahana).##}kandarā{8 ##Tib. kandaradari (ri khrod kyi sul dan).##}dīnā{9 ##Tib. rlun gi zab rnams kyi (=vatagambhiranam ?). For giri^ dinam HPS girighvaro- daradinam.##}manta: pratiśrutkā pratītya{10 ##Tib. om. it.##} jāyamānā sadbhūtaśabdābhimānaṃ janayati janānām{11 ##Tib. skye bo rnams la; HPS avidusam.##} | yathā ca marīcikā deśakālaviśe ṡasannihitādityaraśmi- pratyayā{12 ##For pratyaya Tib. in X rten for which read rkyen.##} jalasvarūpaviviktā vidūrasthānāṃ jalaviparyāsaṃ janayati | yathā cābhrāṇi @198 vidūrata: parvatādyākāraṃ viparyāsamupajanayanti | evamaviduṡāṃ{1 ##In X add mi before mkhas.##} yathāvatpratītya- samutpādasvabhāvākuśalānāmavidyāviparyāsākṡiptakarmapratyayo vijñānādijanma- saṃsāra:{2 ##Tib. hkhor ba (hkhor ba rnam par ses pa la sogs pahi skye ba); HPS ^janmasagarah.##} saha bāhyena bhājanena{3 ##Tib. phyi rol gyi snod dan bcas par; HPS sa bahyena^.##} [jāyamāno’lātacakrādiva]{4 ##Tib. skye bz’in pa mgal mehi hkhor lo la sogs pa ltar. HPS has a lacuna here.##} nmrṡāmoṡadharmaka: svabhāvaśūnya eva san bālajanavisaṃvādaka: pratibhāti | viditadharmasvabhāvāśca sarvatraiva saṅgapari[kṡayādvimuktimāśritā]{5 ##Tib. zad pas rnam par grol ba la brten par.##}bhavantīti sthitametadalātacakrādiva- nni:svabhāva: saṃsāra iti ||^ {6 ##The Skt. text as in HPS ends here, but in Tib. follows here a long passage.##} 25||{7 ##The Karika is quoted in MV, pp. 173, 552. Cf. (i) mayamaricisvapnodakacandrapratisrutkapratibh-sopamasarvadharmanayavati- rnah. LV, X, p. 181. (ii) pratibhasabim bamayabhra’ maricya supiacna tu | alatacakragandharvaprati- srutkasamodbhavah || LA. IX, 173. (iii) gandharvanagarasvapnamayanirmanasadrsah | Op. cit. X, 144. See MV, pp. 334, 419. 1 In (ii) the printed text reads ^mayabha^ for mayabhra^.##} @199 antagrāhapratiṡedhabhāvanāsandarśanam 326 atrāha | yadi pratītyasamutpannatvādalātacakrā{1 ##Before –adi^ Tib. –nirmanasvapna- (sprul pa dan rmi lam).##}divanni:- svabhāvo bhava: kasya tarhīdānīṃ{2 ##Tib. om. idanim.##} svabhāvo’stu | na kasyacitpadārthasya svabhāva: śakya: kalpayitum | tathāvidhasya padārthasya sarvathānupalabhyamānatvāt | tathā hi-| āyattaṃ yasya bhāvasya bhavennānyatra kutracit | sidhyettasyāstitā nāma kvacitsa ca na vidyate ||6|| yadi hi kasyacitpadārthasya niṡpattau kvacitkiñcidāyattaṃ na syāttadāsyāparāyattasya{3 ##Tib. ad. bhavasya (dnos po).##} svatantrasya svata eva vyavasthitatvātsvabhāvato’stitvaṃ kalpayituṃ yuktam | na tveṡa sambhavo’sti yaddhetupratyayajanmanāṃ parāyattatā na syāt | ahetuko vā padārtha: kaścitsambhavediti | yataścaivaṃ nirhetuka [tva-]{4 ##Literally Tib., too, has no –tva- (nid), but it is to be supplied as HPS has done.##} prasaṅgāt kasyacit{5 ##In X read hgah z’ig for hgahi rin (?).##}padārthasya kvacitsvarūpaṃ nāsti tasmānnāsti kasyacitsvabhāva: | svabhāvābhāccālātacakrādi{6 ##Tib. hkhor lo la sogs; HPS om. –adi-.##}vannāsti svabhāvasiddhi{7 ##According to Tib. the compound is to be explained as svabhavena siddhih (ran bz’iin gyis grub pa). One may, however, read gyi for gyis.##}riti sthitam ||1|| 327 yadi cāmī padārthā alātacakrādi{8 ##Before –adi- Tib. ad. –nirmana- (sprul pa).##}vad visaṃvādakā{9 ##Tib. bslu bas; HPS vaisamvadaka visamvadakatvad avastuka.##} ityavastukā na syustadā niyatamupapattyā vicāryamāṇā jātarūpādivatspaṡṭatara- @200 mupalabhyamānasvarūpā: syu: | na caite vicārāgnisaṃtāpitā viparyāsa{1 ##Tib. ad. –matra- (tsam) after viparyasa-.##} nibandhanatvāt svarūpābhāvaṃ nāsādāyanti | na hi vastūpapattirahitaṃ{2 ##Tib. dnos po ni hthad pa dan bral ba ma yin te | HPS ^vastupapattyapi.##} yujyate{3 ##Tib. om. it.##} | sarvathā tasya visaṃvādakatvāt{4 ##Tib. avisamvadaktvat (mi bslu ba nid yin pahi phyir).##} | ata evācāryo vastubhiniveśaśithilīkaraṇāyāta: paraṃ{5 ##In X read chad for ched.##} yathā ca ghaṭādīnāṃ svarūpaṃ na sambhavati tathopapattimāha- | rūpameva ghaṭo naikyaṃ ghaṭo nānyo’sti rūpavān | na vidyate ghaṭe rūpaṃ na rūpe vidyate ghaṭa: ||2|| iha yadi ghaṭo nāma kaścitpadārtha: syātsa{6 ##In X read de for da.##} darśanendriya- grāhyatvādrūpādbhedena vā parikalpito’bhedena{7 ##In X add tha between mi and dad.##} vā | tatra tāvad rūpameva ghaṭo naikyam | na yadeva rūpaṃ sa eva ghaṭa iti rūpaghaṭayoraikyaṃ na bhavati{8 ##Tib. sambhavati (srid).##} | yadi hi rūpaghaṭayoraikyaṃ syāttadā yatra yatra rūpaṃ tatra tatra [ghaṭa i]{9 ##HPS; and it is supported by Tib. (bum paho z’es).##}ti sarvatraiva rūpe ghaṭa: syāt | pākajaguṇotpattau rūpavināśe ghaṭavināśa: syāt | na caitat sambhavatīti rūpameva ghaṭa iti nāstyekatvam | athaitaddoṡaparijihīrṡayā rūpādanyo ghaṭo rūpavān parikalpyeta tadyathārthāntarabhūtairgomirgomān devadatta iti | etadapyayuktam | yasmād{10 ##Tib. tatha hi (hdi ltar).##} ghaṭo nānyo’sti rūpavān | yadi rūpādanyo ghaṭa: syātsa{11 ##Tib. de; HPS svarupa^.##} rūpanirapekṡo{12 ##In X read bltos or ltos for rtog.##} grhyeta | na hi gobhyo vyatirikto devadatto govyatirekeṇa na grhyate | tadvadghaṭo’pi rūpanirapekṡo grhyeta | na ca grhyata ityato rūpaṡyatirikto ghaṭo nāsti | yadā ca nāsti kathamavidyamāna{13 ##Tib. yod pa ma yin pa; HPS asamvidyamana^.##}stadvattayā grhyate | na hyavidyamāno vandhyātanayo gomāniti @201 vyapadiśyate | evaṃ rūpavān ghaṭa ityapi na yujyate | anyatvāsambhavādveva ca rūpaghaṭayorādhārādheyakalpanāyā api nāsti siddhiriti{1 ##In X read grub for gyur.##} na vidyate ghaṭe rūpaṃ na rūpe vidyate ghaṭa: || rūpaghaṭayoranyatve sati ghaṭe rūpamiti syātkuṇḍa iva dadhi | {2 ##Tib. ril bar (X la bar) z’on dan z’o ltar=kunde kundadadhivat.##} rūpe’pi ghaṭa iti syātkaṭa iva devadatta: | na cetatsambhavatīti nāsti ghaṭa: svabhāvata: | yasya ca nāsti svabhāva {3 ##Tib. wrongly ad. na (min).##}upalabhyate ca tadalātacakrādivatsvabhāvaśūnyam | yathā ca ghaṭa: svabhāvato nāsti tathā sarvabhāvā api svabhāvato mrgyamāṇā na santīti siddhā bhavatyalātacakrādi{4 ##Before –adi Tib. ad. -nirmana (sprul ba).##}prakhyatā bhavasya ||^2|| 328 atrāhureke | yadyapi rūpaghaṭayo[ranyatvaṃ na sambhavati tathāpi bhāvagha]{5 ##Tib. gz’an nid mi srid mod kyi | de lta na yan dnos po dan bum pa gnis la |##}ṭayoranyatvamasti | yasmādanya eva ghaṭo’smāka{6 ##Tib. ad. darsane (ltar na).##}manyaiva{7 ##Tib. gz’an nid; HPS anyathaiva.##} ca sattā | sattā ci nāma mahāsāmānyaṃ{8 ##See Haribhadra’s vrtti on the Nyayapravesa (GOS), p. 29 : tatra param satta bhavo mahasatteti cocyate. Generally it is known as parasamanya. See Pra- sastapada -bhasya with the Nyayakandali, pp. 311-313.##} ghaṭaśca viśeṡa: | dravyaṃ{9 ##Tib. ad. tasya(de ni). Accorcing to it the sentence is: ^ghatas ca viseso dravyam | tasya sattayogat^ (^la bum pa ni khyad par gyi rdzas yin la | de ni yod pa dan hbrel ba las^ |).##} sattāyogātsaditi vyapadiśyata iti |{10 ##It refers to the Vaisesikas.##} tān pratyucyate— | vailakṡaṇyaṃ dvayordrṡṭvā bhāvādanyo ghaṭo yadi | na, {11 ##The actual reading in HPS is ghatad anyo no bhavo’pi. But it does not give any suitable sense, nor is supported by Tib.##}bhāvo’pi ghaṭādanyo kimevaṃ na bhaviṡyati ||3|| ghaṭādidravyāṇāmanupravrttilakṡaṇatvātsāmānyaṃ{12 ##HPS samanyo.##} bhāva: | vyāvrtti- lakṡaṇatvācca ghaṭo viśeṡalakṡaṇa iti | yadi tayorvailakṡaṇyaṃ bhāvaghaṭayordrṡṭvā @202 bhāvādanyo ghaṭo bhavatyevameva vailakṡaṇyādbhāvo’pi kimarthaṃ ghaṭādanyo{1 ##Tib. dnos po yan bum pa las ; HPS ^vailaksanyad ghatad api kimartham bhavo’nyo.##} na bhaviṡyati |{2 ##In the second half of the karika there are two negatives, but the commentary in both the texts, Skt. and Tib., takes only one of them. The karika may be explained as follows: If you say having seen the diverseness of them two that the ghata is different from bhava, then we may reply : no ; for in that case why is it that bhava, too, will not be different from ghatā#} tataścānyabuddhidhvanipravrtti{3 ##Tib. om. pravrtti.##}nimittamanyatvamaparamanupravrttilakṡaṇaṃ na kalpayitavyam | vailakṡaṇyādevānyabuddhidhvanipravrrttisiddhe: | kalpyate cāpara- manyatvamiti |{4 ##Tib. om. iti. See note 5.##} nāsti tarhi{5 ##HPS anyatvam iti nasti | tarhi bhava^ |. Tib. ^anyatvam atha bhavaghatayor^ anyatvam nasti | tatah^. (gz’an nid^ | ho na dnos po dan bum pa dag la^ gz’an nid yod pa ma yin no | dehi phyir^ |).##} bhāvaghaṭayorvailakṡaṇyāpekṡamanyatvam | tataśca yaduktaṃ{6 ##Tib. om.yad uktam.##} vailakṡaṇyaṃ dūyordrṡṭvā bhāvādanyo ghaṭa iti tanna | yathā ca bhāvo’nupravrttilakṡaṇatvādghaṭādanya evamanyatvamapyanu- pravrttilakṡaṇatvādghaṭādanyatsyāt | na ca tasyānyatva syāparamanyabuddhidhvani- pravrttinimittamasti | yadi syādanyatvānāmaparyavasānadoṡa: syāt | atha vinai- vānyatvenānyabuddhiranyatve bhavati | tadvadevānyatrāpi sambhāvyatāmityalamanyatvenā- kiñcitkareṇa kalpitena | asati cānyatve nāsti kutaścitkasyacidanyatvamiti siddham | api cedaṃ cintyate | kimbhūtāyā: sattāyā anyatvena yogo’stu | kimanyabhūtāyā ananyabhūtāyā vā | yadyanyabhūtāyāstadā vyartho’nyatvena yoga: | athānanyabhūtāyā: | evamapi viruddhenānyatvena yogādanyatvena yogo na prāpnoti | anyatvābhāvācca ghaṭādanyo bhāva iti na yujyate | tataśca{7 ##Tib. om. it.##} loke viparyāsaṃ pramāṇīkrtya ghaṭatvarūpameva sadbuddhidhvanipravrttinimittatvādbhāva iti vyavasthāpyate | tasya ca rūpāccaturdhā vicāryamāṇasya{8 ##Tib. vica ryamane (dpyad pa na).##} nāsti svabhāva iti tattvavidapekṡayālāta- cakrādivatsvabhāvaśūnyo ghaṭa iti siddham ||3|| 329 atrāha | vidyata eva ghaṭo guṇāśrayatvāt | na hyasan guṇāśrayo drṡṭa: | bhavati ca guṇāśrayo ghaṭa: | eko ghaṭo dvau ghaṭāviti | ekatvādayo guṇapadārthasaṃgrhītā ghaṭaśca{9 ##Tib. bum pa ni; HPS ghatas ca.##} dravyam | dravyāśrayitvaṃ ca guṇānāṃ sambhavatīti | ato guṇāśrayatvādastyeva ghaṭa iti | atrocyate | tvanmatena–| @203 eko yadi ghaṭo neṡṭo ghaṭo’pyeko na jāyate | na cāyaṃ samayoryogastenāpyeko na jāyate ||4|| padārthabhedādyadyeko ghaṭo na bhavatīti manyase ghaṭo’pi tarhyeko na bhavati | yathaikatva{1 ##Tib. ad. idam (de).##}mekasaṃkhyā ghaṭo na bhavatyevaṃ dravyatvenaikasaṃkhyāyā: prthagbhūta- tvādghaṭo’pyeko na bhavati | dvitvā{2 ##Tib. dvitvadivad (gnis nid la sogs pa bz’in no).##}diti bhāva: | api cāsya{3 ##Tib. om. asya.##} ghaṭasyaika- rūpasya vaika{4 ##HPS ca for va.##}saṃkhyā parikalpyate{5 ##HPS ^kalpe vaneka^.##}’nekarūpasya vā | yadyekarūpasya tadā vyarthaivaikatvakalpanā | athānekarūpasya tadāpi viruddhatvādayuktaiva | tasmālloke ghaṭasvarūpasyaivāsannihitārthāntarasyaika[tva]kalpanā vijñeyā | atha dravyāśrayiṇo guṇā iti krtvaikatvayogādghaṭa evako bhavati na tvekatvaṃ ghaṭo{6 ##Tib bum par; HPS, byartha (7).##} bhavatīti{7 ##Tib. ad. iti or iti cet (z’es na).##} | atrocyate na cāyaṃ samayoryogastenāpyeko na jāyate || yogo nāma samayoreva na viṡamayo: |{8 ##Tib. ad. yatha yogo dvistha ity ubhayor api bhratror bhratrtvasambandha iti na kincid anucitamiva. ekaghatau tu na samau, ghata evaikatvayogad, ekatve ca ghatayogat. guna dravyasrayina ity abhyupagamat (dper na ldan pa gnis la gnas pas spun gni ka la yan spun zia nid dan hbrel ba yin gyi gan yan run ba ni ma yin pa bz’in no || gcig dan bum pa gnis ni mtshuns pa ma yin te | bum pa kho na gcig nid dan ldan pahi phyir la gcig nid bum pa dan mi ldan pahi phyir te | yon tan rnams ni rdzas la brten paho z’es khas blans pahi phyir ro ||).##} tatraikaguṇo drṡṭo ghaṭa: |{9 ##Tib. mthon la bum pa ni ; HPS ghata’s ca dravyam.##} dravyaguṇayośca samatā yasmānna bhavati tasmāttayoryoga eva na bhavati | yogābhāvāt tatra yadiṡṭamaketvayogādghaṭa evaiko bhavatīti tanna | yadi cātra yogo drṡṭastadaikenāpi ghaṭasya yoga: syādghaṭenāpyekasya | {10 ##After tada Tib. ghatasyapy ekena yogo ‘sparsasyapy anekenayogah syat (bum pa yan geig dan idan par hgyur ba ma rig kyan du ma ldan par hgyur na||).##} sa ca naivaṃ sambhavatīti{11 ##Tib. srid pa yan ma yin pas; HPS bhavatiti.##} yoga evānayornopapadyate{12 ##Tib. na bhavatiti (med pas) for nopa^.##} | yogābhāvācca{13 ##Tib. om. it.##} naivaiko ghaṭo bhavatīti na ghaṭo’pyeka iti | @204 tadatra pūrvārddhena kārikāyā{1 ##Tib. om. it.##} yogamabhyupetya dūṡaṇamuktam | uttarārddhena tu yogāsambhave{2 ##Tib. yogasambhavena, lit. yogasambhavadvarena (ldan pa mi srid pahi sgo nas.).##} dūṡaṇamuktam | apiśabdaśca dūṡaṇakāraṇasamuccayārtho draṡṭavya: ||4|| 330 api cedamayuktataraṃ parasamaye drśyate yaddravyāśrayiṇo guṇā vyavasthāpyante na guṇāśrayiṇo viśeṡaguṇā: | yujyate ca guṇānāmapi guṇāśrayitvam | iha yatparimāṇo ghaṭasta dāśrayiṇāpi{3 ##Tib. dehi rten can gyi; HPS tadasrayenapi.##} rūpeṇa tāvataiva bhavitavyam | tataśca dravyavadrūpasyāpi mahattvaṃ prāpnotīti—| yāvaddravyaṃ yadā rūpaṃ tadā rūpaṃ mahanna kim | samayo jāyate vācya: prativādyaparo{4 ##Mark that apara does not mean here ‘other’ as is generally known, but ‘not other’ na parah). The Tib. is very clear : gz’an min=na parah.##} yadi ||5|| yadā yāvaddravyaṃ yāvān dravyasyāyāma{5 ##In X read dkyus (ayama) for kyis.##}vistārātmaka: sanniveśa- stāvadrūpaṃ rūpasyāpi tāvānevāyāmavistārātmaka: sanniveśa iti pareṇābhyupagamyate{6 ##Tib. lit. abhyupagamakale (khas blans pahi tshe).##} tadā niyatamaṇumahati dravye rūpeṇāpi tatrāṇumahatā bhavitavyam | tatkiṃ nu{7 ##HPS na.##} khalvatra kāraṇaṃ yaddravyava{8 ##Tib. rdzas bz’in du^, HPS dravyarupasya.##}drūpasyāṇumahattve neṡyete | atha syādrūpaṃ guṇo’ṇutvaṃ mahattvamapi ca guṇa eva | na ca guṇe guṇasya sanniveśo bhavatīti samaya evo’smākam | tataśca yadyapi yāvad dravyaṃ rūpamapi tāvadeva tathāpi siddhānta- virodhabhayādrūpasyāṇutvamahattve na sta iti | ucyate | samayo jāyate vācya: prativādyaparo yadi || yadi hi tava svayūthya eva prativādī syāttaṃ nirvatayituṃ yuktaṃ tava siddhāntābhi- dhānam | tasya taṃ bādhituṃ sāmarthyāt |{9 ##As supported by Tib. (de la gnod par nus pas). HiyPS tad adhitum asamarthyat.##} yadā tu prativādī parastaṃ{10 ##In X read yin na ni de la for what appears there to bebn la mid la.##} @205 prati siddhāntavirodhodbhāvanamakiñcitkaraṃ siddhāntanirākaraṇapravrttattvā{1 ##For -pravrttatvat Tib. -cittatvat (thugs pahi phyir).##}ttasya | muktilokavirodhodbhāvanaṃ tu taṃ prati jyāyastadvāreṇa tasya nivartayituṃ śakyatvāt | tasmādaparihāra evāyaṃ yadidamāgamavirodhodbhāvanamiti sa evāvicalo doṡa iti nāsti bhāvaghaṭayoranyatvam | tadatra sattānyatvapratiṡedhenānyeṡāmapi ghaṭatvādīnāṃ sāmānyaviśeṡāṇāṃ pratiṡedho vijñeya: saṃkhyāvatsāmānvaguṇānāṃ mahatvavadviśeṡa- guṇānā{2 ##Tib. bye brag gi yon tan rnams; HPS visesanam.##}miti ||5|| 331 atrāha | ukto bhāvasya ghaṭā{3 ##Tib. bum pa^ : HPS pata^.##}dibhyo’nyatvapratiṡedha: | ghaṭasya tu svabhāvāpratiṡedhādastyeva svarūpato ghaṭākhyo bhāva iti | atro{4 ##Tib. om. atra.##}cyate—| lakṡaṇenāpi lakṡyasya yatra siddhirnaṃ vidyate | saṃkhyādivyatirekeṇa tatra bhāvo na vidyate ||6|| iha ghaṭasattvayorvyāvrttyanuvrttilakṡaṇaṃ bruvatā ghaṭasya vyāvrtti- lakṡaṇaṃ vyavasthāpitaṃ pareṇa | tadamunā lakṡaṇenāpi lakṡyasya nāsti siddhi: | na hi vyāvrttimātreṇa śakyaṃ vastusvarūpaṃ nirdhārayituṃ yallakṡyatayā setsyati | ekastāvadguṇatvādghaṭo na bhavati | aṇurmahaditi rūpādayaśca guṇatvādeva ghaṭākhyāna bhavanti | {5 ##Tib. ad. tat-(de).##}sattāpi dravyaguṇakarmasu{6 ##Tib. ^karmanam (^las rnams kyi).##} sāmānyādghaṭo na bhavati | tadayaṃ saṃkhyāṇumahadrūpādibhyo vyāvartamāna itthaṃ svabhāva iti na śakyaṃ vyavasthāpa- yitum | tadevaṃ yatra paravādipakṡe lakṡaṇenāpi lakṡyasya ghaṭasvarūpasya nāsti siddhistatra pakṡe saṃkhyādivyatirekeṇa siddha{7 ##Tib. om. siddha-.##}svarūpeṇa ghaṭākhyo bhāvo na vidyate | tataśca svabhāvaśūnyo ghaṭa iti siddham | atha vā{8 ##Tib. ekadha (rnam pa gcig tu).##} saṃkhyādayo ghaṭasya lakṡaṇam | tairlakṡyamāṇatvādghaṭo lakṡya: | tasya lakṡaṇenāpi prthak{9 ##Tib. om. it.##}svarūpasiddhi{10 ##Tib.-susiddhi^, reading legs (X logs) su grub.##}raśakyā kartum{11 ##Tib. nasti (yod pa ma yin te) for asakya^.##} | saṃkhyādivyatirekeṇa @206 tatsvarūpasyānupalabhyamānatvāt | yadi hi tallakṡyaṃ svarūpaṃ labhate tadā niyataṃ saṃkhyādivyatirekeṇa grhyetedaṃ tatsaṃkhyādi{1 ##Tib. la sogs; HPS om. adi.##} vyatiriktaṃ ghaṭasvarūpa{2 ##For ghatasvarupam Tib. svarupena (ran gi no bos).##}midaṃ punarasya saṃkhyādikaṃ{3 ##Tib. samkhyadivyatiriktam (grans la sogs pa las tha dad par).##} lakṡaṇamiti | na caitadevamityato lakṡaṇenāpi lakṡyasya yatra siddhirna vidyate | saṃkhyādivyatirekeṇa tatra bhāvo na vidyate || iti nāsti svabhāvato ghaṭa: ||6|| 332 uktastāvallakṡyalakṡaṇayoranyatvapratiṡedha: | yeṡāṃ tu rūpādibhirghaṭa- syaikyamiti siddhāntastatpratiṡedhāyedamucyate—| ghaṭasya na bhavedaikyamaprthaktvāddhi lakṡaṇai: | ekaikasmin ghaṭābhāve bahutvaṃ nopapadyate ||7|| rūpādīni khalu nānālakṡaṇāni yeṡāṃ tairaprthaktvaṃ{4 ##Tib. so so ma yin pa nid du ; HPS prthaktvam.##} ghaṭasyeṡṭam | teṡāṃ{5 ##Tib. ad. darsane.##} rūpādibhirlakṡaṇairaprthaktvād{6 ##Tib. so so ma yin pahi phyir; HPS aprthaktvam.##} ghaṭasyaikyaṃ nopapadyate | bahubhirananyatvāt | syāttatra matam | yadi ghaṭasyaikyaṃ na bhavati hanta bahutvaṃ prāptamiti | atrocyate | yasmādrūpādiṡkekaikasmin ghaṭasyābhāvo drṡṭastasmādbahutvamapi nāstīti ||7|| 333 atrāha | yadi rūpādibhirlakṡaṇairaprthaktvādghaṭasyaikyaṃ nāsti teṡāṃ parasparasaṃyogādghaṭasyaikyaṃ bhaviṡyatīti atrocyate—| @207 na hyasparśavato nāma yoga: sparśavatā saha | rūpādīnāmato yoga: sarvathāpi na yujyate ||8|| tatra sprṡṭi: sparśa: kāyendriyagrāhyatā | sparśo{1 ##Tib. so’(de) for sparso’.##}’syāstīti sparśavat | spraṡṭavyameva kāyendriyagrāhyatvāt sparśavat | tena{2 ##In X read de for what seems to be re.##} sparśavatā spraṡṭavyena rūparasa- gandhānāmasparśavatāṃ{3 ##HPS asparsavata.##} yoga: saṃyoga: saṃsparśo na sambhavati | yathā ghaṭasyākāśena | yata etadevaṃ rūpādīnāmato yoga: sarvaprakāraṃ na sambhavati | yadā ca na sambhavati{4 ##Tib. yadaivam (gan gi tshe de ltar yin pa) for yada^ sambhavati.##} tadānyonyasaṃsparśakrtādrūpādīnāṃ viśeṡātsamudāyanibandhano ghaṭa iti yaduktaṃ tanna yuktam ||8|| 334 atha vināpyanyonyasaṃsparśena tatsamudāya eva ghaṭa iti syāt | etadapi nāsti | yasmāt{5 ##Tib. lit. tatha hi (hdi ltar), but often the Tib. phrase is used for yasmat.##}—| ghaṭasyāvayavo rūpaṃ tena tāvanna tadghaṭa: | yasmādavayavī nāsti tena nāvayavo’pi tat ||8|| rūpādisamudayarūpasya ghaṭasya pratyekaṃ rūpādayo’vayavabhūtatvād ghaṭavyapadeśabhājo na bhavanti | ghaṭo’vayavī avayavāśca rūpādaya iti rūpaṃ tāvadavayavatvādghaṭo na prāpnoti |{6 ##Tib. lit. bhavati (yin).##} yathā ca rūpamevaṃ gandhādayo vācyā: | nanu ca rūpasyāvayavatvādasti tarhyasāvavayavī nāma kaścit | na hyavayavi- narapekṡā avayavā yujyanta iti | ucyate | iha rūpādīnāṃ pratyekaṃ ghaṭatvābhāve{7 ##In X read med for de.##} @208 kuta: kaścidavayavī | nahi rūpādivyatirekeṇāvayavī nāma paricchettuṃ pāryaṃte | na cāparicchidyamānasvarūpasya sattvamāsthātuṃ śakyamityasannavayavī | yasmāccāvayavau nāsti tasmādrūpamavayavatvenāpi na sambhāvyata iti na sta evāvayavāvayavinau ||9|| 335 itaśca rūpādisamudāyo na ghaṭa: | yasmāt—| sarveṡāmapi rūpāṇāṃ rūpatvamavilakṡaṇam | ekasya ghaṭasadbhāvo nānyeṡāṃ kiṃ nu kāraṇam ||10|| sarveṡāmapi rūpāṇāmiti rūpaskandhasaṃgrhītatvādrūpagandhādayo rūpāṇītyucyante |{1 ##Tib. om. ucyante.##} tāni rūpāṇi ghaṭa iva paṭādiṡvapi santi | na ca tāni ghaṭādibhede’pi svalakṡaṇaṃ vyabhicaranti | sarvatraiva tulyalakṡaṇaṃtvāt | tatra yathaikasya rūpasya ghaṭatvenāvasthānaṃ tathānyasyāpi paṭādi{2 ##Tib. snam bu la sogs : snam bu means kambala, but it is taken here in the sensa of pata. HPS ghatadi-.##}sambandhino rūpasya kasmād ghaṭatvenāvasthānaṃ neṡyate | yujyate tu tasyāpi ghaṭatvenāvasthānaṃ lakṡaṇābhedād ghaṭā{3 ##Tib ghatatva^.##}vasthitarūpādivat | evaṃ tvanabhyupagame kāraṇa{4 ##Tib. rgyu : HPS karana^.##}meva na sambhavati | tataśca sarveṡāmeva ghaṭatvaṃ prāpnoti | yadvā ghaṭasyāpi ghaṭatvaṃ na prāpnoti | yathā ca ghaṭādīnāmabhedaprasaṅga evaṃ rūpagandhādīnāmapyabhedaprasaṅga:{5 ##Tib. thal bar. HPS om. prasanga.##} prāpnoti | ekasmād ghaṭādananyatvāt ||10|| 336 atha manyase yadyapi ghaṭādanyatvameṡāṃ [nāstyeva tathāpi] {6 ##Tib. ma yin pa nid yin mod kyi | de ltar na yan ; HPS om. it.##} rūpasya rasādibhyo bhedo’sti | tasmādabhedaprasaṅgābhāva iti | etadapyayuktamiti pratipādayannāha—| @209 rūpamanyadrasādibhyo na ghaṭāditi te matam | svayaṃ yastairvinā nāsti sa nānyo rūpata: katham ||11|| yadi bhinnendriyagrāhyatvādrasādibhyo rūpamanyadvyavasthāpyate ghaṭādapi tadrūpamanyaditi kiṃ na vyavasthāpyate | rūpādanyebhyo rasādibhyastasyā{1 ##Tib. tha mi dad pahi phyir; HPS tasya vyati^.##}- vyatiriktatvādrasādisvātmavadrūpādanya eva prāpnoti | na cānyatvamiṡyata ityayukta metat ||11|| 337 yadā caivaṃ rūpādīnāṃ ghaṭakāraṇatvaṃ na sambhavati tadā niyatam—| ghaṭasya kāraṇaṃ nāsti svayaṃ kāryaṃ na jāyate | rūpādibhya: prthakkaścidghaṭastasmānna vidyate ||12|| rūpādivyatirekeṇa kāryabhūtasya ghaṭasyānupalabhyamānatvānnāsti rūpādivyatirikto ghaṭa iti siddham ||12|| 338 atha manyase naiva hi rūpādyupādāno ghaṭa: | kiṃ tarhi | svāvasravāni kapālāni kāraṇānyapekṡya ghaṭasya kāryatvaṃ kapālānāṃ ca kāraṇatva- miti | etadapyayuktamityudbhāvayannāha{2 ##Tib. asaram ity aha (anin po med do z’es bsad pa).##}—| @210 ghaṭa: kāraṇata: siddha: siddhaṃ kāraṇamanyata: | siddhiryasya svato nāsti tadanyajjanayetkatham ||13|| {1 ##This karika is quoted in MV, p. 89 with the reading patah for ghatah. Evidently the change is made by one not knowing the context in the original work.##} yadi ghaṭakāraṇāni kapālāni pratītya ghaṭa: sidhyati tānī- dānīṃ{2 ##Tib. tada (dehi tshe).##} kapālāni kimapekṡya sidhyanti | na hi tāvattāni svabhāvasiddhāni nirhetukatvaprasaṅgāt | atha teṡāmapyanyatkāraṇamiṡyate | na tarhi kapālānāṃ svarūpasiddhirasti | teṡāmapi kāraṇāntaraśarkarikāpekṡatvāt | yeṡāṃ ca kapālānāṃ svata:siddhirnāsti kathaṃ tānyanyat svarūpata: sādhayiṡyantītyasan ghaṭa: | yo’yaṃ{3 ##Tib. simply yah (gan): HPS yatas cayam.##} ghaṭapratiṡedhakavidhireṡa{4 ##Tib. om. it.##} eva sarvakāryāṇāmasiddhau{5 ##Tib. ad. api (yan).##} yojya:||{6 ##Compare, as Poussin has pointed out, in MV, p. 89, for the last two padas of the karika Sunyatasaptati, Mdo, XVII, 27 b, 5.##}13|| 339 atrāha | samuditānāṃ rūpādīnāṃ ghaṭābhidhānānna rūpādi- bahutve’pi ghaṭabahutvaprasaṅga iti | tadapyayuktaṃ samūhasyaivāsattvāt | tathā hi—| samavāye’pi rūpasya gandhatvaṃ nopapadyate | samūhasyaikatā tena ghaṭasyeva na yujyate ||14|| samuditā api rūpādayo na samudāyāvasthā: svaṃ svaṃ lakṡaṇaṃ vijahati | tataśca yathā{7 ##Tib. ji ltar ; HPS om. it.##} samudāyāvasthāyāṃ rūpasya svarūpāpari{8 ##Tib. –pari^ for –apari^ ; ran gi no bos yons su btan ba las=svarupena parityagat.##}tyāgād gandhatvaṃ na sambhavatyevamanekāśrayasya samūhasyaikatvaṃ na sambhāṡyate | sa hi samudāyo @211 rūpādibhyo na vyatiriktaste ca rūpādaya: parasparato bhidyante | rūpādibhyaścā- vyatiriktasamudāya: kathameka: syāt | drṡṭāntamāha ghaṭasyeveti | yathā ghaṭasya na bhavatyaikyamaprthaktvāddhi lakṡaṇai-{1 ##HPS ^prthaktvat vilaksanaih.##} rityuktaṃ{2 ##See karika 332(=XIV.7).##} tathehāpi{3 ##For tatha (Tib. de bz’in du) HPS tava.##} samūhasyāsti naikatvamaprthaktvāddhi{4 ##Tib. so so min phyir : HPS ^prthaktvadila^.##} lakṡaṇai- riti | evaṃ samūhasyaikatā tena ghaṭasyeva na yujyate ||14|| 340 tataśca{5 ##In X add phyir after dehi.##} samūhasyāsambhavādrūpādisamūhe’pi ghaṭakalpanā na yuktā | yathopavarṇitena ca vicāreṇa—| rūpādivyatirekeṇa yathā kumbho na vidyate | vāthvādivyatirekeṇa tathā rūpaṃ na vidyate ||15||{7 ##Quoted in MV, p. 71.##} rūpādivyatirekeṇa yathā kumbho na siddha evaṃ kumbhaprajñaptyupādānā api rūpādayo vāyvādimahābhūtacatuṡṭayavyatirekeṇa na yujyante | nirhetukatva- prasaṅgāt ||15|| 341 yathā ca vāyvādivyatirekeṇa rūpagandhāderasambhava evaṃ mahā- bhūtānāmanyonyavyatirekeṇa siddhyabhāvāt svarūpa{8 ##Tib. ran gi no bos ; HPS rupadi^.##}siddhyabhāvamudbhāvayannāha—| @212 agnireva bhavatyuṡṇamanuṡṇaṃ dahyate katham | nāsti tenendhanaṃ nāma tadrte’gnirna vidyate ||16|| ihāgnirdagdhā bhūtatrayaṃ dāhyam | tadeta{1 ##Tib. om. etad.##}dindhanākhyaṃ {2 ##Tib. ad. maha.(chen po.)##}bhūtatraya- magnireva dahati nānya: | indhanameva ca dahyate{3 ##In X read sreg for chig.##} nānyat | tatrendhanaṃ yadyagni{4 ##In X read mes for ches.##}ruṡṇamapi dahati tadāgnireva taduṡṇaṃ bhavati nendhanam | anuṡṇasyāpi dāhāsambhavādanuṡṇa- mapi nendhanam | tadevaṃ sarvathāpi dāhyasyāsambhavānnāstī {5 ##After nasti HPS ad. tena which is not supported by Tib.##}ndhanaṃ nāma yad bhūtatra- yātmakaṃ syāt | yadā caivamagnivyatirekeṇendhanaṃ nāparaṃ sambhavati tadendhanābhāve nirhetuko’pyagnirna sambhavatīti tadrte’gnirna vidyate ||16||{6 ##See the Agnindhanapariksa in MK. X.##} 342 atrāha | anuṡṇātmakamevendhanaṃ kāṭhinyādirūpatvāt | taccoṡṇa- svabhāvenāgninābhibhavāduṡṇaṃ bhavati | uṡṇaṃ ca saddahyate iti | evamapi kalpyamāna indhanākhyo{7 ##Tib. ad. sah (de).##}’rtha:-| abhibhūto’pi yadyuṡṇa: so’pyagni: kiṃ na jāyate | athānuṡṇa:{8 ##HPS ^snaparo^.##} paro’pyagnau bhāvo’stīti na yujyate ||17|| yadyagninābhibhūta indhanākhyo’rtho’nuṡṇasvabhāvo’pyuṡṇo bhavatoti kalpyate so’pyagnirastū ṡṇarūpatvāt | tataśca sa eve{9 ##Tib. om. sa eva.##}ndhanābhāva: | athānuṡṇa: paro’pyagnau bhāvo’stīti na yujyate || @213 athābhibhūto’pyasāvartho’nuṡṇa eveṡyate sa{1 ##Tib. om. it.##} tahyagne: paro’pi bhāva indhanākhyaṃ bhūtatrayamuṡṇaviruddhatvādanuṡṇasvabhāvamagnāvastoti na yujyate | tataśca bhūtatrayarahita- magnimātrameva syāt | na caiṡāṃ mahābhūtānāmanyonyaṃ vinābhāva: | yadi syāt siddhāntavirodhaśca syāt |{2 ##Tib. na caisam^ vinabhavas tasya siddhantavirodhat(hdi rnams la ni phan tshun med par hbyun ba yod pa ma yin pa de hgrub pahi mthah dan hgal bahi phyir ro ||).##} agno cāparasya padārthasyendhanākhyasyābhāvān nirhetukatvañcāgne: syādityayuktametat ||17|| 343 atha manyase tejodravyaparamāṇau bhūtatrayasyābhāvādvināpondhane- nāstye vāgniriti | ucyate-| indhanaṃ yadyaṇonāsti tenāstyagniranindhana: | aṇurekātmako nāsti syāt tasyāpīndhanaṃ yadi ||19|| tataśca sa eva{3 ##For sa eva Tib. tadarthaka eva (de nid kyi don du).##} nirhetukatva{4 ##Tib. rgyu med can nid ; HPS ^hetukado^.##}doṡaprasaṅga:{5 ##Tib. thal ba; HPS simply -dosah.##} | ata eva cāhetukatva{6 ##Tib. rgyu med pa nid ; HPS ^hetukado^.##} doṡaprasaṅgād vaiśeṡikāṇāmiva svayūthyānā{7 ##Vaibhasikas and Sautrantikas. See Sarvasiddhantasamgraha, IV. iii. 4 ; iv. 4, 13. For further references see Keith : Buddhist Philosophy, 1923, p. 160, note 1.##}mayukto dravyaparamāṇvabhyupagama: | vaiśeṡika- paramāṇuvādaśca navama eva prakaraṇe niṡiddhatvānna pūnarniṡidhyate | athā{8 ##Tib. ci ste; HPS yatha.##}gnerahetukatva- prasaṅgabhītyāṇāvapīndhanabhāva:{9 ##Tib. yod par; HPS ^svabhavah.##} parikalpyeta tata:{10 ##Tib. dehi phyir ; HPS om. it.##} aṇurekātmako nāsti syāttasyāpīndhanaṃ yadi | yadyaṇorindhanamastīti kalpyate na tarhi tejadravyaparamāṇurekarūpo’stītyabhyu- peyam ||18|| 344 na ca kevalaṃ paramāṇorevaikātmakasyābhāvo’ṡṭānāṃ dravyānāṃ sahotpāda- niyamādapi khalu tadanyasyāpi padārthasya— @214 tasya tasyaikatā nāsti yo yo bhāva: parīkṡyate | na santi tenāneke’pi yenaiko’pi na vidyate ||19|| yathā {1 ##Tib. ad. maha-(chen po).##}bhūtānāmekātmakatvaṃ nāsti taditarasadbhāvāt{2 ##Tib. de las gaz’an yod pas ; HPS taditarasminn itarasadbhavat.##} | evaṃ bhautikamapi{3 ##HPS ad- kevalam.##} nāsti bhūtairvināhetukatvaprasaṅgāt | evaṃ cittena vinā caittā na sambhavanti | nāpi caittairvinā cittam | tathā lakṡaṇairjātyādibhirvinā lakṡyaṃ rūpādikaṃ nāsti | nāpi lakṡyeṇa vinā nirāśrayaṃ lakṡaṇaṃ sambhavati | yataścaivamekasya padārthasya kasyacitsiddhirnāsti tadaika kānāṃ samudāyābhāve satyanekasiddhirapi dūrotsāritetyāha— na santi tenāneke’pi yenaiko’pi na vidyate || ekasyāpyasiddhau{4 ##Tib. ma grub pa ; HPS siddhau for asiddhau.##} satyāṃ samūditānāmapi nāsti siddhi: ||19|| 345 atha syāt | svayūthyaṃ pratyevaitaddūṡaṇamupapadyate sahotpādaniya- mābhyupagamāt | paraṃ prati tu nedaṃ dūṡaṇaṃ{5 ##For param^ dusanam Tib. simply na tu param prati (pha rol po la ni mi yin te).##} nityānāṃ prthivyādiparamāṇūnāṃ taditarabhāvasadbhāvaviyuktānāmastitvenābhyupagamāditi | tatrāpyayuktatāmudbhā- vayannāha—| @215 bhāvāstrayo na santyanye tatraiko’stīti cenmatam | tritvaṃ yenāsti sarvatra tenaikatvaṃ na vidyate ||20|| etadapyasamyak | kiṃ kāraṇam | tritvaṃ yenāsti sarvatra tenaikatvaṃ na vidyate || parasyāpi hi na kaścideko nāma padārtho’sti | yasmāttatnāpi prthivīparamāṇau dravyatvamekatvaṃ sattvaṃ cetyetattritayamasti | tathā guṇe guṇatvaṃ sattvatvañceti | yasmāttritaya{1 ##Tib. anekam (du ma).##}masti tasmānna kaścideko nāma padārtho’sti | tathā sāṅkhyasya{2 ##Tib. ad. api (yan).##} triguṇātmakaṃ sarvamityeka: kaścitpadārtho nāstīti na kaściduktaṃ{3 ##Tib. om. uktam##} dūṡaṇamativarttate{4 ##Tib. hdaho : HPS iti vartate for ati^.##} ||20|| 346 api cāyaṃ dūṡaṇamārga: sarveṡāmeva vādināṃ pakṡatirākaraṇāya viduṡā prayoktavya iti śikṡayannācārya āha—| sadasat sadasaśceti sadasanneti ca krama: | eṡa prayojyo vidvabhirekatvādiṡu nityaśa: ||21|| {5 ##Tib. ad. atmatvam (bdag nid.)##}ekatvamanyatvamubhayaṃ nobhayamityekatvādaya: | etevyakatvādiṡu pakṡeṡu vādinā{6 ##Tib. plural (rnams). In X read kyis for kyi. In Tib. this word is put just before svadhiya which follows.##} vyavastiteṡu sadasattvādyupalakṡito dūṡaṇakrama: svadhiyā{7 ##Tib. sudhiya (blo bzan pos).##} yathākrama- mavatārya: | tatra satkāryavādina: kāryakāraṇayorekatvamiti pakṡa: | tasya hi{8 ##Tib. ad. darsane (ltar na).##} kāraṇātmanā tat kāryaṃ vyavasthitameva sat kāryātmanā vipariṇamate | na hyasacchakyaṃ karttum | yadi hyasadu{9 ##HPS asan for asat ; Tib. om. hy asat.##}tpadyeta tadā sarvata: sarvasambhava: syāt | @216 na ca sarvata: sarvaṃsambhavo drṡṭa: | kṡīrāderiva pratiniyatadadhyādidarśanāt | tadasya vādina:{1 ##Tib. ad. darsane (ltar na).##} kāryakāraṇayorekatvābhyupagamātsadeva kāryamutpadyata ityeva- mekatvapakṡa: | tasminnekatvapakṡe satkāryavādaparāmarśena {2 ##For –paramarsena Tib. lit. -adhikaradvara or –adhikaramukhena (dban bah sgo nas).##} nityaṃ dūṡaṇamabhidheyam | taccoktaṃ- stambhādīnāmalaṅkāro grhasyārthe nirarthaka: | satkāryameva yasyeṡṭam ityanena |{3 ##XI. 15.##} tathā sambhava: kriyate yasya prāk so’stīti na yujyate | sato yadi bhavejjanma jātasyāpi bhavedbhava: ||{4 ##XI. 10.##} dharmo yadyakrto’pyasti niyamo jāyate vrthā | atha [kāryaṃ kiñcidapi satkāryasya na sambhava:{5 ##XI. 12.##} || ityuktam]{6 ##Tib. cun zad byed ni yan | hbras bu yod ma mi srid do || z’es basad do ||##} @217 @218 @219 @220 @221 =evaṃ vidvadbhi: satkāryavādopadarśitaṃ dūṡaṇamekatvapakṡe prayojyam | asatkāryavādino hi kāryakāraṇayoranyatvavādina: | te hi sadutpatti- rnirartheti manyamānā asadeva kāryamutpadyata iti pratipadyante | teṡāmanyatva pakṡe’pyasatkāryopadarśitaṃ dūṡaṇamabhidheyam | tacca stambhādīnāmalaṅkāro grhasyārthe nirarthaka: | ^yasyāsatkāryameva ca || ityuktam |{1 ##XI. 15.##} ye tu kāryakāraṇayorekatvamanyatvaṃ ceti kalpayanti te sadasatkāryavādina: | te hi devadattasya jīvātmatvaṃ vyavasthitaṃ devadattātmatvaṃ tvavyavasthitamutpadyata itīcchanti | tathā ca mañjarīkeyūrādīnāṃ suvarṇātmatvaṃ vyavasthitaṃ mañjarī- keyūrātmatvaṃ tvavyavasthitamutpadyata iti pratipadyante | teṡāmekatvānyatvobhayapakṡasya sadasatkāryavādapratiṡedhopadarśitaṃ dūṡaṇamabhidheyam | tacca satkāryameva yasyeṡṭam ityādinoktam |{2 ##XI. 15.##}vādadvayapakṡadoṡa ekasmin pakṡe prayojya iti viśeṡa: | yeṡāṃ tu darśane ghaṭādīnāmabhāvena svahetubhyo’nyatvamekatvaṃ cānabhilāpyaṃ bhāvadravyaṃ ca saddhetukaṃ{3 ##The corresponding Tib. passage is not quite clear to me.##} teṡāṃ sadasadvādanirākaraṇadvārā sadapi na bhavatyasadapi na bhavatīti vicāreṇa dūṡaṇamabhidheyam | taccobhayāsambhave tanniṡedhena nobhayaṃ bhavatīti yadedamubhayaṃ na sambhavati tadā kasya niṡedhena nobhayaṃ bhavatīti kalpyate ityartha ityanenoktameva |{4 ##I could not trace the passage referred to here. It seems to be some where in the commentary.##} evaṃ ca yathākramaṃ sadasat sadasacceti nobhayaṃ ceti ca krama: | eṡa prayojyo vidvadbhirekatvādiṡu nityaśa: || @222 anye tu vyācakṡate | ekatvāṃnyatvādinaiva krameṇa bhāvānāṃ pratiṡedho- ‘thavā kramāntareṇāpīti cet | ucyate sadasat sadasacceti nobhayaṃ ceti ca krama: | eṡa prayojyo vidvadbhirekatvādiṡu nityaśa: || sacca | asacca | sadapi ca sato’bhāvo’sacca | na sanna cāsata | ityayaṃ kramo vidvadbhirekatvādiṡu caturṡu pakṡeṡu nityaśa: prayojya: | tatra sadityātmetyartha: | asaditya- nātmetyartha: | sacca sato’bhāvo’saccetyātmāpyātmano’bhāvo’nātmāpītyartha: | na sanna cāsaditi nātmāpi na cānātmāpītyartha: | ekatvādiṡvityekatvamanyatva- mubhayaṃ nobhayamiti | tatra dvayorbahūnā vaikatvamanekatvamubhayamanubhayaṃ vā bhavati | tatra yeṡāṃ paṭaśuklayorekatvamiti pakṡasteṡāṃ sadityayaṃ kramo viṡayata: kālalakṡaṇataśca prayojya: | tatra tāvadviṡayata: | yadi paṭaśuklayorekatvaṃ yatra yatra śuklastatra tatra paṭenāpi bhavitavyam | yatra yatra ca paṭastatra tatra śuklenāpi bhavitavyam | atha yatra yatra śuklo na tatra tatra paṭo na ca yatra yatra paṭastatra tatra śuklastadā paṭaśuklayorekatvamiti yadiṡyate na tadupapadyate | viṡayabhedāt | kālādapi | tatra kālastrividha: | atīto’nāgato varttamānaśca | tatrātīte’- tītāvasthāyāmeva pūrvajāta: śuklo drṡṭa: | yadi paṭaśuklayorekatvaṃ tadā yadi śukla: pūrvajāta: paṭenāpi pūrvajātena bhavitavyam | atha paṭa: paścājjāta: śuklenāpi paścājjātena bhavitavyam | yadi śukle pūrvajāte varttamāna: paṭa: paścājjāyate yat pūrvajātaṃ yacca paścājjātaṃ na tayorekatvam | utpattikramabhedāt | anyacca yadi paṭaśuklayorekatvaṃ tadā śukle paṭo vilīyeta | paṭe’pi ca śuklo vilīyeta | yadā śukla: śukle vilīyeta na paṭa: paṭe’pi paṭa eva vilīyeta na śuklastatra paṭa- śuklayorekatvamiti yadiṡyate tanna bhavati | vilayāvilayayorbhedāt | anyacca | śukla ityukte śukla ityevāha na ghaṭa iti | paṭa ityukte ca paṭa ityevāha na śukla iti | yasmācchukla ityukte śukla ityevāha paṭa ityukte’pi ca paṭamevāha na śuklamiti tasmānna tayorekatvam | uktānuktayorbhedāt | lakṡya- lakṡaṇayorbhedācca | iha lakṡaṇaṃ śuklarūpam | lakṡya: paṭa: | yadi tayorekatvaṃ tadā yadi śuklo lakṡaṇaṃ paṭo’pi lakṡaṇameva syāt | yadi paṭo na lakṡaṇaṃ śuklo'pi na lakṡaṇaṃ syāt | yadi śukla eva lakṡaṇaṃ na paṭa: paṭa eva ca lakṡyo na śuklastatra paṭaśuklayorekatvamiti yadiṡyate tanna bhavati | lakṡyalakṡaṇayorbhedāt | @223 yathā paṭaśuklayorekatvaṃ pratiṡiddhaṃ tathā sarveṡāṃ bhāvānāmekatvapratiṡedho vistaraśo- ‘bhidheya: | atrāha | paṭaśuklayorekatvapratiṡedha ukte’nyatvaṃ vaktavyam | ucyate | yadi paṭaśuklayoranyatvaṃ tadā guṇo dravyādheya iti śuklo ghaṭo na bhavet | yathā yadi yajñadatto devadattasya bhrātā na bhaveddevadatto’pi yajñadattasya bhrātā na bhavet | evaṃ paṭo’pi śuklo na bhavet | yadi śuklayogāt paṭa: śukla itīṡyate | tatrāpyucyate | yadi śuklayogāt paṭa: śukla: syāt kimayaṃ paṭa: śuklayogācchuklalakṡaṇaṃ prāpnotyatha na prāpnoti | yadi tāvacchuklalakṡaṇaṃ prāpnoti | paṭastena śukla eva syātpaṭatvaṃ cāsya hīyeta | atha śuklalakṡaṇaṃ na prāpnoti | śuklalakṡaṇāprāptyā yogasattve’pi paṭa: śuklo na bhavati | tatra śuklayogena paṭa: śukla iti yadiṡyate tanna bhavati | yathā paṭa: śuklo na bhavati tathā ye paṭasya viśeṡā nīla: pīto rakto raktapīta: kapila: kapotavarṇa: krṡṇo dīrgho hrasva: komala: kaṭhina ityādayastebhyo’pi paṭo’nya eveti sarvaṃsambhavābhāva: | sarvasambhavābhāve ca paṭa eva na bhavati | yathā paṭo na bhavati tathā sarve’pi bhāvā: | guṇaviśeṡā hi tattebhyo bhinnā eveti sarva- sambhavābhāva: | atrāha | yadi sadasatorekatvamanyatvaṃ ca pratiṡedhyamucyate ubhayapakṡa: samyagvaktavya: | ucyate | yasya paṭaśuklayorekatvamanyatvaṃ ceti pakṡastasyaikatva- manyatvaṃ ca pūrvavacanaireva pratiṡedhyatvena vyākhyātam | yasya pakṡo nobhayaṃ tasyāpi pratiṡedha: saṃkṡipyocyate | yadi paṭaśuklayo- rnaikatvaṃ na cānyatvamubhayalakṡaṇāprāpte: śuklo’pi śukla eva na bhavatyaśuklo’pi na bhavati | paṭo’pi paṭa eva na bhavatyapaṭo’pi na bhavati | tasmādubhayalakṡaṇāprāptasya śuklasya kimiti śukla ityabhidhānaṃ na krṡṇa iti | yasmāttasya śukla ityabhidhānaṃ na krṡṇa iti tasmācchukla eva | lakṡaṇadvayāprāptasya ca tasya paṭasya kimiti paṭa ityabhidhānaṃ na ghaṭa iti | yasmāttasya paṭasya paṭa ityevābhidhānaṃ na ghaṭa iti tasmātpaṭa eva | tathā ca śukla eva paṭa eva ca sidhyati | avaśyaṃ ca tayo- rekatvenānyatvena vā bhavitaṡyam | ekatve sati punarapye katvapratiṡedhakrama evābhi- dheyo’nyatve tvanyatvapratiṡedhakrama: | tathā sarvasyāpi bhāvasya pratiṡedhakramo vistaraśo’bhidheya iti ||21|| @224 347 atrāha | yadyevamasiddhernāsti bhāvānāṃ svabhāva: kayopapattyā vādino bhāvān kalpayanti | na tatra kācidupapatti. | kintu—| santānadrṡṭidoṡe hi nityo nāma bhavedyathā | sāmagrīdrṡṭidoṡe hi bhāvo nāma bhavettathā ||22|| @225 yathā pradīpāgniśikhāyāṃ pratikṡaṇaṃ vinaśyantyāṃ pūrvāparayo: kṡaṇayorhetu- phalasambandhe’vicchedenāvasthite hetupratyayasāmagrīsadbhāve san santāno jāyate tathā sarveṡāṃ saṃskārāṇāmutpādānantaraṃ bhagnānāṃ svato yathāvaddhetupratyayasāmagrī- sadbhāve bhāvāśrayayorhetuphalayo: sambandhasyāvicchedenāvasthānamanādi pravartate | tasmāttasya santānasya yathāvasthitasvabhāvadarśane niyataṃ sandigdhānāṃ viparīta- niścayānāṃ bāhyānāmrṡīṇāṃ pūrvanivāsamanusāratāmiha kṡaṇabhaṅgāpratyakṡeṇa skandha- paramparāsantānasya niyataṃ darśanamahaṃ paro veti ca yujyate nityo bhāva iti mati: | tathā tāṃ tāṃ sāmagrīṃ pratītya bhūtabhautikacittacaittalakṡyalakṡaṇādyātmakaṃ tadupādānakaṃ trṇadharaṇī{1 ##In the sense of ‘a beam’.##}dravyādisāmagrīkaṃ grhādi rūpagandhādi{2 ##Here Tib. ston which is doubtrul is left out untranslated,##}sāmagrīkaṃ ghaṭādi bhāvasāmagrīka(?)mātmākāśādi ca bhavati | sāmagrīta: prthagbhūto lakṡaṇāsiddho dharmo bhūtabhautikacittacaittaghaṭādi: | pratibimbapratiśrutkādivattatastata: prthakprthag laukikaṃ viparyāsaṃ pramāṇaṃ krtvā lokapratipādanāyopādāya pratītya vā @226 svasāmānyalakṡaṇaprajñaptimātraṃ kriyate | teṡāmapi jātau sāmagryeva jāyate sāmagryeva nirudhyate | tasmātsā sāmagrī yathāvanna jñāyate drśyate ceti doṡeṇa vādiprabhrtayo rāgasvabhāvena pariniṡpannaṃ kalpayanto viparyāsamātrādavidyābhāvameva pratipadyante ||22|| 348 yadyevaṃ bhāvābhāvādasmākaṃ bhāvadarśanaṃ viparītaṃ tavāpi bhāvānabhyupagame bhāvena vinā darśanaṃ bhavet | taccātyantamayuktaṃ darśanādarśanavirodhāditi cet | ucyate | bhāvo nāstīti na vayaṃ brūma: | pratītyasamutpādavādāt | kiṃ te bhāvavāda: | na | pratītyasamutpādavādādeva | kaste vāda iti cet | pratītya- samutpādavāda: | ka: punarartha: pratītyasamutpādasya | ni:svabhāvo’rtha: | svabhāve- nānutpanno’rtha: | māyāmarīcipratibimbagandharvanagaranirmāṇasvapnasadrśasvabhāvaka- kāryotpādo’rtha: | śūnyatānātmārthaṃ: | tathā hi—| @227 pratītya sambhavo yasya sa svatantro na jāyate | na svatantramidaṃ sarvaṃ svayaṃ tena na vidyate ||32|| @228 iha yasya svarūpaṃ svabhāvaśca svatantramaparāyattaṃ ca tasya svata eva siddhyā na pratītyasamutpāda: | saṃskrtāstu sarve pratītyasamutpannā: | evaṃ yasya bhāvasya pratītyasamutpāda: sa na svatantra: | hetupratyayābhyāmutpādān na svatantramidaṃ sarvam | tasmādyasya bhāvasyādhipatirna [sa] svabhāvena vidyate | tasmādiha pratītya- samutpannasya svatantrasvarūpavirahāt svatantrasvarūpahito’rtha: śūnyatārtha: | na sarva- bhāvābhāvo’rtha: | tasmādiha pratītyasamutpannaṃ māyāvat | saṃkleśavyavadāna- hetvapavādāttadabhāvadarśanaṃ viparītam | ni:svabhāvatvādbhāvadarśanamapi viparītam | tasmādevaṃ bhāvasasvabhāvatvavādināṃ pratītyasamutpādābhāva: śāśvatocchedadrṡṭiśca doṡa: | atha yadyasvatantrārtha: pratītyasamutpādārthastarhi ko bhavatāsmākaṃ virodha: kaśca bhavato’smākaṃ viśeṡa iti | ucyate | ayaṃ viśeṡo yadbhavānyathā tarkitamuktaṃ ca pratītyasamutpādaṃ na vetti | yathā vyavahārāvyutpanno bālakumāra: prativimbasya satyatayādhyāropaṇena yathāvadavasthitasvabhāvaśūnyatāpākaraṇātsasvabhāvatvapratītau pratibimbasya kalpanāṃ na jānāti bhavānapi tathā pratītyasamutpādābhyupa- game’pi pratibimbasamaṃ pratītyasamutpādaṃ svabhāvena śūnyatābhūtamapi svarūpeṇa yathā- vadavasthitaṃ nāvagacchati ni:svabhāvatvasyāgrahaṇādasatsvarūpasya ca satsvarūpatvenādhyā- ropitasya grahaṇāt | uktamapi ca [bhavān] na jānāti | ni:svabhāvatvasyā- kathanādbhāvasvarūpasya kathanācca | tasmādevaṃ tarkitamuktaṃ cājñātvātmānamanyaṃ ca vañcayati [bhavān] | tasmādihāsmākaṃ mahati dharmarāge’vasthānācchāstrakārasya nāyamārambho nirarthaka: ||23|| @229 349 virodhe’pi ca yasmānnāsti svarūpasyotpādastasmādeva—| vinā phalena bhāvānāṃ samavāyo na vidyate | so’samavāya āryāṇāṃ samavāya: phalāya ya: ||24|| =yadi bhāvānāṃ pravrtti: svābhāvikī syātte nityā: syu: phalanirapekṡāśca | svabhāvo hi phalanirapekṡa; | naiko bhāvo’nirodhe’pi svalpamapi phalaṃ sādhayituṃ śaknotīti sāmagryā: sādhyena phalenānyonyaṃ samavāyo bhavati | phalanimi- ttastu ya: samavāya: sa tatsvabhāvadarśināmāryāṇāmasamavāya: | satyameva sa nābhimato jñeyo’rtha: ||24|| 350 @230 =ata eva vijñānaṃ bhāvasvarūpamadhyāropayati | saṃkleśabato’jñānavaśādbhāveṡu rāgavata: [puruṡasya] saṃsārapravrttibījasya sarvathā nirodhātsaṃsāranivrttirvyavasthi- teti pratipādayannāha—| bījaṃ bhavasya vijñānaṃ viṡayāstasya gocarā: | drṡṭe viṡayanairātmye bhavabījaṃ nirudhyate ||25|| || yogācāre catu:śatake’ntagrāhapratiṡedhabhāvanāsandarśanaṃ caturdaśaṃ prakaraṇam || @231 =yathoktena krameṇa viṡayasya ni:svabhāvatvadarśanādrāgahetorbhavabījabhūtasya vijñānasya sarvathā nivrtte: śrāvakāṇāṃ buddhānāmanutpādadharmakathanasamarthānāṃ bodhi- sattvānāṃ ca saṃsāranivrttirvyavasthitā | tathāgatajñānodbhavabījaṃ bodhicittaṃ tu tat teṡāṃ na nivarttate | sarveṡāṃ tathāgatajñānalābhasyāvaśyakatvāt | ye tu tathāvidhaṃ bodhicittaṃ notpādayanti te’pi paścādavaśyamutpādya bodhisattvacaryayānuttarajñānāyā- rambhaṃ kuryu: | idaṃ cāryasaddharmapuṇḍarīkasūtrādau mrgyam ||25|| @232 saṃskrtārthapratiṡedhabhāvanāsandarśanam 351 =atrāha | vidyata eva saṃskrtaṃ svabhāvena tallakṡaṇotpādādisadbhāvāt |{2 ##See MV, p. 145 with Poussin’s note ; AnguttaraN. I, p. 61: tin’imani bhikkhave’ uppado pannayati vayo pannayati thitassa annathattam pannayati.##} svaraviṡāṇādi tu nāsti | na hi tasya saṃskrtalakṡaṇamasti | saṃskrtasya tu saṃskrtalakṡaṇamutpādādyasti | tasmādasti saṃskrtamiti | ucyate—| asadante jāyate cettenāsajjāyate kuta: | sadevānte jāyate cettena sajjāyate kuta: ||1|| @233 =yadi tasya lakṡaṇamatiriktaṃ syādvidyamānamapi saṃskrtaṃ na vidyeta | kathaṃ krtveti | ihotpādo’yaṃ saṃskrtaṃ bhāvamutpādayati cedvidyamānamavidyamānaṃ vā saṃskrtamutpādayati | tatra tāvadyasyāsatkāryavādastasya bījāvasthāyāmaṅkurā- bhāvāddhetupratyayasāmagryā bījasyāntātkṡaṇādaṅkuro jāyate | tasmāttasya vādina: asadante jāyate ced iti pakṡa: | na tu yujyate’sata udbhava: kharaviṡāṇāderapyutpādaprasaṅgāt | tasmāt tenāsajjāyate kuta: @234 ityuktam | tenetyasattvaṃ hetu: | kuta iti na sambhavati | asattvādasato notpāda ityartha: | athaitaddoṡabhayātsatkāryavāde sata evotpāda iṡyate | tathā sati sadevānte jāyate cettena sajjāyate kuta: || yadyutpādādatiprāg bījāvasthāyāmevāṅkurotpāda: kalpyate tadā notpāda: | sadbhāvād [eva] | atha sata utpāda: parikalpyate tadotpādānavasthāprasaṅga: | tasya punarutpādādbālapakṡa: syāt | na ca sa sambhavatīti na sato’pyutpāda: ||1|| 352 =anyacca | phalena nāśyate hetustenāsannaiva jāyate | na siddhirasti siddhasya tena sannāpi jāyate ||2|| @235 =yasmājjāyamānenāṅkureṇa bījaṃ nāma heturnāśyate tasmādasannevāṅkuro bījājjāyata ityapi na yujyate | yathā yavagodhūmādiṡvasantaste śālyaṅkurā vikāreṇa na jāyante tathāsattvena śālyaṅkurā vikāreṇāpi na jāyante | udbhūte taile tilādivadaṅkurotpāde tadbījaṃ naśyati | tasmānnāsajjāyate | na siddhirasti siddhasya tena sannāpi jāyate | siddho hyaṅkuro na puna: sidhyatīti na sato’pyutpāda: ||2|| 353 =utpādakālāsambhavādapyutpādo na bhavatītyudbhāvayannāha—| jātistadā na bhavati na jātiranyadāpi ca | tadānyadā na cejjāti: kadā jātirbhaviṡyati ||3|| @236 =yadāṅkuro’yamātmabhāvaṃ labhate tadā siddharūpa iti nāsya jāti: sambhavati | yadāyamasiddharūpastadā [api] asya jātirna yujyate | asiddhasyāsadbhāvenā- śritā jātirnāma na sambhavaṃtītyanyadā jātirna sambhavati | kiñcitsidhyati kiñcittu na sidhyatītīhāpyubhayo: pakṡayoruktadoṡaprāpterna tadā svaparayorjāti: sambhavati | yadaivaṃ kālāṃśatraye’pi jātirna sambhavati tadā tatprakārāntarāsambhavātkadāpi jātirna bhavati | yatrāsyotpāda: sa kālo nāstītyabhiprāya: ||3|| 354 =atrāha | dugdhaṃ dadhibhāvena jāyate | idamapi na yujyate | dugdhasya dadhibhāvāsambhavāt | dugdhabhāvenāvasyitasya dugdhasya tāvattadātmanotpattirna bhavati | tasya tasmindugdhātmanā sadbhāvāt | tasmādevaṃ sati—| tatraiva tasya bhāvasya yathā jātirna vidyate | tathānyasyāpi bhāvasya tatra jātirna vidyate || @237 =yathā dugdhasvabhāvenāvasthitasya dugdhasya jātirna sambhavati tathā dugdhādanyasya dadhibhāvasyāpi jātirna sambhavati | yasmāddugdhe dadhani bhūte dugdhaṃ dadhīti na vyapadiśyate | yadā dadhi tadā na taddugdham | api ca yadā taddugdhaṃ tadā na taddadhīti dugdhaṃ dadhi jāyata iti na yujyate ||4|| 355 =ito’pi na saṃskrtasyotpāda: | tathā hi—| ādimadhyāvasānānāṃ{1 ##For the expression adimadhyavasana see MV, p. 546, 1. 7.##} prāgutpatterna sambhava: | pravrttaṃ kathamekaikaṃ satyabhāve dvaryerdvayo: ||5|| @238 ādimadhyāvasānānāṃ prāgutpatterna sambhava: | ihādimadhyāvasānānyutpādasthitibhaṅgā: | te tāvadutpādaprāgavasthāyāṃ satsvarūpeṇa na vidyante iti prāyutpatte: saṃskrtaṃ na sambhavati | athotpattikāle grhītajanmana: sthitikāle tiṡṭhato bhaṅgakāle bhaṅgo bhavatīti manyate tadapi na yujyate | tathā hi pravrttaṃ kathamekaikaṃ satyabhāve dvayordvayo: || ihotpādakāle sthitibhaṅgayordvayorabhāvāt sthitibhaṅgavirahitasya saṃskrtasyābhāvā- nnāstyutpāda: | tathā sthitikāle bhaṅgakāle ca dvayordvayorabhāvādekaikasya pravrttirna sambhavati | tadabhāvācca nāsti saṃskrtam ||5|| 356 =itaśca na yukta: saṃskrtasyotpāda: | yata:-| @239 abhāve parabhāvasya svabhāvo naiva vidyate | ubhābhyāṃ svaparābhyāṃ tadutpādo naiva vidyate ||6||{1 ##Cf. MK, I. 3: avidyamane svabhave parabhavo na vidyate || XXI. 13: na svato jayate bhavah parato naiva jayate | na svatah paratas caiva jayate jayate kutah || 1. 1: na svato napi parato na dvabhyam napyahetutah | utpanna jatu vidyante bhavah kvacana kecana || MKa IV. 22: sato va parate vapi na kincid vastu jayate ||##} =iha ghaṭasya svata:siddhaṃ svarūpaṃ nāsti kapālāpekṡaṇāt | kapālānāmapi teṡāṃ nāsti svabhāva: śarkarāpekṡaṇāt | tasmādevamasatyanyabhāve kapāle nāsti ghaṭasya svabhāva: | tathā kapālānāṃ kapālasvabhāvābhāve teṡāṃ ghaṭamapekṡyānyatvamapi na bhavati | yasmādevaṃ svabhāvaṃ vinā kasyacidapyanyatvaṃ nāsti tasmādubhayata utpādo na sambhavati | anyacca svarūpāsiddheranyato’pi na sambhavatīti nāstyutpāda: ||6|| 357 @240 =anyacca | kimayamutpāda{1 ##Tib. anutpadah (skye ba med pa). See p. 239, note 2.##} utpattu: pūrvaṃ vā paścādvā yugapadvānubaddha: | tatra yadi pūrvam | na yujyate | āśrayābhāvāt | atha paścāt | tadapi na yujyate | ajātasyāsattvādutpādavaiyarthyācca | atha yugapat | tadā dvayamapyupakāra- nirapekṡam | tasmādevaṃ sati—| pūrvaṃ paścācca yugapadvaktuṃ khalu na śakyate | tasmādghaṭasya jāteśca yugapannāsti sambhava: ||7|| =yasmādutpatturutpādasya ca kramakathanaṃ na sambhavati tasmādghaṭasya jāteśca yugapannāsti sambhava: || yadā sadbhāva eva nāsti tadā ghaṭo jāyata iti na yujyate ||7|| 358 @241 =atrāha | astyeva ghaṭasyotpāda: | yadyayaṃ notpadyeta nāsya tadā jīrṇaṃ rūpaṃ bhavet | drśyate cāsya hānilakṡaṇaṃ jīrṇaṃ rūpam | tasmājjīrṇa- rūpasadbhāvenāstyevotpāda: | ucyate | bhavedutpādo yadi jīrṇamiti kiñcidbhavet | na puna: sambhavati | kathamiti cet | iha yadi jīrṇamiti kiñcitsyāt pūrvameva tajjātaṃ paścādvā jāyate | ubhayathāpi na jāyata iti pratipādayannāha—| naiva jīrṇaṃ pūrvajātaṃ pūrvajātatvahetunā | paścātsarvatra jātaṃ cetpaścājjātaṃ na vartate ||8|| @242 =jīrṇasya yajjīrṇyatvaṃ tadyadi loke vastuna: pūrvaṃ jātaṃ kalpyate ghaṭasya pūrvajātāyā avasthāyā jīrṇatvaṃ na yujyate | tadā tasyā nūtaneti vyapadeśāt | paścājjātāyāścāvasthāyā avikalāyā: paścājjātatvena nūtanatvam | kuto jīrṇatvam | yadi pūrvaṃ jātā sā sāmprataṃ jīrṇeti | kiṃ [sā] saivānyā vā | yadi sā saiva tadā nūtanāyā avasthāyā avināśānna sā jīrṇā | athānyā | sāpi tadvajjāteti nūtanaiveti na jīrṇā | tasmādevaṃ sati jīrṇatvābhāvaddarśita utpādo na sambhavati ||^8|| 359 =ito’pi nāstyutpāda: | na hi sa kālatraye’pi yujyate | tadeva pratipādayannāha— | vartamānasya bhāvasya tasmādeva na sambhava: | nānāgatātsambhavo’sti nātītādapi vidyate ||9|| @243 varttamāno’rtha: | sa khalu tasmādeva na sambhavati | hetuphalayorayaugapadyāt | yaugapadyabhāve’pi hetuphalabhāvānupapatte: | nānāgatātsambhavo’sti | anāgatasyāsadbhāvena nirātmakatvāt | nātītādapi sambhavo vidyate | atīta- syāpyasadbhāvāt | yadā kālatraye’pi sambhavo nāsti tadā nāsti svarūpeṇotpāda iti sthitam ||9|| 360 =anyacca | yadi teṡāṃ bhāvānāṃ svabhāvena sadbhāvastadā svabhāvasyānivrtte- rjātā bhāvā: svabhāvenānudbhūtatvādudbhavābhāvātkuta āgacchanti | niruddha- svabhāvatve’pi bhūtvā sadbhāvābhāvātkva gacchanti | na cedaṃ sambhavati | uktaṃ hi bhagavatā-evaṃ cakṡurbhikṡava utpadyamānaṃ na kutaścidāgacchati nirudhyamānaṃ na kvacidgacchati |{3 ##It is from the Paramarthasunyata as quoted in BCP, pp. 581 ff. adding samnicayam between kvacit and gacchati and the following after gacchati : iti hi bhiksavah caksur abhutva bhavati bhutva ca prativigacchati. See Pitaputrasamagama quoted in SS, pp. 250 ff. ; Poussin’s note, BCP, p. 582.##} evam ā rya ha sti ka kṡya sū tre{4 ##Kanjur, Mdo, M, fols. 155-179; Feer, p. 261 ; Nanjio, 193-4. It is quoted in MV, 388, 514;, SSpp. 133, 404; SS,p. 67 ; MVt, 65-75.##}’pyuktam— @244 yadi ko ci dharmāṇa bhavetsvabhāva: tatraiva gaccheya jina: saśrāvaka: | kūṭasthadharmāṇa siyā na nirvrtī na niṡprapañco bhavi jātu paṇḍita: ||{1 ##Quoted in MV, pp. 388. 514. In the Tib. version ko ci in a is omitted. For tatraiva gaccheya in b Tib. reads de mkhyen hgyur which literally means, as required, tam avagacchet, here in Buddhist Skt. tam avagaccheya, Tib. mkhyen meaning ‘to know.’##} tasmādevaṃ yasyārthasya—| utpannasyāgatirnāsti niruddhasya gatistathā | evaṃ sati kathaṃ naiva bhavo māyopamo bhavet ||10|| @245 =tato nūnaṃ nāsti svabhāva: | yadi tasya svabhāvo nāsti kimastīti cet | ucyate | yatsaṃkleśavyavadānahetunibandhanaṃ krtakaṃ rūpaṃ pratītyasamutpannaṃ tadasti | māyākrtagajaturaṅgādivat | tacca viparyastairbālai: sasvabhāvameva kalpyate | āryaistu māyāmarīcivanni:svabhāvo’rtho yathāvatparicchidyate | yathoktaṃ sūtre sattvo naro mānava jāta yujyate jāto mrto’sminna ca koci jāyati | māyeva dharmā hi svabhāvaśūnyā jñātuṃ samarthāstu na bhīnti tīrthikā: || iti |^ ācāryo’pyāryajñānamapekṡya vicāraphalamudbhāvayannāha evaṃ sati kathaṃ naiva bhavo māyopamo bhavet || iti | pratītyasamutpannaṃ hi yathāvaddrṡṭaṃ māyikasadrśaṃ vandhyāputra iva @246 nāsti | yadyanena vicāreṇotpādasya sarvathā pratiṡiddhatvātsaṃskrtaṃ sarvathā notpadyata iti pratipipādayiṡitaṃ tadā tanmāyāvadeva na jāyate | vandhyāputrādibhirupamāyāṃ tu pratītyasamutpādābhāvaprasaṅgabhayānna tairupamīyate | api tu tadaviraddhairmāyā- dibhi: | tasmānmāyākrtasyeva bhavasyāsāratāvalokane’sārasaṃsārasarvarāga- kṡayādvimuktirbhaviṡyatītīha na kiñcadācāryaṃsyāyuktam | iha pratītyasamutpādāna- pavādena laukikasarvavyavasthāyā avināśe yathāvatsamyagavagamānmokṡa: sidhyatīti ||10|| 361 =evaṃ saṃskrtaṃ māyākrtamivoktā tallakṡaṇānyapi na sadrūpāṇīti prati- pādayannāha—| utpādasthitibhaṅgānāṃ yugapannāsti sambhava: | kramaśa: sambhavo nāsti sambhavo vidyate kadā ||11|| {1 ##Quoted in CSV, 201 (=IX.1); HPS, p. 482.##} =anyonyavirodhāttāvadutpādasthitibhaṅgānāmekasmin kṡaṇe na sambhava: | kramaśo’pi nāsti sambhava: | dvayordvayorabhāva ekaikasyāsambhavāt | krama- yaugapadyābhyāmanyatra siddherhetvantarānavalokanāduktaṃ sambhavo vidyate kadā || iti ||11|| @247 362 =anyacca | utpādādīnāmeṡāṃ saṃskāraskandhāntargatatvāt saṃskrtatvam | tasmānniyataṃ teṡāmapyanyai: saṃskrtalakṡaṇairekāntena bhavitavyamiti pratipādayannāha—| utpādādiṡu sarveṡu sarveṡāṃ sambhava: puna: | tasmādutpādavadbhaṅgo bhaṅgavaddrśyate sthiti: ||12|| =utpādādiṡu saṃskrtatve nābhyupagateṡūtpādasthitibhaṅgeṡu sarveṡāṃ sambhava: puna: | @248 puna: sarveṡāṃ sambhavo bhavet | puna: sambhave cotpādasyotpādāntaraṃ bhavet | yathotpādasyotpādāntaranyāya[stathā] tasmādutpādavadbhaṅga: | bhaṅgasyāpi saṃskrtatvena lakṡaṇatrayayoga: | tasmādbhaṅgasyāpi bhaṅgāntarasadbhāvādbhaṅgasya bhaṅgo bhavet | teṡāmapyanye teṡāmapyanya ityanavasthā | anavasthāyāṃ ca sarveṡāṃ bhāvānāmasiddherna santi svabhāvena saṃskrtalakṡaṇāni ||12|| 363 =api ca | eṡāṃ lakṡaṇānāṃ sambhave lakṡyādbhinnarūpeṇābhinnarūpeṇa vā lakṡaṇakarmaṇi pravrtti: | tatra tāvat | lakṡyaṃ cellakṡaṇādanyallakṡyasyānityatā kuta: | caturṇāmathavā vyaktaṃ sadbhāvo{1 ##Yod pahi no bo=sadbhava, see 369 (=XV. 19). Tib. d, Skt, c.##} naiva vidyate ||13|| @249 =yathā śītoṡṇasukhadu:khādīnāmekaikasyābhāvādanyatvaṃ vartate tathā lakṡya- mapi lakṡyaṇādbhinnaṃ pravartate cedanityatvaṃ na bhavet | saṃskrtaṃ ca vinānityatvaṃ na sambhavatīti nāsyānyatvaṃ yuktam | athāsya doṡasya parijihīrṡayā lakṡyalakṡaṇayo- rananyatvaṃ kalpyate tadāyamaparo doṡa: | tathā hi caturṇāmaśravā vyaktaṃ sadbhāvo naiva vidyate || yadi lakṡaṇatrayaṃ{2 ##See 351 (=XV. 1), note 2.##} lakṡyaṃ caikamevābhyupagamyate tadā lakṡaṇatrayaṃ lakṡyaṃ ceti catvāro{3 ##V refers it to MK, V. 7 and says : laksya, laksana, bhava, and abhava. This is not right.##}’pi bhāvā na bhaveyu: | kathamiti | ihaikyābhyupagame lakṡyaṃ na yujyate | lakṡyamapi ca lakṡaṇaṃ na yujyata{4 ##For laksya and laksana see MK, V. 2-7.##} iti catvāryapi na bhavanti | api ca svarūpāsiddhyā tattvamanyatvaṃ ca nābhyupagantavyam ||13|| 364 =atrāha | santyevotpādādayasteṡāṃ nimittahetusadbhāvāt | ihā- ṅkurādayastāṃ tāṃ hetusāmagrīṃ pratītyotpadyanta iti tadabhijñā vyācakṡate | yadyut- @250 pādādayo na syurhetusāmagrī vyarthā syāt | na tu vyarthā | tasmātsantye vot- pādādaya: | ucyate | syurutpādādayo yadi kiñcitkutaścidutpadyeta | na tu sambhavatīti pratipādayannāha—| na bhāvājjāyate bhāvo bhāvo’bhāvānna jāyate | nābhāvājyāyate’bhāvo’bhāvo bhāvānna jāyate ||14|| {1 ##This karika is in fact identical with MK, XXI, 12, from which the original Skt. is given above. The Tib. version is also the same. V seems not to have noticed it and gives the following which is admirable: bhavo na jayate bhavad bhavo 'bhavan na jayate | nabhavo jayate 'bhavad abhavo bhavato na ca || =bhāvastāvatsiddharūpo’ṅkuro bhāvādavikrtādvījājjāyata iti na sambha- vati | na hyavikriyamāṇasya bījasya janakatvaṃ yujyate | na ca siddhasyāṅkurasya @251 bhāvasya rūpaṃ punarapi jāyata iti yuktam | abhāvādapi na jāyate | abhāvā- dagnidagdhe bīje phalajanakaśakterabhāva utpattilakṡaṇavato bhāvasya punarapyutpādo na bhavatītyabhāvānna jāyate | abhāvādapyabhāvo na jāyate | na hyabhāvā- tkiñcidutpattuṃ śaknoti | abhāvasya nandhyāputrādivadutpādāsambhavānnābhāvādapya- bhāvo jāyate | bhāvādapyabhāvo na jāyate | uktadoṡavajrapātāt | tathā ca bhāvādapyabhāvo na jāyate | yadā bhāvādabhāvācca bhāvo’bhāvaśca na jāyate tadā jātirna sambhavatīti ko’sti hetupratyayasāmagryā bhāva: | tuccho’yam ||14|| 365 = ito’pi nāsti bhāvo | utpādabhaṅgayorayuktatvāt | ihotpādo bhāvasya svabhāvārtho’bhāvasya vā svabhāvārtha: kalpyate | evaṃ bhaṅgo’pi kalpyate cedbhāvasyā- bhāvasya vā kalpyate | sarvathāpi na sambhavatīti pratipādayannāha-| bhāvo naiva bhavedbhāvo’bhāvo bhāvo bhavenna ca | bhavedabhāvo nābhāvo bhāvo’bhāvo bhavenna ca ||15|| @252 = tatra bhāva iti jāto labdhātmabhāvo’rtha: | sa punarapi bhāvo na bhavet | punarapi na jāyeta | sata utpādavaiyarthyāt | evaṃ ca bhāvo naiva bhavedbhāva: | abhāvo’pi bhāvo na bhavet | abhāva ityasan kathaṃ bhāvo bhavet | vandhyāputra- syāpyutpādaprasaṅgāt | evaṃ satyabhāvo’pi bhāvo na bhavet | evaṃ tāvadbhāvasya na bhāvo na cābhāvo bhavediti na sambhavatyutpāda: | bhaṅgo’pyasya na sambhavati | kathamiti | abhāvastāvannābhāvo bhavet | na hyasata: kharaviṡāṇasyevābhāva: | tasmādabhāvo nābhāvo bhavet | bhāvo’pi nābhāvo bhavet | parasparavirodhāt | abhāvābhāve bhaṅgābhāva: | utpādabhaṅgābhāve ca nāsti saṃskrtamiti sidhyati | yathoktaṃ bhagavatā saṃskrta’saṃskrtasarvaviviktā nāsti vikalpana teṡamrṡīṇām | @253 sarvagatīṡu asaṃskrtaprāptā drṡṭigatehi sadaiva viviktā ||{1 ##Quoted in MV, p.179.##} iti ||15|| 366 = atrāha | jāto na jāyate’jāto’pi na jāyate | niṡiddho hi bhāvā- bhāvayorjāti: | kiṃ tarhīti cet | jāyamāno’rtho jāyate | idamapi nu yukta- miti pratipādayannāha- | jāyamānārddhajātatvājjāyamāno na jāyate | athavā jāyamānatvaṃ sarvasyaiva prasajyate ||16||{2 ##Quoted in MV,p.-80.##} @254 =jāyamānārddhajātatvājjāyamāno na jāyate | yadi yasya kiñcijjātaṃ kiñcidajātaṃ tajjāyamānaṃ tarhyevaṃ na tajjāyamānam | jātājātānupraveśena nāparastrtīyo jāyamānasya kālākāra: | tasmādasattvena jāyamāno na jāyate | yadyubhayarūpaṃ jāyamānam | tasmādeva tasya yatkiñcijjātaṃ tajjātāntargatatvānna jāyate | bhāvo na jāyata ityukte: |{1 ##364 (= XV. 14).##} tasya yatkiñcidajātaṃ tadapi na jāyate | nābhāvo jāyata ityukte: |{1 ##364 (= XV. 14).##} atha yadi jātājātayorjāyamānatvaṃ kalpyate | tathā satyatītānāgatayorjāyamānatvaṃ syāditi pratipādayannāha atha vā jāyamānatvaṃ sarvasyaiva prasajyate || ityuktam |{2 ##As bsad (aha) is already mentioned smos (uktam) is not necessary here.##} prāptajanmavyāpāro jāto nāvatiṡṭhata ityatīta eva bhavati | ajāto- ‘nāgato bhavati | tasmādeveha jāyamānasya jāti: kalpyate | athavā kālatraye sarvameva jāyamānāntargatamathavā na kimapi jāyamānamastīti sthitam ||16|| 367 = api ca | yo jāyamāno bhāvo vartata iti parikalpyate sa kiṃ jāyamānātmanā kārya uta jāyamānātmanā’kārya: | ubhayadarśane’pi doṡa iti pratipādayannāha- | @255 jāyamānātmanā kāryo jāyamāno na jāyate | jāyamānātmanā’kāryo jāyamāno na jāyate ||17|| = yo jāyamānasvabhāva: sa tadātmanā vyavasthiterna kārya: | yo jāya- mānātmanā'kārya: so’pi na jāyamāno bhavet | jāyamānātmanā'bhūtatvāt | yo jāyamānātmanā kārya: so’pyajāyamāna iva jāyamāno na bhavatīti na jāyamāna: | jāyamānābhāvācca jāyamāno na jāyate ||17|| 368 = atrāha | astyeva sa jāyamāno’rtho’tītānāgatayormadhye’vasthānāt | ihātītānāgatayormadhye jāyamāno nāma vidyate | yadi na vidyeta kimapekṡyā- @256 tītānāgatayorvyavasthā syāt | tatsadbhāve hi so’nāgato’rtho’nāgato nāma atikrāntaśca so'tīto nāmocyate | tato jāyamānāpekṡaṇādeva tatkāladvayaṃ yujyate | ucyate- | antareṇa vinā yasya dvayasyāsti na sam{1 ##According to thewording of CSV antarena^ sam is reconstructed by V.##}* bhava: | jāyamāno na tasyāsti syāttasyāpyantaraṃ yata: ||18|| yasya vādino{2 ##Tib. ad. darsane (ltar). This is throughout the work.##}’ntareṇa vinā madhyaṃ vinātītānāgatasya dvayasya nāsti sambhava: [tasya]{3 ##Tib. de la; HPS marks here a lacuna.##} jāyamāno nāsti | kathaṃ krtvā | syāttasyāpyantaraṃ yata: | yathā jāyamānasyātītānāgatāntarvartitvamevaṃ tasyāpi jāyamānasya jātājāta- rūpasya madhyena bhavitavyaṃ yadapekṡya jātājātavyavasthānaṃ syāt | taccaitadaśakyaṃ{4 ##HPS a sakyam | jataja^.##} jātājātayorantarā trtīyaṃ jāyamānaṃ nāma vyavasthāpayitum | sarvatraiva jātā- jātayorantarā jāyamānakalpanānavasthāprasaṅgāt ||18|| 369 atrāha |{5 ##Tib. ad. yasya (gan la).##} naivārddhajāto jāyamāno yato yathopavarṇitadoṡaprasaṅga: syāt | kiṃ tarhi | yasya nirodhena{6 ##Tib. (hgags pas). HPS nirodhe.##} jāta: padārtho bhavati sa jāta{7 ##HPS unnecssarily suggests jath for jata.(Tib. skyes pahi).##}prāgavasthā- rūpo’rtho jāyamāna ityucyata{8 ##Tib. om. ucyate.##} iti tadeva pratipādayannāha- | @257 jāyamānanirodhena jāta utpadyate yata: | tato’nyasyāpi sadbhāvo jāyamānasya drśyate ||19|| yasmājjāyamānanirodhena jāta: padārtho bhavati tasmādardhajāta- vyatirekeṇā{1 ##Read ma gtogs for ma rtogs in X.##}pyastyeva jātamāna: padārtha iti ||19|| 370 atrocyate-| jāto yadā tadā nāsti jāyamānasya sambhava: | jāta utpadyate kasmājjāyamāno yadā tadā ||20|| jāto yadā tadā nāsti jāyamānasya sambhava: | yadā tāvadayaṃ padārtho jāta ityucyate tadā jāyamāno{2 ##HPS jayamanam.##} nāsti | jāyamānā- sambhavācca jāta ityeva{3 ##Tib. nid; HPS evam.##} nāsti yena{4 ##Tib. gan gis; HPS ato.##} jātena jāyamāno’numīyeta | atha jāto’pi jāyamāna: syāttasya tarhyutpādāsambhavo jāyamānatvāditi pratipādayannāha- jāta utpadyate kasmājjāyamāno yadā tadā || yadā jāta evārtho jāyamāna ityucyate tadā sa jāyamāno’rtha: kasmādutpadyata iti parikalpyate{5 ##In X read rtog for rtogs.##} | siddhatvādutpādaparikalpo’sya na yukta ityabhiprāya: | tataśca jāyamāno jāyata iti na yujyate ||20|| 371 atrāha | janmābhimukhatvādajāto’pi{6 ##Tib. ad. padartho'yam (don hdi).##} jāyamāno jāta ityucyate | tataśca jāta eva jāyamāno na cāsyotpādavaiyarthyamiti | evamapi yadi-| @258 ajāto jāta ityeva{1 ##Tib. kho na; HPS evam for eva.##} jāyamāna: krta:{2 ##HPS kutah, but it is not supported either by CSV or Tib., nor does it give here any suitable sense. The reading krtah is, however, supported by Tib. byas, and should somehow or other be construed with jayamanah, as jayamanah krtah.##} kila | bhedābhāvādghaṭo{3 ##HPS ghatabha^.##}’bhāvastadā kiṃ na vikalpyate ||21|| ajāto jāta ityeva jāyamāna: krta: kila | yadyajāta eva jāyamāna: padārtho janmābhimukhyātpareṇa jāta iti kalpito {4 ##Tib. ad. evam sati (de ltar yin na).##}jātājātayo: bhedābhāvādghaṭo’bhāvastadā kiṃ na vikalpyate || jātāvastha eva hi padārtho ghaṭa ityabhidhīyate | jātājātayoścaikyāt prāgabhāvena jāto’pi ghaṭo’bhāva eveti syāt | na caitatsambhavatītyayuktametat ||21|| 372 athāpi syāt | naiva jāyamānājātayorbhedābhāva: | utpatti- kriyayāviśyamāno hi padārtho jāyamāna iti | ucyate | sa ca{5 ##Tib. om. sa ca.##} aniṡpanno’pyajātāttu jāyamāno bahiṡkrta: | tathāpi jāyate’jāto{6 ##HPS jato.##} yato jātādbahiṡvrta: ||22|| aniṡpanno’pyajātāttu jāyamāno bahiṡkrta: | yadyapyanāgatādaniṡpannarūpo’pi padārtho jāyamāno bahirvyavasthāpita: tathāpi jāyate’jāto yato jātādbahiṡkrta: || yathā’jātājjāyamāno bahiṡkrta: kriyāveśādevaṃ jātādapi bahiṡkrta evā{7 ##After eva Tib. ad. sah (de).##}niṡpannarūpatvāt | tataścājāta eva jāyata ityāpannamiti nāsti jāyamāno{8 ##HPS ^manam.##} nāma ||22|| @259 373 na ca kevalaṃ jātādbrahirbhūtatvādajāta eva jāyate | itaścājāta eva jāyate | {1 ##Tib. tatha hi (hdi ltar) for yasmat.##}yasmātparasya-| nāsītprāg jāyamāno’pi paścācca kila vidyate | tenāpi jāyate’jāto nābhūto nāma jāyate ||23|| {2 ##HPS ad. asic chabdas ciranukrantabhidhayi.##}nāsīnnābhūdityartha: | yo’sāvidānīṃ jāyamānatvena vyapa- diśyate sa nāsīt{3 ##Before nasit Tib. ad jayamanavasthayah prak kutrapi (skye bz’in pahi gnas skabs kyi snar te gan du).##} | {4 ##HPS ad. prakchabdas tv avadhivacana.##}vartamānāvasthāyā: prāga{5 ##Tib. om. varta^ prag.##}tīte kāle sa jāyamāno’rtho- ‘vidyamāno’pi paścātkila jāyamāno bhavati | ato’pyajāta eva jāyamāno bhavati janikriyāveśakāle | tataścāsyājātatvenābhūtatvam | na cābhūtasyā- labdhātmabhāvasya nirāśrayā{6 ##Tib. om. it.##} janikriyā pravartitumutsahata ityāha nābhūto nāma jāyate || iti ||23|| 374 api ca | jāyate’stīti niṡpanno nāstītyakrta ucyate | jāyamāno yadā nāsti{7 ##Tib. med pa; HPS bhavas.##} tadā ko nāma sa smrta: ||24|| @260 astītyanena niṡpanna ucyate | niṡpanna eva hi padārtho’stīti jāyate | astīti bhavatītyartha: | nāstītyenenāpyakrto’niṡpanna ucyate | tadetadavasthādvayaṃ virahayya jāyamāno yadā nāsti tadā ko nāma sa smrta: || itthamayaṃ padārtho bhavatīti jāyamānāvastho bhāvo yadā na śakyate vyapadeṡṭuṃ tadā- sāvanirdhāryamāṇasvarūpatvādasanneveti yukta{1 ##For yuktam Tib. asakyam (dehi phyir^ mi nus so).##}mavasātum ||24|| 375 tadevaṃ yathopavarṇitena vicāreṇa jāyamānasyāsambhavāt-| kāraṇavyatirekeṇa yadā kāryaṃ na vidyate | pravrttiśca nivrttiśca tadā naivopapadyate ||25|| || iti yogācāre catu:śatake saṃskrtārthapratiṡedhabhāvanāsandarśanaṃ pañcadaśaṃ prakaraṇam || yadā kāraṇātprthagbhūtaṃ kāryaṃ vicāryamāṇaṃ na sambhavati tadā nirāśrayā pravrtti: kāryasyotpādo nivrttiśca kāraṇasya vināśaśca na vidyate | [yathoktaṃ bhagavatā sattvo naro mānava jāta yujyati jāto mrto’sminna ca koci jāyati | māyeva dharmā hi svabhāvaśūnyā jñātuṃ samarthāstu na bhonti tīrthikā: || iti vistara: | tathā saṃkrāntirjanmamrtyuścāsaṃkrāntijanmamrtyava: | jānāti ya idaṃ tena samādhirnaiva durlabha: || @261 iti |] {1 ##HPS om. it; Tib. ji skad du bcom ldan hdas kyis sems can mi dan^(See 360 = XV 10) || z'es rgya cher gsuns la | de bz'in du skye ba dan ni hchi hpho yan | skye ba med cin hchi hpho med | gan z'ig hdi na ses gyur pa | dehi tin ne hdzin rned mi dkah || z'es hbyun no ||##} tadevaṃ parīkṡyamāṇā bhāvā: svabhāvasiddhā na bhavantīti saiva{2 ##Tib. nid; HPS evam for eva.##} māyāpa- matā{3 ##HPS ad. gatva.##}vaśiṡyate{4 ##Tib. ad. ekaikasah (so so nas).##} bhāvānām ||^25|| @262 guruśiṡyaviniścayabhāvanāsandarśanam 376 idānīṃ{1 ##Tib. da ni; HPS om. it.##} samanukrāntai: pañcadaśabhi: prakaraṇai: śāstrakāryaṃ pari- samāpya śāstrārambhaprayojanaṃ durvādāśeṡa{2 ##rgol ba nan pahi lhag ma; HPS krtvanyasesa^.##}parihāraṃ copadarśayan ṡoḍ+aśaṃ prakaraṇa- mārabhate-| kenaciddhetunā śūnyamaśūnyamiva drśyate | tasya prakaraṇai: sarvai: pratiṡedho vidhīyate ||1|| nānavadhārya yathārthāṃ śūnyatāṃ kaści{3 ##X hgas.##}cchakta: saṃsāre saṅgamavadhūya nirvāṇasprhā{4 ##Tib. ratim (dgah) for sprham.##}mutpādayitum | sa ca śūnyatārtho{5 ##Tib. sa ca sarvadharmasvabhavasunyata (chos thams cad ran bz'in gyis ston pa nid de yan).##} jagatā{6 ##Tib. ad. atmatmiyabhinivesapasavasikritanam asrutavatam (bdag dan bdag gi ba la mnon par z'en pahi z'ags pas dban du byas pa thos pa dan mi ldan pa rnams).##}matīvottrāsakaratvāda- priyāvedananipuṇapuruṡeṇa rājña: priya{7 ##Tib. om. priya.##}bhāryāmaraṇakramāvedanasaumanasyotpādanavat kayāpi yuktyā viduṡāmavatārya:{8 ##According to Tib. ^tarya for ^taryah. See note 5.##} | ahaṅkāramamakārasneha{9 ##Tib. graha (hdzin) for sneha.##}viparyasto hi loko’nitya eva vastuni kṡaṇabhaṅgādarśanāt{10 ##Tib. ma mthon bas; HPS -darsanat for adarsanat.##} saṃskāramātrapravāhasya samyagarthāna- vasāyācchūnyatādarśanavibandhabhūtāṃ{11 ##In Tib. read here gyur pa (bhuta) for hgyur ba.##} nityatāmavadhārya pratyavatiṡṭhamāno jagadaśūnyameva pratipanna: | tadasyāśūnyatā{12 ##Tib. ad.-darsana. (lta bar).##} pratiṡedhāya prathamaprakaraṇārambha ityādi yojyam | @263 svabhāvavirahitārthaścātra śūnyatārtha ityasakrdāveditam | tadevaṃ kenaciddhetunā svabhāvarahitamapi vastvevāśūnyaṃ yeṡāṃ khyāti teṡāṃ tasyāsadgrāhaheto: sarve: pañca- daśabhirapi prakaraṇai: pratiṡedho vidhīyate ||1|| 377 yadyevamarthameṡāṃ prakaraṇānāmārambho nanvata evāśūnyatvaṃ siddhaṃ bhāvānām | tathā hi | eṡāṃ prakaraṇānāṃ vaktā tāvadbhavānasti | prakaraṇa{1 ##Tib. rab tu byed pahi brjod par bya bahi don ston pa ma yin pahi; HPS after pra- karana marks a lacuna.##}- [#nāmabhidheyo’rtho'śūnyatā-]{1 ##Tib. rab tu byed pahi brjod par bya bahi don ston pa ma yin pahi; HPS after prakarana marks a lacuna.##} hetuvyāvartako hetu{2 ##Before asti Tib.ad- api (yan).##}rasti | vacanaṃ{3 ##In X read tshig for tshigs.##} cedaṃ prati{4 ##Tib. om. prati-.##}viśi- ṡṭārthakrtāvadhi dhvanisamudāyarūpaṃ pañcadaśaprakaraṇātmakamastīti vaktrvācyavacanānāṃ sadbhāvātsiddhamaśūnyatvaṃ bhāvānāmiti vyartha eva bhavata: sarvaprakaraṇaprārambhapariśra- māyāsa iti pratipādayannāha- | yadā vaktāsti vācyaṃ ca na śūnya-*miti yujyate | yaṃ pratītyodbhavet sarvaṃ sa triṡvapi na vidyate ||2|| @264 yadā vaktāsti vācyaṃ ca na śūnya-*miti yujyate | = ca-śabdo vacanasaṅgrahārtha: | yadā bhavān vaktāsti | vācyaṃ pañcadaśabhi: prakaraṇairvyatpādyo’rtho’sti | bhavato vacanaṃ ca śūnyatāprasādhakamasti tadā sarve bhāvā: sidhyanti | nāsti vandhyāputra: | yasyārthasya vaktā na yujyate tasya vacanamapi na vidyate | tasya vacanena vyutpādyo’rtho’pi na vidyate | bhāvānāṃ @265 tvetattritayasadbhāvātsidhyati sasvabhāvatvam | utyate | naitadyuktam | kathamiti cet | evam- yaṃ pratītyodbhavetsarvaṃ sa triṡvapi na vidyate || svabhāva iti vākyaśeṡa: | iha yo vaktā so’pyasmākaṃ darśane pratītya- samutpanna: kartrtvena vyavasthāpyate | vacanaṃ vācyaṃ ca pratītya vaktā prajñapyate nāvacana: |{1 ##Read navacyavacanah, see p. 264, note 1.##} yadaivaṃ tadā nāsti vaktu: svabhāva: | tataśca vācyavacanayorapi nāsti vaktrrūpam | yadi syādvyartha eva syātpuruṡa:{2 ##Lit. janah for purusah.##} | tato nāsti tatra vaktu: svabhāvo rūpaṃ vā | tasmācchūnyam | tathā vācyamapi vaktāraṃ vacanaṃ ca pratītya prajñapayiṡyate | svabhāvo nāstītyāditi ca vacane’pi yojayitavyam | tasmātteṡāṃ trayāṇāmapi svabhāvastriṡvapi na vidyata iti sidhyatyeva vaktrvācyavacanānāṃ svabhāvaśūnyatvam | tasmādadoṡa: ||2|| 378 = atrāha | yadi sarvaṃ śūnyaṃ tadendriyārthayo: sarvathābhāvājjagatkhara- viṡāṇavadāpadyeta | satyarūpau caitāvindriyārthāviti sasvabhāvā eva sarve bhāvā: | atrocyate-| yadi śūnyasya doṡeṇāśūnyameva hi setsyati | kimaśūnyasya doṡeṇa śūnyameva na setsyati || @266 = yadi śūnyasya doṡeṇāśūnyameva hi setsyati | evaṃ tarhi tadvyatirekamukhena bhavata: kimaśūnyasya doṡeṇa śūnyameva na setsyati || yadi jagacchūnyaṃ na bhavettadā tadaviparītasvabhāvenāvasthānānnityamajātamaniruddhaṃ ca bhavet | na caivaṃ bhavati | pratītyopalambhāt | evamaśūnyadoṡeṇa bhavata: śūnyatārtha: kiṃ na setsyati | śūnyatāvādāpakaraṇārambheṇa svapakṡasiddhirapi na yujyate ||3|| 379 = pakṡāntarābhyupagamavādenāvaśyam- | @267 vāraṇaṃ parapakṡasya siddhi: pakṡasya cātmana: | prītiśceddūṡake pakṡe vidyate kiṃ na sādhake || = vāraṇaṃ parapakṡasya siddhi: pakṡasya cātmana: | dvayornāma bhavata: śūnyatāvādanirākaraṇārambhasya pravrtte: prītiśceddūṡake pakṡe vidyate kiṃ na sādhake || dūṡake pakṡa iva bhavato ya: sādhaka: pakṡastatrāpi prītirbhavet | tasmādyadīha sarvaṃ sādhyasamaṃ na syātsvapakṡasādhanāya tāvatkiñcidapyupapattirvācyā | śūnyatāvāde tu sarvaṃ sādhyasamam | tasmātsvapakṡasiddhisāmarthyahīnapakṡagrahaṇaṃ drśyate | pakṡānā- saktamadhyamakamārge praviṡṭasya tu bhavato darśanādarśanāvirodhādvirodhasyāpi sthāpanaṃ na sambhavati ||4|| 380 @268 = atha tāvadbhavānmanyate śūnyatāvādapakṡo’yaṃ na parīkṡocita iti nāsti | tasmādasyābhāva eva siddhe pakṡāntarābhāvānnirākartr#ṇāṃ sidhyedasmākaṃ pakṡa iti | tadapi nāsti | asti yanna parīkṡāyāṃ pakṡa: sa na bhavedyadi | ekatvādi trayaṃ sarvamapi pakṡastato na hi ||5|| = yathāsmākaṃ pakṡa: parīkṡāyāmabhāvānnāsti tathā vādināmekatvānyatvāna- bhilāpyapakṡā api vicāre na santīti te’pi pakṡā naiva syu: | tasmātparīkṡāyāṃ sarve’pi pakṡā na bhavantīti na yukto bhavata: pakṡaparigraha: ||5||{1 ##I think here in c gcig nid la sogs gsum (=ekatvadi trayam) refers to trayo bhavah (= dravyatvam, ekatvam, sattvam) mentioned in 385(=XIV.20) and explained in the vrtti. But here the vrtti says that these three bhava:s are ekatva, anyatva, and anabhilapya. Cf. op. cit. 346 (=XIV. 21): ekatvam anyatram ubhayam nobhayam ity ekatvadayah : LA, p. 176: sarvam bho Gautama ekatvam sarvam anyatvam sarvam ubhayatvam anu- bhayatvam.##} 381 = atrāha | bhavatā śūnyatayaikatvādaya: sarve pakṡā ayuktā uktā: | @269 vyarthastatra śūnyaheturyatra pratyakṡato ghaṭa: | ihānyasamayodbhūto heturanyatra sanna hi || @270 = vyarthastatra śūnyaheturyatra pratyakṡato ghaṭa: | yatra ghaṭa: pratyakṡeṇopalabdha: pakṡastatra śūnyaheturnirarthaka: | asan vandhyāputro na kasyacitpratyakṡa: | ghaṭastvayaṃ pratyakṡa: | tasmātpratyakṡatvahetorapākaraṇāya śūnyatā- heturna yujyata iti cet | nanu pūrvaṃ ghaṭapratyakṡasyāpākrtatvādastyasmākaṃ tena virodha: | ghaṭapratyakṡatvaṃ bhavatāpākrtaṃ na mayā | tasmādghaṭo bhavato na pratyakṡa: | asmākaṃ tu ghaṭasya pratyakṡatvānnedaṃ yuktamiti cet | nedamasti | ihānyasamayodbhūto heturanyatra sanna hi || iha śūnyatāyuktivāde samayādanyatra prasiddho heturnābhyupagamyate | anyasamaya- tattvasyāyuktatvena pratipipādayiṡitatvāt | yatra vādināṃ darśanaṃ samaṃ tatra dvayo- rapyarthasyābhyapugamādyuktameva prāmāṇyam | yuktivāde sopapattiko’rtha: siddhānta: parigrhyate | tasmādihānyasamayaprasiddhena hetunā bādhā’sambhavena pratikṡepānna vaiyarthyaṃ heto: ||6|| 382 = athoktaśūnyatāvādinā bhavatokte śūnyatābhāve’śūnyatānirapekṡa: śūnyatā- bhāvo’pi na bhavatīti sarve bhāvā: sasvabhāvā: sidhyantīti matam | ucyate | yadi śūnyatā nāma svarūpasiddhaṃ kiñcitsyāt syurbhāvā: sasvabhāvā: | na tvastīti pratipādayannāha- | @271 aśūnyena vinā śūnyaṃ kuta: khalu bhaviṡyati | kathaṃ vinaivetareṇa pratipakṡo bhaviṡyati ||7|| @272 = yadyaśūnyaṃ nāma kaścidbhāva: syāt syāttadā tatpratipakṡabhūtaṃ kiñcicchanyo bhāva: | aśūnyasya tu sambhava eva nāsti | ahetukasya kasyāpyākāśakusumasyaiva sadbhāvāsambhavāt | yadā nāśūnyasya sambhavastadā pratipakṡaṃ śūnyamapītareṇāśūnyena vinā na sambhavati | tathā hi | asan kukkura: kape: pratipakṡo na bhavati | sarvatra hi viruddhamarthāntaramantareṇa viruddhamarthāntaraṃ na sambhavati | tasmādaśūnyena vinā śūnyaṃ na bhavati | tena vinā ca śūnyaṃ nāma na kiñcidastīti siddham | yathoktaṃ śūnyatā sarvadrṡṭīnāṃ proktā ni:saraṇaṃ jinai: | yeṡāṃ tu śūnyatā drṡṭistānasādhyān babhāṡire ||{4 ##Quoted in BCA, p. 414; SS, pp. 25-26.##} bhagavatāpyuktaṃ{5 ##KP, p.97 (65).##} tadyathāpi nāma kāśyapa kaścideva puruṡo{6 ##Tib. lit. nars (mi).##} glāno bhavet | tasmai vaidyo bhaiṡajyaṃ dadyāt | tasya tadbhaiṡajyaṃ sarvadoṡānu{7 ##Tib. roga (nad) for dosa.##}ccālya koṡṭhagataṃ na nirgacchet | tatkiṃ manyase kāśyapa api nu sa glānapuruṡa{8 ##Tib. om. purusa.##}stasmād glānyā parimukto bhave{9 ##This sentence is omitted in Tib.##}dyasya tadbhaiṡajyaṃ sarvakoṡṭhagatān{10 ##KP ^gata. Tib. simply sarvan (thams cad).##} doṡānuccālya koṡṭhagataṃ{9 ##This sentence is omitted in Tib.##} na ni:saret |{11 ##KP ^gato.##} āha | no bhagavan{12 ##KP ^van.##} | gāḍh+ataraṃ{13 ##KP ^taras.##} ca tasya puruṡasya tadgelānyaṃ bhavedyasya tadbhaiṡajyaṃ sarva- doṡānuccālya {14 ##KP ad. sa.##}koṡṭhagataṃ na ni:saret | bhagavānāha | evameva kāśyapa sarvadrṡṭi- gatānāṃ śūnyatā ni:saraṇaṃ yasya khalu puna: kāśyapa śūnyatādrṡṭistamahamaciki- tsyamiti vadāmīti ||9|| 383 @273 = atrāha | yadyapi śūnyaṃ nāma kiñcidapi nāstīti nāsti śūnyatāpakṡa- stathāpyapakṡo’pi pakṡatvena parigrhīta iti pakṡa eva bhavati | vipakṡanirapekṡasya pakṡasyābhāvācca bhavedvipakṡa: | pakṡavipakṡayo: sadbhāvācca sarve bhāvā: sidhyanti | idamapi na yujyata iti pratipādayannāha- | apakṡa: pakṡarūpa: syātpakṡa eva bhavedyadi | evamabhāve’pakṡasya ko vipakṡo bhaviṡyati ||8|| = apakṡa: pakṡarūpa: syātpakṡa eva bhavedyadi | @274 yadyapakṡa eva syāt | sa tvevaṃ sati na sambhavati | vipakṡābhāvāt | vipakṡā- bhāvaśca sarvavādipratyākhyānena pradarśita: | api ca yadā evamabhāve’pakṡasya ko vipakṡo bhaviṡyati || pakṡābhāvādvipakṡo’pi nāstīti tyajyatāmāgraha: ||8|| 384 = atrāha | astyeva bhāvānāṃ svabhāva: | viśeṡarūpopalambhāt | tathā hi- | agniruṡṇa: kathaṃ nu syādyadi bhāvo na vidyate | uṡṇo’gnirapi nāstīti prāgeva vāraṇaṃ krtam ||9|| @275 =agniruṡṇa: kathaṃ nu syādyadi bhāvo na vidyate | tasmādviśeṡolapambhādastyeva bhāvānāṃ svabhāva: | ucyate | idamapi na yuktam | yata: uṡṇo’gnirapi nāstīti prāgeva vāraṇaṃ krtam || uṡṇasvabhāvo’gni: prāk{1 ##341 (=XIV.16).##} agnireva bhavatyuṡṇamanuṡṇaṃ dahyate katham | nāsti tenendhanaṃ nāma tadrte’gnina{2 ##X med.##} vidyate || ityatra nivārita: | tasmādviśeṡābhāvānnāsti bhāvarūpam ||9|| 385 = anyacca | yadi- | bhāvadarśanato bhāvābhāvo nāma nivāryate | evaṃ pakṡacatuṡkasya ko drṡṭo doṡavarjita: ||10|| @276 = bhāvadarśanato bhāvābhāvo nāma nivāryate | yadi bhāvasya sadbhāvolambhāttadabhāvanivāraṇaṃ yuktamupadarśyate bhāvasyābhāvopalambhā- dbhāvavāraṇamapi kiṃ na bhavet | anenaiva krameṇa sadasat sadasacceti sadasanneti ca krama: | eṡa prayojyo vidvidbhirekatvādiṡu nityaśa: || iti tatroktam |{1 ##346 (=XIV.21).##} tasmādevaṃ pakṡacatuṡṭaye’pi doṡadarśanātkasyāpi pakṡasya parigraho na yukta: ||10|| 386 = ito'pi pakṡaparigraho na yukta: | aṇoraṃśo’sti nāstīti vicāro’trāpi vartate | tasmātsādhyena sādhyasya siddhirnaivopapadyate || iti pūrvamukte: |{3 ##305 (=XIII.5).##} tasmādanena krameṇa vicāre’tisūkṡmasya- | @277 yatrāṇorapi sadbhāvo nāsti tatra kathaṃ bhava: | abhāvo’pi ca buddhānāṃ tasmādeva na yujyate ||11|| +yatrāṇorapi sadbhāvo nāsti tatra kathaṃ bhava: | paramāṇumātrasyāpi yatra satyaṃ svarūpaṃ nāsti tatra kathaṃ bhava utpadyate | bhāvotpatti: sarvathā nāstīti tatrānutpāda eva | nirābhāsagocarakasarvabhāvatattvayathāvadava- gamasūryakiraṇanikarāpākrtākhilāvidyātimirāṇāṃ nibiḍ+ājñānatimirarātri- nidrāviparyastajagadullāsodvodhanatatparāṇāṃ bodhau samyagabhisambuddhānām abhāvo’pi ca buddhānāṃ tasmādeva na yujyate || tasmādeva ca tattvajñānamapekṡya kaścidapi bhāvo nopalabhyata iti [yathā] bhāva evamabhāvo’pi nābhimata: | athavā svabhāvenājātatvādabhāvo’pi na sambhavatīti abhāvo’pi ca buddhānāṃ @278 śrāvakapratyekabuddhānuttarasamyaksambuddhānāṃ nābhimata: ||11|| 387 = pariprekṡayāvaśyamayamadvayabāda: sarvatra prāpnotīti niścetavyam | tathā hi | sadbhāvo’nyasya kasya syāt syātsarvatrādvayaṃ yadi | tavāpi yadi tadyuktaṃ nindito’nya: kimucyate ||12|| @279 = yatrādvayamadvayavādastatrāprāptasya kasya bhāvasya bhāvasvarūpaṃ bhavet | ye tāvadbhāvā nityāsteṡāṃ svarūpeṇa sadbhāvo nāstīti sadbhāvāsadbhāvakalpanā parīkṡituṃ na śakyā | sadbhāvāsadbhāvakalpanāpravrttihetornityasya bhāvasyābhāvāt | ye bhāvā utpattimantasteṡāmapi nityaṃ svarūpaṃ nāstīti svabhāvalakṡaṇapratikūla- lakṡaṇānāṃ svabhāvena sadbhāvāsadbhāvakalpanā vyavavasthāpayituṃ na śakyate | tasmādyuktigamyatvena nīte sphuṭe’rthe vādina: svabuddhiviparyāsakalpitaṃ dvayavādaṃ vihāyādvayavādamimaṃ svabuddhau sthāpayitumarhanti | atha kayāpyupapattyāyamartho na sidhyet nanu ca yenāsmākamapi mana:pratyayo bhavettaducyatām | na tu kācidyathoktārthaviruddhopapattirvaktuṃ śakyate | tasmāduktopapattita eva tavāpyanta- dvayaprahāṇe yukte kiṃ vādāntareṇa ||12|| 388 = yasmātsvaparasamayaparikalpitānāṃ laukikalokottarāṇāṃ bhāvānāma- dvayarūpamihāvibhaktaṃ tasmādeva-| @280 abhāve sarvabhāvānāṃ vibhāgo naiva yujyate | sarvadravyāṇi ya: paśyetsa bhavenna vibhājaka: ||13|| = hetupratyayajātatvātsvabhāvena krtakatvaprāpterbhāvānāṃ ya: svabhāva: sa nirhetuka eva | nirhetukatve ca sattvaṃ na sambhavatīti bhāvavipratiṡedhaṃ pratītya @281 bhāvasyābhāva eva svabhāvo bhāvasyābhāvāt | tasmādayaṃ svabhāva: sarveṡāmabhinna- rūpa iti sarve bhāvā: svabhāvenājātā ekarūpā yadutābhāvasvabhāvarūpā: | yathā ghaṭagrhakṡetrādiṡu bhinneṡvapi sarvatra nirāvaraṇatvasāmānyādarūpamātrarūpamākāśaṃ bhinnasvarūpaṃ na bhavati, yathā ca bhāvā yathāsvaṃ sarve saṃskrtā anityā eva, sarve sāsravā du:khā evetyādi na bhinnamevaṃ ya: sarveṡāṃ dravyāṇāṃ draṡṭā [so]’pi dravyāṇāṃ bhedaṃ vyavasthāpayituṃ na śaknoti | ata eva bhāvasyaikasya yo draṡṭā draṡṭā sarvasya sa smrta: | ekasya śūnyatā yaiva saiva sarvasya śūnyatā || iti pūrvamuktam{1 ##191 (VIII. 16).##} | ata evoktaṃ{2 ##See MV, pp. 133, 265, 277.##}bhagavatā bhāvānabhāvāniti ya: prajānati sa sarvabhāveṡu na jātu sajjate | ya: sarvabhāveṡu na jātu sajjate sa ānimittaṃ sprśate samādhim ||{3 ##This samadhi is not enumerated in MVt. 21. For aninitta instead of animitta see Ponssin’s MV, p.29, n. 8; p. 123, n. 3; and MVt. p. 28, n. 2.##} iti ||13|| 389 = anyacca | parakalpanāyā: pūrvaṃ tyāgenāpi yathokto’rtho vābhyupagantavyo- ‘nuyuktaparīkṡayā parihāro vā vaktavya: | atha manyate-yasya kiñcidapi sambhavati yujyate tasya parihāra: | yasya tu sarveṡāṃ bhāvānāmabhāvastasya vācya- vacanavaktr#ṇāṃ pratipādyapratipādakapratipattr#ṇāṃ ca sarvathābhāvātkathaṃ parihāro vaktavya: | tasmānna parihāra ukta iti | yadyevam- | @282 nābhāvātparapakṡasya parihāra: kilocyate | sādhyate na svapakṡo’pi nivartyo hetunā kuta: ||14|| = yadi parasya sarvābhāvādaparihārastvayā kayāpi yuktyā śūnyatā- hetunirākrtastava svapakṡa: kiṃ na sādhyate | na cāsiddhirabhyupagantuṃ yujyata iti nedaṃ bhavati ||14|| 390 = yacca- | sulabho dūṡako heturiti loke’bhidhīyate | parapakṡasya doṡa: kiṃ vaktumeva na śakyate ||15|| @283 sulabho dūṡako heturiti loka’bhidhīyate | tadapi na yuktam | yadi dūṡako hetu: syāttadā sulabhatvātsa tavāpyastīti tvayāpi parapakṡasya doṡa: kiṃ vaktumeva na śakyate || tvayā parapakṡasya dūṡaṇamudbhāvayituṃ na śakyata iti dūṡako heturna sulabha: ||^{1 ##Here are three verses introduced as bhagavata^ iti vistarasa uktam (bcam ldan hdas kyis^ z'es rgyas par gsuns so ||).##}15|| 391 = atha vināpyupapattim- | ekenāstītimātreṇa bhāvaścettattvato bhavet | nāstītimātreṇaikenābhāvo’pi na hi kiṃ bhavet ||16||{2 ##Or astitimatrena yadi bhavo vidyeta tattavatah | nastitimatrena katham abhavo’pi bhavena na hi || The CSV appears to support such rendering. But according to the Chinese version the same Tib. text may be translated thus : sannamamatrenaikena syad bhavas tattvato yadi | kimasannamamatrenaikenabhavo’pi no bhavet ||##} @284 = yathā tavāstīti vacanamātreṇāyaṃ bhāvastattvato’stīti sthāpyate evaṃ mama nāstītivacanamātreṇaṇāpi paramārthato bhāvo nāstīti kiṃ na vyavasthāpyate | tasmādāvayorvādadvayāpākaraṇātkrtrimasarvaprapañco’dvayavādo’yaṃ madhye samu- cchrita: ||16|| 392 = atrāha | yadi paramārthato bhāvo na syāttadehāsata: saditi nāma na syāt | na hyasato vandhyāputrasya sanniti nāmeha yujyate | ucyate- | @285 saditi yatkrtaṃ nāma tenāsannaiva jāyate | saditi yatkrtaṃ nāma tena sannaiva jāyate ||17|| = saditi yatkrtaṃ nāma tenāsannaiva jāyate | yadyevaṃ yannāmāsaditi krtaṃ tena sannaiva jāyate | nāmāni nāmino naiva svabhāvamanukurvate || na hi tāni nāmino bhāvasya svarūpeṇa kālena vā samprayuktāni | pūrvaṃ paścācca teṡāmabhīṡṭatvāt | tathā hi | sulocane kāṇa iti alpāyuṡi dīrghāyu- riti taskare devarakṡita ityādīnyarthapratikūlāni nāmānyupalabhyante | tasmāt @286 saditi yatkrtaṃ nāma tena sannaiva jāyate || ekadhā tvanya: pāṭha: naivāsaditi yannāma krtaṃ tena na sadbhavet | yadi sata: saditi nāmakaraṇādbhāva: svabhāvena sanneva kalpyate yuktyā vicāre- ‘satvenāsato'saditi nāmakaraṇātsattvapratiṡedha: kimiti na niścīyate | asya sadbhāvakalpanāvadasadbhāvo’pi yuktaṃ prajñāpayitum ||17|| 393 = atra kecidāhu: | śabdāstāvannārthasvarūpamabhidadhati | yadyabhidadhyu- stadāgniruṡṇa ityukte sukhapradāho bhavet | ghaṭa ityukte mukhaṃ pūrṇaṃ bhavet | tasmādasmākamartha svarūpāsparśibhi: śabdairvācyavācakena laukikena saṅketena sarva- mastītyucyate | atrocyate- | kathitaṃ laukikeneti sarvaṃ cellaukikaṃ bhavet | ko bhavettattvato bhāva: sa kena laukiko bhavet ||18|| @287 = yadi sadvastuna: sasvabhāvatvasvarūpāsparśibhi: śabdairabhidhīyamānaṃ laukikaṃ tatsvarūpaṃ bhavet [tadā] tata [eva] svarūpeṇa sadbhāvātsa paramārtha eva bhavenna tu laukika: | atha tasya laukikatvamevāsti na svabhāvastadā tasya laukikasya paramārthatvameva sidhyati | paramārthadarśanācca yogina: saṃsārānmucyeranniti yuktam ||18|| 394 = atrāha | yadyapi tvayā sāmānyata ucyate tathāpi bhāvāpākaraṇāt tavābhāva eva bhavati | ucyate | nedaṃ vacanaṃ madāśayamatikrāntam | yadi mama bhāvapratiṡedhādastitvaviruddhaṃ nāstitvamabhyupagamyate tadā[vagantavyaṃ] na pratiṡedhena sarvavādanirākaraṇaṃ sādhyate abhāvavādasyātikṡudrairabhyupagamāditi pratipādaya- nnāha- | @288 abhāvātsarvabhāvānāmabhāva eva cedbhavet | satyevaṃ sarvapakṡāṇāmabhāvo naiva yujyate ||19|| 395 = bhāvasadbhāve hi tatra tanniṡedhādabhāvavādo bhavet | yadā tu yathoktena nyāyena bhāva eva na sambhavati tadā- | bhāvābhāvādabhāvasya sambhavo na bhaviṡyati | abhāvo hi vinā bhāvaṃ kuta: siddho bhaviṡyati ||20|| @289 = bhāvābhāvādabhāvasya sambhavo na bhaviṡyati | kuto bhāvābhāva iti cet | abhāvābhāvāt | kuto’bhāvābhāva iti cet | evam | abhāvo hi vinā bhāvaṃ kuta: siddho bhaviṡyati || bhāvasyānyathālakṡaṇo vināśo hyabhāva iti loka ucyate | sa ca bhāva ekāntena vicāre nāstīti kasyābhāvādabhāva: sambhaviṡyati | yadābhāvo na sambhavati tadā bhāvapratītirabhāvamapekṡata iti sa nāsti | abhāvo’pi na sidhyati ||20|| 396 = atrāha | ahetukasya bhāvasyāsiddheravaśyaṃ tvayā śūnyatāsādhanāya hetu: pradarśayitavya: | hetusadbhāvācca na sarveṡāṃ bhāvānāṃ śūnyatā | hetuvadanyeṡāmapi sadbhāvāt | ucyate | yadi- | śūnyatā jāyate hetorbhavettena na śūnyatā | pratijñā hetuto nānyā tena heturna vidyate ||21|| @290 = heto: pūrvaṃ śūnyatā na bhavatīti | paścādbhavatīti śūnyatāyā: krtakatvam | krtakaṃ ca māyāgajaprapañcavadvisaṃvādakam | śūnyatā tvakṡarasāmānyarūpeti na visaṃvādiketi śūnyatā na hetusādhyā | atha jñāpakaṃ hetumabhipretyoktam | tathāpi heturna sambhavati | kathamiti | iha heturiti kasyāścitpratijñāyā: sādhakaṃ vacanam | yadi tasyā: pratijñāyā: sa hetustato’nya: syāt | tathā sati pakṡadharmo na bhavatīti pratijñātārthānavagama iti heto: pratijñāyā anyatvaṃ na bhavet | yadānyo na bhavati tadānyatvābhāvātpratijñāyā: svarūpavadayaṃ heturna bhavatīti heturna vidyate | tasmātsiddhaṃ bhāvānāṃ ni:svabhāvatvam ||21|| 397 @291 = atrāha | yadyapi hetorabhāvāddhetusādhyayornāśūnyatā nanu ca śūnyatā- drṡṭāntastāvadasti | tatsadbhāvācca tadvadanyeṡāmapi bhāvānāṃ bhāvo bhavet | ucyate | sa cedrṡṭānta: kalpyate hetvarthenāsambaddha eva kalpyate sambaddho vā | yadi tāvatsambaddha: | hetordūṡaṇenaiva nirākaraṇam | athāsambaddha: | tadā tayo: pratijñātārthasiddhyasāmarthyādeva na kiñcitkriyate | [tataśca] kiṃ tena kalpiteneti pratipādayannāha- | yadasti śūnyadrṡṭāntastena śūnyaṃ na cedbhavet | ātmāpi kākavatkrṡṇa iti vaktuṃ nu śakyate || = yadi hetvarthāsambaddhāddrṡṭāntādarthasiddhirmanyate tadā kākasya krṡṇadrṡṭānte- nātmāpi krṡṇo bhavet | na cedaṃ sambhavatīti na yujyate drṡṭānto bhāvābhāvāt ||22|| 398 @292 = yadi hetorapyabhāve drṡṭānto’pi nāsti [tadā] sarveṡāmapi bhāvānā- mabhāve tavedaṃ śāstrakāravacanaṃ kasyārthasya sādhanāya | ucyate | yadi niyamena parīkṡāyāṃ kasyacidbhāvasya svabhāva upalabhyeta[tadā] tādrśa [eva] abhyupagamo bhavet | śūnyatādrṡṭistu viparītaiveti pratipādayannāha-| ko guṇa: śūnyatādrṡṭyā syāccedbhāva: svabhāvata: | bandha: kalpanayā drṡṭe: saiveha pratiṡidhyate ||23|| @293 = ko guṇa: śūnyatādrṡṭyā syāccedbhāva: svabhāvata: | śūnyatopadeśo hi tattvapratipādanāya | tattvaṃ ca svabhāva: svarūpam | yadi kasya- @294 cidbhāvasya sadbhāva: syāttadā tattvaṃ paramārtho bhavediti mokṡaprārthinastaddarśanameva śobhanaṃ na tu śūnyatādarśanam | sa hi tadā na guṇo[‘pi tu] kevalamevāpavāda- pravrttatvāddoṡa eva | yadā ni:svabhāvānāṃ bhāvānāṃ viparyāsena sasvabhāvatvaṃ drśyate tadā lokasyābhiniveśaheturbhavati | bhāvādhyavasāyahetukakarmakleśato janma- prabandhotpādena tata: saṃsārapraveśa: | tadā ni:svabhāvānāṃ bhāvānāṃ ni:svabhāvatva- prakāśakaṃ śāstramidamāropāpavādaprahāṇadvārā ni:svabhāvatvaṃ darśayati | loko’pi bhāvānāṃ ni:svabhāvatvamabhyasya pratibimbanirmāṇamāyādiṡviva bhāvābhiniveśe taddhetukakarmakleśakṡayādrāgādisakalabandhacchedena vimukto bhavati | tasmācchāstramidaṃ bhāvānāṃ nirmūlasvabhāvatvamātraṃ darśayati | yathoktaṃ bhagavatā- śūnyā: sarvadharmā ni:svabhāvayogena | nirnimittā: sarvadharmā apraṇidhāna- yogena | prakrtiprabhāsvarā: sarvadharmā: prajñāparimitāpariśudhyeti ||{1 ##See Astasahasrika prajnaparamita (Bib. Ind.) p. 405; MV (with Poussin’s notes), pp. 238, 278, 444, 504.##} evam ya: pratyayairjāyati sa hyajāto na tasya utpādu sabhāvato’sti | ya: pratyayādhīnu sa śūnya ukto ya: śūnyatāṃ jānati so’pramatta: ||{2 ##Anavataptahradapasamkramanasutra quoted in MV, pp. 239, 491, 500, 504; BCP, p. 355; Subhasitasamgraha, p. 21 (with wrong readings in b).##} iti | api ceha pratītyasamutpādasya{3 ##The meaning of the Tib. word bsnon is not here quite clear to me.bsnon can = mi srid pa, as says S. C. Das in his dictionary.##} nāsambhava ityāha bandha: kalpanayā drṡṭe: saiveha pratiṡidhyate || kalpanā hyabhūtasvabhāvamarthamāropayati | tena sattvānāṃ bandhamupalabhya saṃsāra- du:khacchedāya tamarthaṃ nivartayituṃ mahākāruṇikā: sattvadu:khadu:khitāstathāgatā bodhisatvāśca pratītyasamutpādāviruddhaṃ bhāvānāṃ ni:svabhāvatvamātraṃ darśayanti | evamidaṃ samāsato buddhavacanārtha ityācāryeṇānena śāstreṇa vyākhyātam ||23|| 399 @295 = ye tu yathāvasthitapravacanārthasya yathāvadanavabodhena kañcidbhāvaṃ vāstava- rūpaṃ kañciccāvāstavaṃ paridīpayanti teṡāṃ kalpanāṃ viparyāsaṃ ca pradarśayannāha- | ekaṃ sadasadekaṃ ca nedaṃ tattvaṃ na laukikam | tenedaṃ sadidamasadvaktumeva na śakyate ||24|| = yadā laukiko bhāvo vaktumiṡyate tadā bāhyādhyātmikabhedena skandha- pañcakamapi laukikīṃ kalpanāṃ pramāṇaṃ krtvābhyupagantavyam | yadā tu lokottaraṃ tattvaṃ vyākhyātumiṡyate tadāryajñānamapekṡya skandhapañcakamapi svabhāvaśūnyaṃ vyākhyeyam | @296 tato'nyatra yadyuktamiṡyate yacca yuktaṃ neṡyate vādinā [tat] tattvaṃ laukikaṃ vā neṡyate | yenaitedevaṃ tenedaṃ sadidamasadvaktumeva na śakyate || yadi cittacaitasikāni syustadā ghaṭapaṭādayo’pi syu: sakalalokaprasiddhe: | atha te ghaṭapaṭādayo vicāre na syustadā cittacaitasikānyapi na syurubhayorapi yuktivirahāt | evaṃ satīdaṃ sadidamasaditi vaktumeva na śakyate ||24|| 400 =atrāha | yadyapi mayā tava parihāra: karttuṃ na śakyate tathāpi kari- ṡyanti kecittava parihāram | udbhaviṡyanti hi tathāgataśāsane’bhiyuktā: | ucyate | mithyeyaṃ tavāśā | tathā hi-| sadasatsadasacceti yasya pakṡo na vidyate | upālambhaścireṇāpi tasya vaktuṃ na śakyate ||25||{1 ##Quoted in MV, p. 16; Subhasitasamgraha, p. 27. In the latter the karika is wrongly attributed to Nagarjuna. See museon, 1900, 2, p. 240.##} || yogācāracatu:śatake guruśiṡyavinirṇayasandarśanaṃ ṡoḍ+aśaṃ prakaraṇam ||16|| @297 =sati hi pakṡaparigrahe’nyathāsiddhe{6 ##As unnecessary de ltahan of the text is left out untranslated.##}rmahatā kālena cireṇa tasya dūṡaṇaṃ sambhavati | yasya tu sadasadubhayapakṡaprahāṇena pakṡaparigraha eva nāsti tasya sadasadu- bhayapakṡaprahāṇāccireṇāpi dūṡaṇaṃ vaktuṃ na śakyate | ākāśasya rūpavattvaṃ sāmprataṃ @298 na sambhavatīti cireṇāpi kālena sambhāvayituṃ na śakyate | evaṃ vādibhi- rapi tadāśrayapakṡatrayāsambhavācchūnyatāvādadūṡaṇaṃ cireṇāpi vaktuṃ na śakyate | paṇḍiterhi śūnyatāvādadūṡaṇamākāśacitrāya:pratimayorārtivadavagantavyam | yathā nabhasi sūryakiraṇasamūhena nirastaistimiraiścireṇāpi kālena sa śyāmīkartuṃ na śakyate evaṃ gambhīrodārācintya pratītyasamutpādabhāvanāvagamasūryakiraṇena sakalavādisamayatimirāṇi nirasyanta ityabagantavyam | api cocyate | yathehāsadrśa: sūryaściraṃ mahāntaṃ timirasamūhamunmūlayannunmūlayatyevaṃ jagadartha- karādvayasūryo’pi sadasadādisamayatimiramunmūlayati | tārkikasamayatamovrtabuddheścakṡuradhunedamunmīlya | labdhai: puṇyai: pūrṇaṃ paśyatu tattvaṃ jano’tra dhīnetra: ||25|| ācāryāryadevapādīye bodhisattvayogācāre catu:śatake guruśiṡyavinirṇaya- bhāvanāsandarśananāmakasya ṡoḍ+aśaprakaraṇasya vrtti: | || catu:śatakavrttirācāryacandrakīrttipādakrtā sampūrṇā || @299 ##ADDITIONS AND CORRECTIONS The two successive figures refer to the page and the line respectively. 3.12. Add## rāgādyasiddhi ##before## pratipā^. 4.14. ##Read 4 for 3. 5.13. Add In a Vx of CSV dus for du. 9.14. Read## pravrtte- ##for## pravrtta-. 11.9. ##Should one read yod for med ? -21. Read 12 for 11. 12.8 Add Inc Vx of CSV la for las. 15.17. Read and for ann. -28. Read sila for ila. 20.7. Read## evaṃ bhikṡava ādara: kriyate ##for## bhikṡavastaddarśanena krta ādara: | ##and## vipākakāmena ##for## vipākasya kāmena | -28. ##Read## nindānyā tu ##for## nindānyatra 21.11. ##After bz'in no || add : -25. ##For## sarvajñai^ kāmayase jaḍ+a: ##read## : sarvajñairdharmeṡu heyeṡu kiṃ punaradharmāṇāṃ kathanena | uktatvāt | vimuktisukha- kāmasya kaścidapi rāgo na jñāyate | taddhi niravaśeṡarāgacchredanena prāpyamiti | ajitasūtravat | yadā bhagavāñchākyamunirvārāṇasyāṃ [tadā] tvamanāgate kāle tathāgato’rhan samyaksambuddho maitreyo bhaviṡyasi | api ca tadā cakravartī rājā śaṅkho nāma bhaviṡyati | tasminneva nagare parinirvāṇe mahāntamādaraṃ krtvā pravrajyāhattvena parinivrto bhaviṡyasi | baudhisattvo’jito nāma deśanāṃ kariṡyasi | tatastatparivāramadhye’jito nāma bhikṡurbhaviṡyati | sa hantāhaṃ caturdvopeśvara- ścakravarttī śaṅkho bhaveyamiti praṇidhānaṃ vidhāya bhagavataivaṃ du:khaṃ vārayitavyamiti pravrajya tvaṃ du:khameva kāmathase jaḍ+a: @300 22.29. ##Add the following note on this karika, 193 (=VIII. 18) : The original is found in SS, p. 11 : sunyata punyakamena vaktavya naiva sarvada | nanu prayuktam asthane jayate visam ausadham || 24. 8. This karika, 194 (=VIII. 19) is quoted in MV, p. 370. See JA, 1902, II, p. 257. 25. 8. Read 372 for 272. 28.10. Read tan for ton. 30.4. This karika is quoted also in MV of Buddhapalita, Tib. text (BB), P. 10, with a wrong reading, i.e. drstanta (dpe) for dristo’nto. 33.1. Read## astitā ##for## asthitā. 41.13. ##Read ltar for bar(?). 62.27. Read dan for dan. 69.7. Read## nāstyahaṃ ##for## nāsmyahaṃ. 78.25. ##Read## syātpuruṡa: ##for## syāpturuṡa:. 96.30. ##In a, b, and c of this karika Vx of CSV hgyur for gyur. 97.5. Read sattayam for sttayam. 100.2. Read## hi vinaśyanti ##for## [te] nirudhyante. 115.21. ##Read## akrto ##for## akrtako. 158. 4. ##Read## saugatānā- ##for## saugatātā-. 165.23. ##Read 25 for 26. 182.31. The X of India Office clearly reads mtshuns. 183.32, note 2. Read seem for seems. 199.15. Read 1 for 6. 202.6. Read## dvayo: ##for## dūyo:. 211.16 ##Read## vāyvā^ ##for## vāthvā^. 215.11. ##Read## nirā^ ##for## tirā^. -18. ##Read## ^sacceti ##for## ^saśceti. -20. ##Read## eteṡveka^ ##for## etevya^. 227.4. ##Read 23 for 32. 236.32. Add at the end 8 || 251.4. Read## vandhyā ##for## nandhyā. 254.1. ##Read [367 for [354 255.1. Read [368 for [358. @301 INDEXES The figures in the first two Indexes refer to the karikas and in others to the pages. I SANSKRIT KARIKAS## akurvāṇasya nirvāṇaṃ … … 186 agniruṡṇa: kathaṃ nu syāt … … 384 agnireva bhavatyuṇam … … 341 ajāto jāta ityava … … 371 aṇīraṃśo’sti nāstīti … … 305 aṇīrekasya yatsthānaṃ … … 214 advitīyaṃ śivadvāraṃ … … 288 anāgate ghaṭe varta- … … 251 anāgato’styatīto’sti … … 254 anityaṃ krtakaṃ drṡṭvā … … 204 anityatvana sahitā … … 274 anitye sati satkārya … … 263 anityo vartamāno’yam … … 258 aniṡpanno’pyajātāttu … … 372 apakṡa: pakṡarūpa: syāt … … 383 apratītyāstitā nāsti … … 202 aprayatnena mokṡa: syāt … … 264 abhāvātsarvabhāvānām … … 394 abhāve parabhāvasya … … 356 abhāve sarvabhāvānām … … 383 abhibhūto’pi yadyuṡṇa: … … 342 alātacakranirmāṇa- … … 325 aśūnyena vinā śūnyaṃ … … 382 asadante jāyate cet … … 351 asti yanna parīkṡāyām … … 880 asmindharme’lpapuṇyasya … … 180 asya dharmasya nāmno’pi … … 289 ahaṅkāro'sata: śreyān … … 287 ahiṃsā nitya ātmā ca … … 231 ākāśādīni kalpyante … … 205 ātmanaśce tsacittasya … … 233 ātmā yadi bhavenmokṡe … … 223 ādimadhyāvasānānāṃ … … 355 ādirna vidyate yasya … … 217 āmīkṡād yasya dharmasya … … 181 āyattaṃ yasya bhāvasya … … 326 āvināśāccalaṃ nāma … … 236 indhanaṃ yadyaṇornāsti … … 343 iha yadyapi tattvajño … … 197 ukto bhavo bhavopāya: … … 277 ucchedaścedanityasya … … 247 ucyate svargakāmebhyo … … 192 utpanna: śāśvatādbhāvāt … … 211 utpannasyāgatirnāsti … … 360 utpādasthitimaṅgānāṃ … … 361 utpādādiṡu sarveṡu … … 362 udvego yasya nāstīha … … 187 upāyādbandhanādbandhyād … … 220 ekaṃ sadasadekaṃ ca … … 399 ekāntenaiva bālānāṃ … … 284 ekenāstītimātreṇa … … 391 ekā yadi ghaṭo neṡṭo … … 329 etenaiva vicāreṇa … … 302 kaṭhinā drśyate bhūmi:... ...309 kathitaṃ laukikendri … … 393 karaṇaṃ tvāyate mithyā … … 235 @302 kartuṃ nāma vijānanti … … 241 kasyacitkenacitsārdham … … 179 kāraṇaṃ vikrtiṃ gacchaj … … 209 kāraṇavyatirekeṇa … … 375 kiṃ kariṡyati sa tyāgaṃ … … 279 kiṃ kariṡyāmyasatsarvam … … 184 kenaciddhetunā śūnyam … … 376 ko guṇa: śūnyatādrṡṭyā … … 394 kriyāvāñchāśvato nāsti … … 242 kleśa: karmavipākeṇa … … 297 gatena na guṇa: kaścit … … 314 grhṇīyādagataṃ cakṡu: … … 315 grahaṇaṃ pūrvabhāgeṇa … … 216 grāhyo’nyato’pi yukto’rtha: … … 300 ghaṭasya kāraṇaṃ nāsti … … 337 ghaṭasya na bhavedaikyam … … 332 ghaṭasyāvayavo rūpaṃ … … 334 ghaṭa: kāraṇata: siddha:... ...338 cakṡu: pratītya rūpañca … … 323 cakṡuṡo’sti na vijñānam … … 317 cetanādhāturanyatra … … 237 caitanyaṃ ca manomātre … … 238 jātistadā na bhavati … … 353 jātismaraṇasadbhāvāt … … 232 jātī yadā tadā nāsti … … 370 jānāti ya imaṃ dharmam … … 291 jāyate’stīti niṡpanno … … 374 jāyamānanirodhena … … 369 jāyamānātmanā kāryo … … 367 jāyamānārdhajātatvāt … … 366 jīva: sukhādimānnānā … … 234 jñānaṃ pratyayavaikalyāt … … 312 jñānena mokṡakālaṃ syāt … … 222 tatraiva tasya bhāvasya … … 354 tatraiva rajyate kaścit … … 177 tatvato nairātmyamiti … … 292 trāso norabhyate’drṡṭe … … 283 tasya tasyaikatā nāsti … … 344 durbalā nityatā yatra … … 271 du:khābhibhūtā drśyante … … 188 drśyate’nāgato bhāva: … … 261 drśyate sarvaga: kaiścit … … 243 dehavadvikrtiṃ yāti … … 229 draṡṭavyaṃtve na jātena … … 310 dharmai samāsato'hiṃsāṃ … … 298 dharmo yadyakrto'pyasti … … 262 na drṡṭo drśyata bhāvaś … … 275 na bhāvājjāyate bhāvo … … 364 nareṡu pratikūleṡu … … 176 na vaktā jāyate kena … … 318 na vinā hetunā bhāvo … … 203 naṡṭa: phalana yaddhetum … … 218 na hyasparśavato nāma … … 333 nānyathā bhāṡayā mleccha: … … 194 nābhāvātparapakṡasya … … 389 nāśūnyaṃ śūnyavaddrṡṭam … … 182 nāsītprāg jāyamāno’pi … … 373 nikrṡṭasyocyate dānaṃ ... ... 189 nrṡu du:khāddimukteṡu … … 224 naiva jīrṇaṃ pūrvajātam … … 354 parastarketi kiṃ nāham … … 239 paśyeścakṡuścirāddūre … … 313 pūrvaṃ paścāñca yugapad … … 357 pratītya sambhavo yasya … … 348 pradeśini na sarvasmin … … 206 prāptaśced grhyate śabda: … … 319 phalena nāśyate hetum … … 352 brāhmaṇāṇāṃ yathā dharma: … … 295 @303 bījaṃ bhavasya vijñānaṃ … … 350 bījabhūtānanarthasya … … 293 buddhīkteṡu parokṡeṡu … … 280 bhavetsarveṡu bhāveṡu … … 272 bhavedātmeti cennaiva … … 245 bhavejjāto’nāgataśced … … 256 bhāvadarśanatā bhāvā- … … 385 bhāvasya nāsparśavata: … … 230 bhāvasyaikasya yo draṡṭā … … 191 bhāvānāṃ pariṇāmo’pi … … 266 bhāvābhāvādabhāvasya … … 395 bhāvāstrayo na santyanye … … 345 bhāvo naiva bhavedbhāvo … … 365 bhinne bhāvādanityatve … … 270 bhautikamakṡi karṇaśca … … 311 manasā grhyate yo’rtha: … … 322 mukto yadi bhavennaiva … … 246 yatrāṇorapi sadbhāvo … … 386 yathā bījasya drṡṭo’nto … … 200 yathāhi krtakā bījāt … … 249 yadasti śūnyadrṡṭāntam … … 397 yadā na kiñcidāścaryaṃ … … 324 yadā vaktā’sti vācyaṃ ca … … 377 yadā sarveṡu bhūteṡu … … 227 yadi drṡṭena rūpeṇa … … 303 yadi nityamanityatvaṃ … … 273 yadi śūnyasya doṡeṇa … … 378 yadyatītānāgatayo: … … 252 yastavātmā mamānātmā … … 228 yasmātpravartate bhāvas … … 250 yasmādanāgato bhāva: … … 253 yasmin bhāve pravrttiśca … … 207 yasya pūrva: pradeśo’sti … … 215 ya: paścājjāyate bhāva: … … 259 yāvaddravyaṃ yadā rūpam … … 330 yāvanna śrūyate śabdas … … 320 yeṡāṃ guṇānāṃ kartrtvam … … 240 rūpadarśananirmuktaṃ … … 308 rūpamanyadrasādibhyo … … 336 rūpameva ghaṭo naikyam … … 327 rūpasyava kevalasya … … 304 rūpādivyatirekeṇa … … 340 lakṡyaṃ cellakṡaṇādanyal … … 363 lakṡaṇenāpi lakṡyasya … … 331 loko’yaṃ yena durduṡṭī … … 281 laukikī deśanā yatra … … 183 varaṃ laukikamevedaṃ … … 225 varṇādanyatsaṃsthānaṃ cet … … 307 vartamānasya bhāvasya … … 359 vādasya hi krte dharmo … … 290 vāraṇaṃ parapakṡasya … … 379 vāraṇa prāṇpuṇyasya … … 190 vighnaṃ tatvasya ya: kuryād … … 285 vijānāti yathā nārtha … … 268 vidyāgrahaṇata: śraddhā … … 296 vinā kalpanayāstitvaṃ … … 178 vināpi janmanā bhaṅgād … … 257 vinā phalena bhāvānāṃ ... ... 349 vinā phalena yaddhetor … …208 viyuktamindriyaiścittaṃ … … 321 vailakṡaṇyaṃ dvayordrṡṭvā … … 328 vyarthastatra śūnyahetur … … 381 śaṅkuṡṭhī buddhimānarthī … … 276 śākyairacailakairviprai: … …294 śāśvatasya kuto bāvā … … 244 śāśvataṃ kāraṇaṃ yasya … … 210 śīlādapi varaṃ sraṃso … … 286 śūnyatā jāyate hetor … … 396 @304 śūnyatā puṇyakāmena ... ...193 śrutvā śarīranairguṇyaṃ ... ... 199 saṃśleṡī śāśvato bhāvo ... ... 219 sadasatsadasacceti ... 195, 346, 400 saditi yatkrtaṃnāma ... ... 392 madbhāve’pyātmano rūpa- ... ... 248 sadbhāvo’nyasya kasya syāt ... ... 387 santānadrṡṭidoṡe hi ... ... 347 samavāye’pi rūpasya ... ... 339 sambhava: kriyate yasya ... ... 260 samyagdrṡṭe para sthānaṃ ... ... 196 sarvaeva ghaṭī’drṡṭo ... ... 301 sarvakāryeṡu niṡpattiśa ... ... 198 sarvatyāgena nirvāṇaṃ ... ... 278 sarvaṃ kāryārthmutpanna’ ... ... 201 sarveṡāmapi rūpāṇāṃ ... ... 335 sarvo’pyavayavī bhūtvā ... ... 306 sulabho dūṡako hetur ... ... 390 skandhā: santi na nirvāṇe ... ... 221 stambhādīnāmalaṅkāro ... ... 265 sthitiryadi bhavetkāle ... ... 269 sthitiṃ binā kuto bhāvo ... ... 267 syādatītādatītaśced ... ... 255 svapakṡa: sarvalokasya ... ... 299 svapakṡe vidyate rāga: ... ... 185 svabhāva: sarvabhāvānāṃ ... ... 316 svayaṃ ye yānti nirvāṇaṃ ... ... 282 hetu: kaścana deśa: syād ... ... 212 hetoryat pārimāṇḍalyam ... ... 213 @305 [##BLANK##] @306 [BLANK##] @307 III ##BHAGAVAD-VAKYAS IN THE COMMENTARY## + evaṃ sa bhikṡava: ... ... 20 asti bhikṡavaladajātamabhūtamasaṃskrtam ... 56 evaṃ cakṡurbhikṡava utpadyamānaṃ ... ... 243 + tadyathāpi nāma kāśyapa kaścid ... 272 + tadyathā bhikṡavo māyākārā vā ... 194 paṅcemāni bhikṡavo nāmamātraṃ ... ... 59 + yaddu:kha niravaśeṡamidaṃ prahīṇama ... 61 varaṃ khalu kāśyapa pudgaladrṡṭi: ... 150 śūnyā: sarvadharmā ni:svabhāvayogena ... 294 --------- IV ##SANSKRIT KARIKAS CITED IN THE COMMENTARY## atītā tathatā yadvat ... ... 32 anityā vata saṃskārā ... ... 109 + ādau dānādikathayā ... ... 23 upadeśo hi mūrkhāṇāṃ ... ... 23 dharmato buddhā draṡṭavyā ... ... 179 nāstyahaṃ na bhaviṡyāmi ... 69 146 bhāvānabhāvāniti ya: prajānati ... 281 yadi ko ci dharmāṇi bhavet svabhāva: ... 244 ya: pratyayaṃrjāyati sa hyajāto ... ... 294 yo māṃ rūpeṇa adrākṡar ... ... 179 śūnyatā sarvadrṡṭīnāṃ ... ... 272 + sattvo narī mānava jāta yujyate 245 260 + saṃkrānti rjanmamrtyuścā ... ... 260 saṃskrtā’saṃskrta savaviviktā ... ... 252 --------- VI ##VERSES CITED IN NOTES anicca vata samkhara .. 109 avidyamane svabhae .. 239 astitimatrena yadi bhavo .. 283 iti balasya santrasah .. 146 eko bhavah sarvatha yena drstah .. 19 jaha na vi sakkamanajjo .. 24 na svato jayate bhavah .. 239 na svato napi parato .. 239 nivartakam hi purusam .. 148 parivratkamukasunam .. 3 bandhyabandhananirmukta .. 60 bhavo na jayate bhavad .. 250 satkena yugapad yogat .. 48 sannamamatrenaikena .. 284 samyogs canoranvantarena .. 48 svato va parats vapi .. 239 + Reconstructed from Tibetan. @308 VII PASSAGES CITED IN NOTES apraptarthany aksimanahsrotrani .. 187 asampattavasenati attanam .. 186 idam idanim manag mimamsamahe .. 187 utpannasya punar utpattau .. 114 kim punah subhute utpannadharma 114 gandharvanagarasvapnamaya .. 198 catvari mahabhutani prthividhatur .. 178 je egam janai se savvam janai .. 19 jetthakatthena upakarako dhammo .. 185 tatra paramsatta bhavo .. 201 tasmad dhi tasya bhavane na guno’sti 144 tin imani bhikkhave uppado .. 232 na ca avidyamanasya punar .. 114 pratibhasabim bamayabhra .. 198 mayamaricisvapnodakacandra .. 198 rupamatma svamivat .. 17 sarvam bho gautama ekatvam .. 268 ----------- VIII ##SUTRAS, SASTRAS, AND ACARYAS## Ajitasutra .. .. 21 Anavataptahradapasankramanasutra .. 294 Abhidharmakosa .. 178, 179, 187 Abhidharmakosa-bhasya 1, 91, 187 Abhidharmakosa-vyakhya 1, 36, 91, 114, 118, 187 Astasahastrika Prajnaparamita 114, 294 Astangahrdaya .. .. 98 Anguttarnikaya .. .. 232 Acarangasutra .. 19, 52 Udana .. .. 56 Udanavarga .. .. 169 Kasyapa-parivarta .. 150, 272 Kundakundacarya .. .. 24 Gunaratna .. 19, 60 Caraka .. .. 98 Candrakirtti .. 41, 57 Nyayakandall .. 187, 201 Nyayapravesa .. .. 201 Nyayasutra .. 187 Nyayopadesa .. .. 52 Pitaputrasamagama .. .. 243 Paramarthasunyata .. .. 243 Pramanatattvalankara .. .. 187 Prasastapadabhasya .. .. 201 Pancatantra .. .. 23 Panini .. .. 137 Buddhapalita .. 30(add) Bodhicaryavatarapanjika 146, 179, 243, 272, 294 Bhagavata-purana .. .. 52 Mahayanasutralankara .. .. 14 Mahavyutpatti .. 97, 98, 243 Madhyamikavatara, 7, 41, 98, 114, 211 Mandukyakarika .. .. 52 Mulamadhyamaka Karika 33, 39, 52, 57, 60, 180, 212, 249, 250 Mulamadhyamakakarikavrtti 14, 17, 19, 24, 25, 27, 30, 32, 33, 52, 60, 89, 101, 114, 119, 159, 163, 176, 179, 185, 210, 211, 232, 237, 243, 244, 253, 260, 281, 294, 296 Meghaduta .. .. 1, 13 Yogavasistha .. .. 52 Yogiyajnavalkya .. .. 148 Syadvadamanjari .. .. 19 Lalitavistara .. .. 198 Lankavatara .. 60, 198, 268 Vajracchedika .. .. 179 Vasubandhu .. .. 48 Vibhanga .. .. 178 Vibhavini Tika .. .. 186 Visuddhimagga .. .. 185 Vimsatikarika .. .. 48 Vedantasutra .. .. 48 Sankara .. .. 48 Siksasamuccaya .. 114, 243 Sunyatasaptati .. .. 201 Saddarsanasamuccaya .. 19, 60 Samyuttanikaya .. 61, 109 Samayaprabhrta (Samayapahuda) ..24 Sammohavinodini .. .. 61 Sarvasiddhantasangraha .. .. 213 Suttanipata .. .. 61 Subhasitasangraha 22add, 272, 294, 296 Haribhadra .. .. 201 Hastikaksyasutra, Arya ... .. 243